________________ स्त्रीपुंधर्माः ध्वन्यनिवेशशीर्णप्रतिसंस्कारादि कृतं भवेद्वस्त्रहिरण्यादि / त्याह न पुनस्तदन्यस्मै दीयत इति, त्रीण्येतानि साधूनां चोपभुक्तं स्यात्तदा समतामात्रकरणे प्रभवति न पुनः सकृद्भवन्ति / यद्यपि कन्यादानस्य सकृत्करणं प्रकृतोपसर्व समवाप(य)विभागम् / अन्ये तु क्लीबादीनामनहितवि- युक्तं तथापि प्रसङ्गादंशदानयोरपि सकृत्ताभिधानं भागकानां पश्चादभागहरत्व निमित्तक्लीबत्वादिपरिज्ञाना- सकृदाह ददानीत्यनेनैव कन्यादानस्यापि सकृत्करण सिद्धौ नास्ति भागापहार इति सकृन्निपातप्रयोजनं वदन्ति / एवं प्रकृतोपयोगित्वादेव पृथगभिधानम् / ममु. द्वित्रिचतुर्भागहराणां यदृच्छया ये समतां प्रकल्पयेयुः (4) अत आह सकृदिति / अंशो विभागः स च पश्चादनुशयनात्प्राक्तनं व्यवस्थानमतिक्रम्यापहर्तुं न लभे- भ्रातृणामेकवारमात्र विभागाद्यनुष्ठानं न पुनरनुष्ठानं रन् / पतितस्य तु लब्धभागस्याप्यपहारं वक्ष्यामि / शास्त्रप्रमाणकमेवं कन्यादानं प्रतिश्रुतं चोत्सर्गतः / ___ सकृत्कन्या प्रदीयते / यद्यपि चानेन वाग्दानोत्तरकालं अन्यथा संसृष्टविभागे वाग्दत्ताया देवरपरिग्रहे दानोप्रागपि विवाहाद्भर्तुः स्वतोच्यते / तथापि 'दत्तामपि द्देश्यमृतावतिप्रसङ्गः। मच. हरेत्कन्यां' 'तेषां तु निष्ठा विज्ञेया विद्वद्भिः सप्तमे यथा गोऽश्वोदासीषु महिष्यजाविक सु च / पदे' इत्यादिपर्यालोचनया विशिष्टविषयतैव / सा च नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि / / व्याख्याता / सकृदाह ददामीति, गवादयो हि येनैव यथा गवादिषु परकीयेष्वात्मवृषभादिकं नियुज्य रूपेणात्मनः स्वं तेनैवान्यस्मा आपद्यन्ते / कन्या तु वत्सोत्पादको न तद्भागी तथा परकीयभार्यास्वपि नोत्यादुहितृत्वेन स्वं सती भार्यात्वेनानिवृत्तस्वसंबन्धा दीयत | दकः प्रजाभागी भवति / ममु. इति पृथगुपन्यासः / येऽक्षेत्रिणो बोजवन्तः परक्षेत्रप्रवापिणः / ननु चानिवर्तमाने पितुः स्वसंबन्धे कथं कन्यादानं ते वै सस्यस्य जातस्य न लभन्ते फलं कचित् / / निर्वर्तते / एतद्धि दानस्य रूपं यदेकस्य संबन्धो प्रसिद्धमेवैतत् / अक्षेत्रिणो बीजवन्तो व्रीह्यादिनिवर्ततेऽन्यस्योपजायत इति / नैष दोषः। द्वावत्र संबन्धा- बीजस्वामिनः सस्यस्य मुद्गमाषादेर्जातस्य न लभन्ते वपत्यापत्यवद्भावः स्वस्वामिसंबन्धश्च / तत्रापत्यापत्य- फलं परक्षेत्रे चेदुत्पत्तिः / मेधा. वद्भावो न निवर्तते / इतरस्तु निवर्तते / तथा च 'बाल्ये यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् / पितुर्वशे तिष्ठेत्' इति पितुश्चात्र स्वाम्यनिवृत्तिमाह | गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् // 'पाणिग्राहस्य'ति भर्तुस्तदुत्पत्तिम् / मेधा. | पूर्वेण स्थावरेषु धर्म: प्रसिद्धवदुदितो ज्ञापितो (2) अंशो दायादानां विभक्तोऽर्थः सकृत्पतति सकृ. वा / अनेन तिर्यक्षु परिगहीतेषु गवादिषु निदर्श्यते / देव नियम्यते, य एकदा नियतः स एवेति यथा, तथा अन्यदीयो वृषभो यद्यप्यन्यगवीषु वत्सान्बहूनपि जनयेन्न सकृदेव कन्या प्रदीयते प्रकर्षेण हस्तोदकेन दीयते। वृषभस्वाम्येकमपि वृषभं लभेत / सर्व एव ते वत्सा गोमिनां किम्बहुना कन्यां ददानीति वाङ्मात्रेणापि सकृदेवाह / वाग्दानमपि यत्रादौ कृतं तस्यैव भार्या न तु दोषाभावे (1) मस्मृ.९।४८; ब्यक.१५८ महि.......च (त्वजास्वेच्छयाऽनन्तरं पित्राऽन्यस्मै प्रदाने तस्य भवतीत्यर्थः। विमहिषीषु च); विर.५७८ पूर्वार्धे (यथा गवोष्टदासीषु केचित् 'सकृदाह ददानी ति द्रव्यान्तरविषयमाहुः / मवि. अजाविमाहिषीषु च); बाल.२।१३४ (गोऽश्वोष्टदासदासीषु (3) पित्रादिधन विभागोभ्रातणां धर्मतः कृतः सकृदेव महिष्याजाविकासु च) स्वपि (सु च); समु.१०१ ध्य (षा) क्रमेण कात्यायनः. भवति न पुनरन्यथा क्रियत इति / तथा कन्या पित्रा (2) मस्मृ.९।४९; विर.५७९; विचि.१०२; दिना सकृदेकस्मै दत्ता न पुनरन्यस्मै दीयते / एवं चान्येन सेत.१९६ सम.११७ वै सस्यस्य (तु वै सस्य); पूर्वमन्यस्मै दत्तायां पश्चापित्रादि मिः प्राप्तायामपि विव्य.४८ त्रिणो (त्रिका). जनितमपत्यं न बीजिनो भवतीत्येतदर्थमस्योपन्यासः / (3) मस्मृ.९।५०% गोरा. गोमि (स्वामि); मवि. स्कन्दि तथा कन्यातोऽन्यस्मिन्नपि गवादिद्रव्ये सकृदेव ददानी- (स्पन्दि); ब्यक.१६८ स्कन्दि (स्यन्दि); विर.५७९ व्यकवत.