________________ 1074 व्यवहारकाण्डम् गोस्वामिनां, आर्षभमृषभसंबन्धि स्कन्दितं बीजनिषेको, लक्षणो यो निश्चयः सा क्रियाऽभिप्रेता, तामभ्युपगमय्य मोघं वृथा निष्फलम् / मेधा. बीजार्थ बीजकार्यफलनिष्पत्त्यर्थ यत्प्रदीयते सामर्थ्यातथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः। द्वीजमिति गम्यते / तस्येह द्वावपि भागिनौ। मेधा. कुर्वन्ति क्षेत्रिणामर्थ न बीजी लभते फलम् // ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति / . पूर्वस्य निर्देशोऽयम् / यथा गवादिषु स्थावरेषु क्षेत्रिकस्यैव तद्वी न वप्ता लभते फलम् // चैवं मनुष्येष्वपि कुर्वन्ति / क्षेत्रस्वामिनामर्थ प्रयोजनं | परक्षेत्रे वस्तु/जनाश उक्तस्तत्र मन्येत पुरुषापबीजकार्य संपादयन्ति। मेधा. राधात्तस्य युक्तोऽपहारो नूनमसौ क्षेत्र जिहीर्षति / नो फेलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा। चेत्किमिति परक्षेत्रे वपतीति, येन तु स्वक्षेत्रे व्युतमोघप्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्बलीयसी // वाताभ्यामन्यत्रानीतं तस्य कोऽपराधो यदि स्वं द्रव्यं - . अविशेषेणोक्तं क्षेत्रिणां फलं न बीजिनस्तस्यावशिष्ट- हारयति तदर्थमाह-ओघवाताहृतं बीजम् / ओघो जलविषयत्वमाह / अन भिसंधायेति / अभिसंधानं बीजिक्षेत्रि- निषेकः, तेन वायुना चाहृतं नीतं यस्य क्षेत्रे प्ररोहति जोरितरेतरसंविद्यवस्थापनं नष्टाश्वदग्धरथवत् / उभयो- तस्यैव तद्भवति / एतेनैव सिद्धे विस्पष्टार्थ न बीजी रावयोः फलमस्त्विति यत्र वचनव्यवस्था न भवति तत्र लभते फलमिति सर्वत्र क्षेत्रप्राधान्य मित्यर्थः। मेधा. क्षेत्रिण एव प्रत्यक्षोऽर्थो निश्चितं फलम् / प्रत्यक्षशब्देन | एष धर्मो गवाश्वस्य दास्युष्टाजाविकस्य च / , . निःसंदिग्धतामाह / यतो बीजाद्योनिर्बलीयसी क्षेत्रमधिक. | विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति // बलम् / सत्यां तु संविदि-क्रियेति / मेधा. अपत्याधिकारात्तद्विषयतैव मा विज्ञायीति गवा'क्रियाभ्युपगमारक्षेत्रं बीजाथे यत्प्रदीयते। श्वादिग्रहणम् / यदि वा बीजफलव्यवहारः सस्यादितस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च // / विषयतया प्रसिद्धतरस्तन्निवृत्त्यर्थमाह / द्विपदां चतुष्पदा : अनभिसंधाय क्षेत्रिणः फलमुक्तं, अभिसंधाने पक्षिणां स्थावराणां च सर्वत्रैष धर्मः / एष इति द्वयं किं बीजिन उतोभयोरिति संशयः, उभयोरित्याह / प्रत्यवमृश्यते / अनभिसंधाने यस्य क्षेत्रं तस्य फलमक्रियाया. अभ्युपगमोऽङ्गीकरणं, एवमेवैतदिति संवि- भिसंधाने चोभयोः, उदाहरणार्थत्वाच्च गवाश्वादिग्रहणस्य श्वमार्जारादिष्वप्ययमेव न्यायः / ता किमर्थं 'यद्य(१) मस्सृ.९।५१; व्यक.१५८ कुर्वन्ति (करोति) न बीजी (बीजी न); विर.५७९ कुर्वन्ति (करोति); बाल.२।१२७ न्यगोषु' इति / प्रायेण गावः पुरुषाणां भवन्ति / न (-); समु.१०१ उत्त., क्रमेण कात्यायनः. तथा विहङ्गमादय इति प्रसिद्धरनुवादोऽसौ / दास्यः (2) मस्मृ.९।५२ क.,ग.,घ. पुस्तकेषु, बली (गैरी); मिता. सप्तभिर्दासयोनिभिरुपगताः / प्रसवः कायजन्म / तं. 21127; ब्यक.१५८.क्षेत्रिणां बीजिनां (बीजिनां क्षेत्रिणां) प्रति तत्रेत्यर्थः / मेधा. उत्तराधे (प्रत्यक्षक्षेत्रिगामर्थात् वीर्याद्योनिगरीयसी); मवि. (1) मस्मृ.९५४ ख.पुस्तके, वप्ता (बीजी); मेधा. मस्मृवत्; विर.५७९ Y (2) बली (गरी); पमा.५१८ मस्मृवत्; व्यक.१५८ न वप्ता (बीजी न); विर.५७९ णां (णा) नां (ना); मच. मस्मृवत्; व्यप्र.४७० क्षेत्रिणां| उत्तरार्थे (तज्ज्ञेयं क्षेत्रिकस्यैव न बी जी लभते फलम्); विचि. बीजिनां (बीजिनां क्षेत्रिणां); विता.३५९ क्षेत्रियां बीजिनां 102 ह (ह) वप्ता (बीजी); बाल.२११२७ सेतु.१९६ ओघ तथा (बीजिने यत्प्रदीयते); बाल,२।१३५ (पृ.२१७); समु. (अम्बु) वप्ता (बीजी): 321 हृ (ह) रोहति (जायते) लभते 138 क्षं (क्षः); भाच. मस्मृवत्. फलम् (फलमर्हति); समु.११७ उत्तरार्धे (फलभ नियत (3) मस्मृ.९५३. क्षेत्र (वेतत्); मिता.२।१२७; क्षेत्री न बीजी लभते फलम् ); विच.१४८ रोहति (वर्तते) विर.५५७ क्षेत्र (थेन); पमा.५१८ नृप्र.३९ क्षेत्रं (देव); लभते फलम् (फलमर्हति); विव्य.४८ विचिवत्. वीमि.२११३४ विरवत; व्यप्र.४६९; विता.३५९ जार्थ / (2) मस्मृ.९।५५; व्यक.१५८; विर.५८०; बाल.२। (जिन); राको.४५३ क्षेत्र (च्चैव) बाल.२११३५ (पृ.२१७); 127 षी (पा); सेतु.३२१ षीणां च (षादीनां); समु.११७ / विच.१४८ ज्ञेयः (ज्ञेयं)..