________________ 1008 व्यवहारकाण्डम् उच्यते--पितेति / स्वकुल्य इति भ्रातृविशेषणं पितृव्य- सदृशे गुणहीनं समाश्रयेत् // ' इति / गुणवचनाच्च पुत्रादिव्यावृत्त्यर्थम् / पूर्वस्य पूर्वस्याभावे परः परः जातिनियमः / सर्वथा भार्यायाः भर्तृप्राप्तिः, भर्तुश्च भार्याकन्याप्रदः / प्रकृतिस्थश्च स्वभावस्थः / उन्मादाद्यनभि- प्राप्तिः, इत्यनवद्यो गृहस्थाश्रमः / तथा च आम्नायःभूत इत्यर्थः / कन्याप्रद इति वचनादक्षताया एव | 'उत वै याचन्दातारं लभत एव / अतो भर्ता भार्यानैयमिकं दानम् / पिता त्वकन्यामपि दद्यादिति केचित्। मित्यादि / विश्व.श६४ छन्दोनुरोधाच्च मातामहस्य पूर्वपाठः / अर्थतस्तु भ्रातैव (2) अतो यस्याधिकारः सोऽप्रयच्छन् भ्रूणहत्यापूर्वः / सर्वेषां च स्वत्वसंबन्धाच्चोदनातो वा प्रवृत्तेर- मृतावृतावाप्नोति / एतच्चोक्तलक्षणवरसंभवे वेदितव्यम् / विरोधः / पाठान्तरं वा --'पिता पितामहो भ्राता सकुल्यो | यदा पुन तृणामभावस्तदा कन्यैव गम्यं गमनाई. जननी तथेति / तत्र पाठक्रमेणैव नियमः / सकुल्य मुक्तलक्षणं वरं स्वयमेव वरयेत् / मिता. इति च मातुलादिपरिग्रहार्थः / तथाऽन्येऽपि योनि- (3) कन्यायाः प्रदाता अधिकारी तामददद्गर्भहत्यां संबद्धा इत्यध्याहारः / समानमन्यत् / विश्व.५।६३ प्रत्युत समाप्नोति संपूर्णा प्राप्नोति / दातृणां पित्रादीनाम (2) कन्यादातृक्रममाह-पितेति / एतेषां पित्रा- भावे स्वयमेव कन्या गम्यं गमनाह सवर्णमुत्कृष्टवर्ण वा दीनां पूर्वस्य पूर्वस्याभावे परः परः कन्याप्रदः, प्रकृति- | पातित्यादिदोषरहितं वरं भर्तारं कुर्यात् / एतच्च प्राग्रजोस्थश्चेत् यद्युन्मादादिदोषवान् न भवति / मिता. | दर्शनात् / दृष्टे तु तस्मिन्पित्रादिषु सत्स्वपि स्वयमेव (3) अविप्लुतबुद्धिः प्रकृतिस्थः / अप्रकृतिस्थेन कन्या वरं कुर्यात् / न पित्रादिशासनं अपेक्षेत / अप, पित्रापि कृतं कन्याप्रदानमकृतमेव / अप. दत्तकन्याहरणविचारः अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ। संकृत्प्रदीयते कन्या हरस्तां चोरदण्डभाक् / गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरम् / / दत्तामपि हरेत्पूर्वात् श्रेयांश्चेद्वर आव्रजेत् // (1) यत्तु परकीयां किमिति दद्यादिति तत्राह / (1) कस्मात् पुनरद्भिर्वाचा कन्यां दत्वा पूर्वदातरि यस्मात्-अप्रयच्छन्निति / निन्दार्थवादोऽयं प्रवृत्त्यर्थः। प्रेते परः स्वातन्त्र्यादन्यस्मै न दद्यात् / यस्मात्प्रत्यवायविधिर्वा / नन्वेतदप्युक्तम् / दात्रभावे गृहस्था- सकृदिति / तस्मादन्यस्मै न दद्यात् / तेनैव विवाहं श्रमो दुश्लिष्ट एव / तत्र पुमांस आश्रमान्तराश्रयणेनापि कारयेत् / किमेष एवोत्सर्गः। नेत्याह-दत्तामपीति / कृतिनः स्युः / स्त्रीणां तु का गतिरिति / उच्यते / पूर्ववचनादद्भिर्वाचा च दत्तामपि हरेत् / न तु श्रेयांस्यादयं दोषः, यदि पराधीनतैव स्त्रीणामात्यन्तिकी समपि वरं प्राप्य मन्त्रोपनीतामित्यभिप्रायः। विश्व.११६५ स्यात् / दातृसद्भाव एव तु तासां पराधीनता / तदभावे (2) 'सकृदेव कन्या प्रदीयत' इति शास्त्रनियमः / तु किम् / उच्यते-गम्यमिति / गम्यं गमनाह उक्तलक्ष- अतस्तां दत्वा अपहरन् चोरवद्दण्ड्यः / एवं सर्वत्र णम् / स्वयमेवर्तुमती वर्षत्रयादू वरं कुर्यात् दात्र- प्रतिषेधे प्राप्ते अपवादमाह-दत्तामिति / यदि पूर्वस्माभावे / विद्यमानोऽपि च दाता यदि न दद्यात् ततः द्वरात् श्रेयान् विद्याभिजनाद्यतिशययुक्तो वर आगच्छति अस्यामवस्थायां तदीयमलङ्कारमुत्सृज्य स्वयमेव वरं पूर्वस्य च पातकयोगो दुर्वत्तत्वं वा तदा दत्तामपि हरेत् / वरयेत्, स्मृत्यन्तरात् / यदाऽप्युक्तलक्षणस्तां नेच्छेत् एतच्च सप्तमपदात् प्राक् द्रष्टव्यम् / मिता. तदाऽपि सवर्णमात्राभयणमविरुद्धम् / यथाह बौधायन: ___ * अप. मितावद्भावः। 'त्रीणि वर्षाण्यतुमती काङ्केत पितृशासनम् / ततश्च (1) यास्मृ.११६५, विश्व.१६५ र्वात (व); मेधा. तथे वर्षे तु विन्देत सदृशं पतिम् // अलभ्यमाने | 227 त्पूर्वात् (त्कन्यां) श्रे (ज्या) उत्त.; मिता.१६५ः (1) यास्मृ.११६४; विश्व.१।६४; मिता.; अप.; गौमि. 2 / 146 त्पूर्वात् (त्कन्या) उत्त.; अप.; विर.५२१ मितावत् , 18 / 22 पू; मच.९८९ 5 वीमि.; व्यप्र.४५८ पू. उत्त.; दवि.१८६ मितावत्, उत्त,; वीमि. राको.४५९ विभ.४ उत्त. मितावत्, उत्त. समु.११९ मितावत्, उत्त.