________________ सीपुंधर्माः 100 तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा // सा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया। विज्ञाय वचनं सीता तस्या धर्मार्थसहितम् / प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे // कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् / तदाश्चयेमायोया यन्मां त्वमनुभाषसे / करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् / / विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः / / अभिज्ञाऽस्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे // यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः / न मामसज्जनेनार्या समानयितुमर्हति / अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् / / धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा // किं पुनर्यो गुणलाध्यः सानुक्रोशो जितेन्द्रियः / नातन्त्री वाद्यते वीणा नाचको वर्तते रथः। स्थिरानुरागो धर्मात्मा मातृवपितृवत्प्रियः / / नापतिः सुखमेधेत या स्यादपि शतात्मजा / / यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः / मितं ददाति हि पिता मितं माता मितं सुतः। तामेव नृपनारीणामन्यासामपि वतेते // अमितस्य हि दातारं भर्तारं का न पूजयेत् / / सकृद् दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः / साऽहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा। मातृवद्वर्तते वीरो मानमुसृज्य धर्मवित् / / आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् // आगच्छन्त्याश्च विजनं वनमेवं भयावहम् / (अनसूया उवाच-) समाहितं मे श्वश्वा च हृदये तद्धतं महत् / / ततः सीतां महाभागां दृष्ट्वा.तां धर्मचारिणी। पाणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ / सान्त्वयन्त्यब्रवीद्धष्टा दिष्टया धर्ममवेक्षसे // अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् / / त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि / / नवीकृतं च तत्सर्व वाक्यैस्ते धर्मचारिणि / अवरुद्धं वने रामं दिष्टया त्वमनुगच्छसि // / पतिशुश्रूषणान्नार्यास्तषो नान्यद्विथीयते / / नगरस्थो वनस्थो वा पापो वा यदि वा शुभः / / सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते / यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः॥ तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् / / दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः / वरिष्ठा सर्वनारीणामेषा च दिवि देवता / स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः // रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते // नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम्। एवं विधाश्च प्रवराः स्त्रि दृढव्रताः। सर्वत्र योग्यं वैदेहि तपःकृतमिवाव्ययम् // देवलोके महीयन्ते पुण्येन स्वेन कर्मणा // न त्वेनमवगच्छन्ति गुणदोषमसस्त्रियः। याज्ञवल्क्यः कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः // कन्यादातृक्रमः / कन्यास्वयंवरविधिः / प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि। / 'पिता पितामहो भ्राता सकुल्यो जननी तथा / अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः॥ कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः / / त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः / (1) कस्य पुनरयं कन्याप्रदानोपदेशः। यदि तावत् स्त्रियः स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा / पितुः, तदभावे दुश्लिष्टतैव / अथ तदभावेऽप्यन्यस्य / तदेवमेनं त्वमनुव्रता सती स किमिति परकीयां दद्यात् / तेन कः कन्यां दद्यादिति / पतिव्रतानां समयानुवर्तिनी। भव स्वभर्तुः सहधर्मचारिणी (1) वारा.२।११८।१-१२. यशश्च धर्म च ततः समाप्स्यसि // (2) यास्मृ.१।६३; विश्व.१।६३ पितामहो (मातामहो) सकु (स्वकु); मिता.; अप.; गौमि.१८।२२; वीमि.: व्यप्र. (1) वारा.२२१११२०-२८. [ 457-458, विभ.९२.