________________ 1076 व्यवहारकाण्डम् प्रासादापैर्विमानैर्वा वैहायसगतेन वा। तथा ब्रुवाणामपि धर्मवत्सलो सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते // न च स्म सीतां नृवरो निनीषति / अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधा- उवाच चैनां बह संनिवर्तने श्रयम् / वने निवासस्य च दुःखितां प्रति / / नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया // पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्। अहं दुर्ग गमिष्यामि वनं पुरुषवर्जितम् / काममेवंविधं राम त्वया मम विदर्शितम् // नानामृगगणाकीर्ण शार्दूलवृकसेवितम् / / शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा / सुखं वने निवत्स्यामि यथैव भवने पितुः / भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् // अचिन्तयन्ती त्रील्लोकान् चिन्तयन्ती पतिव्रतम् / / प्रेत्यभावेऽपि कल्याणः सगमो मे सह त्वया / / शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी। पिता रक्षति कौमारे भर्ता रक्षति यौवने / सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु // पुत्रा रक्षन्ति वार्धक्ये न स्त्री स्वातन्त्र्यमहति / / त्वं हि कतु वने शक्तो राम संपरिपालनम् / / श्रुतिर्हि श्रृंयते पुण्या ब्राह्मणानां यशस्विनाम् / अन्यस्यापि जनस्येह किं पुनर्मम मानद / / इह लोके च पितृभिर्या स्त्री यस्य महामते / सह त्वया गमिष्यामि वनमद्य न संशयः / / अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा // .. नाहं शक्या महाभाग निवर्तयितुमुद्यता // एवमस्मात्स्वकां नारी सुवृत्तां हि पतिव्रताम् / फलमूलाशना नित्यं भविष्यामि न संशयः। / नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना / / न ते दुःखं करिष्यामि निवसन्ती सह त्वया // भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः / अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि // नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् // इच्छामि सरितः शैलान्पल्वलानि वनानि च / यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि / द्रष्टुं सर्वत्र निर्मीता त्वया नाथेन धीमता॥ विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् // हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः / / पतिव्रतावृत्तम्-स्त्रीदोषा: पतिनिष्ठा च इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता // तां भुजाभ्यां परिष्वज्य श्वश्रूवचनमब्रवीत् / अभिषेकं करिष्यामि तासु नित्यं यतव्रता। अनाचरन्तीं कृपणं मूर्युपाघ्राय मैथिलीम् / सह त्वया विशालाक्ष रंस्ये परमनन्दिनी / / असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः। एवं वर्षसहस्राणां शतं वाऽहं त्वया सह / भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः / / व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि न हि मे मतः / / एष स्वभावो नारीणामनुभूय पुरा सुखम् / स्वर्गेऽपि च विना वासो भविता यदि राघव। अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि // त्वया मम नरव्याघ्र नाहं तमपि रोचये // असत्यशीला विकृता. दुर्ग्राह्यहृदयाः सदा / अहं गमिष्यामि वनं सुदुर्गमं युवत्यः पापसंकल्पाः क्षणमात्राद्विरागिणः॥ मृगायुतं वानरवारणैर्युतम् / न कुलं न कृतं विद्यां न दत्तं नापि संग्रहम् / वने निवत्स्यामि यथा पितुर्गुहे स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः // तवैव पादावुपगृह्य संयता / / साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे। अनन्यभावामनुरक्तचेतसं स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते // त्वया वियुक्तां मरणाय निश्चिताम् / स त्वया नावमन्तव्यः पुत्रः प्रत्राजितो मम / नयस्व मां साधु कुरुष्व याचनां (1) वारा. 2 / 297. (2) वारा.।२९।१६-२२, न ते मयाऽतो गुरुता भविष्यति // (3) वारा.२१३९।१९-३१.