________________ स्त्रीपुंधर्माः 2071 सदोषकन्यादाननिर्दोषकन्यात्यागदूषणविचारः अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् // ' इति / लोकः अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् / / पृथिवी। आनन्त्यं अन्तरिक्षम् / दिवः स्वर्गः / पाठाअदुष्टां तु त्यजन्दण्डयो दूषयंस्तु मृषा शतम् // न्तरं 'लोकानन्त्यं दिवप्राप्तिरिति / तस्यार्थ:-दिवप्राप्ति' (1) यः पुनर्दुष्टां कन्यामदुष्टेयमिति प्रयच्छेत् , तस्य स्त्वग्निहोत्राद्यनुष्ठानात् / लोकानन्त्यं च तदभ्यासात् / का कथेति / उच्यते / स तादृशः-अनाख्यायेति / यद्वैवं तथाच चरका:-न स तस्माल्लोकात् प्रच्यवते, य. योजना, पूर्ववरे स्पष्टं दोषमनाख्याय न्यायतोऽनुद्भाव्या. स्त्रिरीजानः' इति / किञ्च पुत्रपौत्रप्रपौत्रिका च संततिरत म्यस्मै श्रेयानिति मत्वा यः प्रयच्छति, स दण्ड्यः / एव / यस्माच्चैवं तस्मात् स्त्रियः सेव्या इत्यादि . न केवलं दाता, वरोऽपि च-अदुष्टामिति / यस्तु समानम्। - विश्व.११७७ दोषरहितां त्यजेत् कन्यां, सोऽप्येवं दण्ड्यः / मृषैव तु (2) शास्त्रीयदारसंग्रहस्य फलमाह-लोकानन्त्यमिति / दूषयन् कार्षापणशतं दण्ड्यः / वाग्दूषणे च शतं दण्ड्यः , लोकानन्त्यं वंशस्याविच्छेदः दिवः प्राप्तिश्च दारसंग्रहस्य मृषेत्यभिधानात् / अदुष्टवचनाच्च दुष्टां त्यजतो न दोषः। प्रयोजनम् / कथमित्याह / पुत्रपौत्रप्रपौत्रकैः लोकानन्त्य, विश्व.२६६ अग्निहोत्रादिभिश्च स्वर्गप्राप्तिरित्यन्वयः / यस्मात्स्त्रीभ्य (2) यः पुनश्चक्षुह्यं दोषमनाख्याय कन्यां प्रयच्छति एतव्यं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः असावुत्तमसाहसं दण्ड्यः / उत्तमसाहसं च वक्ष्यते / अ- प्रजार्थम् / रक्षितव्याश्च धर्मार्थम् / तथा चापस्तम्बेन दुष्टां तु प्रतिगृह्य त्यजन्नुत्तमसाहसमेव दण्ड्यः / यः पुन- धर्मप्रजासंपत्तिः प्रयोजनं दारसंग्रहस्योक्तम् 'धर्मप्रजाविवाहात्प्रागेव द्वेषादिना असद्भिर्दोषैर्दीर्घरोगादिभिः | संपन्नेषु दारेषु नान्यां कुर्वीतेति वदता। रतिफलं तु कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं | लौकिकमेव / . मिता. दण्ड्यः / मिता. (3) लोकाश्चाऽऽनन्त्यं च द्यौश्चेति समाहारे द्वन्द्वः / दारसंग्रहफलम् / स्त्रीरक्षणविधिः। ततः षष्ठयेकवचनम् / तच्च लोकप्राप्त्यानन्त्यप्राप्तिाप्रालोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः / प्सयो यथासंख्यं पुत्रपौत्रप्रपौत्रकैर्भवन्ति / यस्मादेवं यस्मात्तस्मात्रियःसेव्याः कर्तव्याश्च सुरक्षिताः। तस्मात्पुत्रादिहेतवः स्त्रियः सेव्या ऋतुकाले कर्तव्याश्च . . (1) याश्चैवं भर्तारमनन्यपरतयैवोपचरन्ति, ताः सुरक्षिताः / व्यभिचारपरिहाराय रक्षाविधानाच्च गमप्रयत्नतो भर्तृभिरपि-लोकानन्त्यदिवप्राप्तिरिति / स्त्रीतः। यति व्यभिचारोत्पन्न तत्फलं जन्यत इति / तथा च किञ्च, भर्तव्याश्चेति / लोकप्राप्तिरानन्त्यप्राप्तिर्दिवप्राप्तिश्च श्रुतिः-'अप्रमत्ता रक्षथ तन्तुमेतमा वः क्षेत्रे परे बीजाक्रमेण पुत्रपौत्रप्रपौत्रिका यस्मात् , तस्मात् स्त्रियः सेव्याः। न्यवाप्सुः / जनयितुः पुत्रो भवति सांपराये मोघं वेत्ता तथाचाहुः--'पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते / कुरुते तन्तुमेतम् // इति / द्युशब्दश्चात्र सूर्यलोके ___ * अप. मितावद्भावः / वर्तते / तथा च मनुः–'पुत्रेण लोकान् जयति (1) यास्मृ.१६६; विश्व.१।६६ तु त्यजन्दण्ड्यो पौत्रेणानन्त्यमश्नुते / अथ पुत्रस्य पौत्रेण ब्रनस्याप्नोति (यस्त्यजेत्कन्या); मिता.; अप. ष्टां तु (ष्टां च); वीमि.; बाल. विष्टपम् // ' बध्नः सूर्यः / पितरं प्रति विवाहितायाः 2 / 289 दण्ड्य उ (दण्ड उ) शेष अपवत्. पुत्रोत्पत्तेस्तत्पितृपितामहगामि फलमिदं श्राद्धस्येव. पुत्र (2) यास्मृ.११७८; विश्व.११७७ नन्त्यं (नन्त्य) दिवः | प्रति विहितस्य पित्रादितृप्तिः। - अप. (दिव) कैः (त्रिका) कर्त (भर्त); मिता. दा.१६१ पू.; अप. रक्षणविधौ स्त्रीगमनविधिः . .. . नन्त्य (नन्त्य); विर.५८५ उत्तरार्धे (तस्मात्पूज्याः स्त्रियः सेव्या पोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् / भर्तव्यास्तु सुरक्षिताः); वीमि.; व्यप्र.५०६, विता.३ 84(-) ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् / / पू., 454(1) पू.; बाल.२।१३७ पू.; सेतु.४१ पू.; विभ. 10 उत्तरार्थे (तस्मात्पूज्याः स्त्रियः सेव्या भर्तव्याश्च सुरक्षिताः): | (1) यास्मृ.११७९; विश्व.१।७८ स्रस्तु (स्रश्च); मिता. तुनि (तुनि); अप.पर्वा (पर्व); वीमि. ... . भ्य. का.१३६