________________ स्त्रीपुंधर्माः ऐतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् // एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः / सारं प्रधानं फल्ल्वसारम् / उपसंहारः पूर्वप्रकर. आपद्यपत्यप्राप्तिश्च // णस्य / उत्तरार्धेन वक्ष्यमाणसूचनम् / मेधा. वाल्मीकिरामायणम् .. पुनारक्रिया __ पतिव्रतावृत्तम् एवं वृत्तां सवर्णा स्त्रीं द्विजातिः पूर्वमारिणीम् / भतुः किल परित्यागो नृशंसः केवलं स्त्रियाः / दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित // स भवत्या न कर्तव्यो मनसाऽपि विगर्हितः / / / (1) न्यायप्राप्तानुवादः श्लोकः। एवं तस्याः साध्वी. यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः / त्वाद्युक्त एवाग्निहोत्रिणः संस्कारः 'न वाऽनयो ह वा शुश्रषा क्रियतां तावत्स हि धर्मः सनातनः / / एते पल्ल्यां प्रमीतायां धार्यन्ते' इति। मेधा. जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च // (2) धर्मज्ञो द्विजातिरुक्ताचारां समानजातीयां पूर्व व्रतोपवासनिरता या नारी परमोत्तमा / मृतां स्त्रियं श्रौतस्मार्ताग्निभिः यज्ञपात्रैश्च सुनुवादिभि भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् / / र्दाहयेत्। गोरा. भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम् / / भार्यायै पूर्वमारिण्यै दत्वाऽग्नीनन्त्यकर्मणि। अपि या निर्नमस्कारा निवृत्ता देवपूजनात् / / पुनरक्रियां कुर्यात्पुनराधानमेव च // शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता। (1) तदेतत्पुनरधिकारार्थमुदाहियते / इदमप्यनया एष धर्मः पुरा दृष्टो लोके वेदे श्रतः स्मृतः // सहाधिकारप्रतिप्रसवः / यदा त्वर्थे प्रयोजने धर्मकर्मा एवमुक्ता तु वैदेही प्रियारे प्रियवादिनी / नुष्ठाने वा तदाऽप्यसहायभावाद्वानप्रस्थे पारिवाज्ये वा प्रणयादेव संक्रद्धा भारमिदमब्रवीत् // अधिकारस्यापि प्रतिषेधः / तथा च श्रुतिः 'जरसा हवा किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् / एतस्माद्विमुच्यत' इति / अर्थलोपेन वा / अपरे त्वाहुः त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज // अत्र यदेति कल्पयिष्यते / एतेन यावजीवहोमीयश्रुतेर- वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप। विरोधः सिद्धो भविष्यति। मेधा. अनर्हमयशस्यं च न श्रोतव्यं त्वयेरित // (2) पूर्वमृतायै भार्यायै अन्त्येष्टिदाहे अग्नीन् दत्वा __ आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा / गार्हस्थैकाश्रमनिर्वाहेच्छया पुत्रभावाद्वा प्राप्तपर्यन्तत्वा- स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते॥ दिना वा केनचित्कारणेन वानप्रस्थाद्याश्रमान्तरानाश्रयेण भर्तुर्भाग्यं तु भार्यका प्राप्नोति पुरुषर्षभ। ... पुनर्विवाहाग्निपरिग्रहौ कुर्यात् / गोरा. अतश्चवाहमादिष्टा वने वस्तव्यमित्यपि // (3) अन्त्यकर्मणि और्वदेहिके कर्मणि। मवि. न पिता नात्मजो नात्मा न माता न सखीजनः / अनेन विधिना नित्यं पञ्चयज्ञान् म हापयेत् / इह प्रेत्य च नारीणां पतिरेको गतिः सदा // द्वितीयमायुषो भागं कृतदारो गृहे वसेत् // यदि त्वं प्रस्थितो दुर्ग वनमद्यैव राघव। . (1) उपसंहारश्लोकः / पञ्चयज्ञग्रहणं सर्वसिद्धय- अग्रतस्ते गमिष्यामि मृदन्ती कुशकण्टकान् / र्थमिति / . . मेधा. ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् / (2) तृतीयाद्यध्यायोक्तविधानेन पञ्चयज्ञाद्यजहन् नय मां वीर विस्रब्धः पापं मयि न विद्यते // द्वितीयमायुर्भागं कृतभार्यो गृहस्थाश्रममनुतिष्ठेत् / गोरा. (1) मस्मृ.९।१०३; दा.४; स्मृच.२५५, विर.४५५ (3) गृहस्थधर्मत्वेऽपि पञ्चयज्ञानां प्रकृष्टधर्मज्ञापनार्थ सवि.३४८ एष (एवं) वो (यो) हितः (शितः); व्यप्र.४११; पृथनिर्देशः। सेतु.४० हितः (शितः); समु.१२६. (1) मस्मृ.९।५६. (2) मस्मृ.५।१६७. (2) वारा.२।२४।१२,१३. (3) वारा.२।२४।२१. ' (3) मस्मृ.५।१६८. (4) मस्मृ.५५१६९. (4) वारा.२।२४।२५-२७. (57 वारा,२।२७१-२४.