________________
स्त्रीपुंधर्माः
१०७१
अनन्तरस्यैवार्थविस्तरत्वेन श्लोकोऽयं वक्रान्वयप्रद. तानि नानारूपत्वेन बीजानि दर्शयति । यथाबीजं र्शनेन । यादृशशब्दस्याथै व्याख्यास्यति 'व्रीहयः शालय' | बीजस्वभावाभिपत्त्या । सर्वत्र जात्याख्यायां बहुवचनम्। इत्यादिना । कालोपपादिते, काले वर्षादौ वपनकाल
_ मेधा. उपपादिते कृष्टसमीकरणादिना संस्कृते, तादृयोहति अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते। ... जायते। स्वैर्गुणैर्वर्णसंस्थानरसवीर्यादिभिर्गणैव्य॑ञ्जितं परि- उप्यते यद्धि यद्वीजं तत्तदेव प्ररोहति ॥ दृश्यरूपम् ।
- मेधा. एष एवार्थः शब्दान्तरेण निगम्यते । मुद्रेषूतेषु 'इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते। व्रीहयो जायन्त इत्येतन्नास्ति । प्रतिषेधमुखेनोक्तस्य न च योनिगुणान्कांश्चिद्वीजं पुष्यति पुष्टिषु ॥ विधिमुखेन पुनः प्रतिपादनमुच्यते । यद्धि यद्बीजम् । बीजगुणानुवृत्तिः पूर्वेणोक्ता । अनेन क्षेत्रगुणानाम
मेधा. भावमाह । एषा भूमिभूतानां स्थावराणामोषधीतृणगुल्म- तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना। लतानां योनिः क्षेत्रमुच्यते। न च तद्गुणास्तेषु भूतेषु केचन आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ दृश्यन्ते । न मृदः पांसवो वा तत्रोपलभ्यन्ते । बीजं ___ एवं पूर्वपक्षे सिद्धान्तमाह । क्षेत्रप्राधान्यमनेनोपुष्यति पुष्टिषु । बीजशब्दोऽत्राङ्कुर निर्गतव्रीह्यादिवचनो च्यते । ननु च नात्र क्षेत्रप्राधान्या भिधायकं किञ्चित्पदन मूलवचनस्तदपि “हि पुनरुपभुक्तशेषमुप्यमानमपर- मस्ति, केवलं परक्षेत्रोपगमन निषेधः श्रूयते । 'वप्तव्यं न स्मिन् वत्सरे भवत्येव । बीजं तन्न,पुष्यंति नानुवर्तते ।
जातु परयोषितीति परदारेषु बीजनिषेको न कर्तव्य इत्यपुष्टयङ्गभूतायामनुवृत्तौ पुष्यतिवर्तमानः, सकर्मकत्वं
स्यार्थः। न पुनर्यस्य क्षेत्रं तस्यापत्यमित्यनेनोक्तं भवति । द्वितीयानिमित्तम् । योनिगुणान्प्राप्नोति वा भजते। पुष्टिषु सत्यम् । 'तथा नश्यति वै क्षिप्तं बीजं परपरिग्रहे' इत्यनेतदवयवेषु निमित्तं न पुष्यति नानुवर्तते । यदि पुष्टयङ्गा- नैकवाक्यत्वात् दृष्टापत्यापहारलक्षणदोषनिमित्तोऽयं नुवृत्तिराख्यातेनोच्यते पुष्टिष्वित्यनर्थकं, तस्मादनेकार्थ
प्रतिषेधो नादृष्टार्थ उपगमनप्रतिषेधः। स हि चतुर्थ विहत त्वाद्धातूनामन्यवचनमात्र एवाख्यातेनानुव्याख्येयः। एव। न हीदृशमनायुष्यम्' इत्यादिना । तस्मादन्यशेषश्लोक पूरणार्थ वा पुष्टिष्विति कथंचित्पौनरुक्त्यं परिहार्य, |
पुष्टिावात कथाचित्पनिरुक्त्य परिहार्य, | तया प्रतिषेधश्रतेरनन्तरेणैकवाक्यत्वादसति स्वातन्त्र्ये सामान्यविशेषभावेन वाऽन्वयो वक्तव्यः, स्वपोषं पुष्ट युक्ता क्षेत्रप्राधान्यप्रतिपादनपरता । प्राज्ञेन सहजया इति यथा।
मेधा.
प्रज्ञया। विनीतेन पित्रादिभिरनुशिष्टेन । ज्ञान विज्ञानभेमावप्येककेदारे कालोप्तानि कृषीवलैः।
वेदिना करणसाधनौ ज्ञानविज्ञानशब्दौ। ज्ञानं वेदाङ्गनानारूपाणि जायन्ते बीजानीह स्वभावतः॥ शास्त्राणि । विज्ञानं तर्ककलादिविषयम् । एतदुक्तं भवति ।
अनन्तरोक्तोऽर्थ उदाहरणाद्याक्रियते । एककेदारे यस्य काचिदबुद्धिर्विद्यते तेनैवं न कर्तव्यं यतः सर्वअपिरत्र योजनीयः। एकस्मिन्नपि क्षेत्रे भूमेः, काले शास्त्रेष्वेषा स्थितिः। यस्तु मूर्खस्तिर्यक्प्रख्यः सोऽत्र यस्य बीजस्य यो वैकः कालस्तस्मिन्नुप्तानि कर्षकैभिन्न- नाधिकृत एवेत्यनुवादोऽयम् । आयुष्कामेनेति चातुर्थरूपाणि जायन्ते बीजानि स्वभावानुविधानादित्यर्थः।।
भावानुावधानादित्यर्थः। कस्य (मस्मृ.४।१३४) प्रतिषेधस्य प्रत्यभिज्ञानार्थमेतयदि च क्षेत्रे प्राधान्यं स्यात्क्षेत्रस्यैकत्वात्सर्वाण्येकरूपाणि त्ततश्च पृथक्प्रतिषेधशङ्का निरस्ता भवति । मेधा. स्युः।
मेधा. मेधा.
अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः। व्रीहयः शालयो मुद्रास्तिला माषास्तथा यवाः। यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे। यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ॥ .
(१) मस्मृ.९।४०........ (१) मस्मृ.९।३५; मच. इयं भूमि (सर्वभूति).. (२) मस्मृ.।४१; व्यक.१५८ (२) मस्मृ.॥३८, (३) मस्मृ.९।३९.
(३) मस्मृ.९।४२, विर.५७८ बीज न. (न.बीज)। व्य. का. १३५