________________
१०
व्यवहारकाण्डम्
मेधा.
भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु भर्तरि। तथावयपदिश्यते। समायोगः संबन्ध आधाराधेयलक्षणः । ' आहुरुत्पादक केचिदपरे क्षेत्रिणं विदुः॥ ततः संभव उत्पत्तिः सर्वदेहिनां शरीरिणां चतुर्विधस्य
, (१) भोंद्वोढा । विवाहसंस्कारेण संस्कृता येन या भूतग्रामस्य, स्वेदजानामप्याकाशः क्षेत्रं बीजं स्वेदोऽतो नारी तस्यां यस्तस्मादेव जातस्तं पुत्रं तस्य विजानन्त्य- युक्तः संशयः। उभयमन्तरेण संभवानुपपत्तेः। अपत्योभ्युपगच्छन्ति सर्व एव विद्वांसो नात्र विप्रतिपत्तिः। त्पत्ती उभयोर्व्यापारः। विनिगमनायां हेत्वभावात्कस्य सिद्धान्तोऽयम् । श्रुतिद्वैधं तु कर्तरि। यः कतैव केवलमुत्पा- तदुभयोः अथान्यतरस्येति संदेहः । सर्वस्य च प्रकरणदयिताऽन्यदीयक्षेत्रे, न तूद्वोढा, तत्र श्रतिद्वैधं मतभेदस्तं | स्यायमों, नानुमानपरिच्छेद्योऽपत्यापत्यवद्भावः । तथा दर्शयति । आहुरुत्पादकमपत्यवन्तं केचित् । अपरे च विभागश्लोके वक्ष्यामः।
*मेधा. क्षेत्रिणं यस्य सा भार्या तस्यामनुत्पादकमपि । एवमा- 'विशिष्टं कुत्रचिदीजं स्त्रीयोनिस्त्वेव कुत्रचित् ।। चार्यविप्रतिपत्तेः संशयमुपन्यस्य कारणकथनेन तमेव । उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ समर्थयते ।
+मेधा. बीजस्य वैशिष्टय व्यासऋष्यशङ्गादीनां महर्षीणां (२) भर्तुर्भार्यावतः पाणिग्राहस्य पुत्रं सर्वे विजानन्ति। दृष्टम् । स्त्रीयोनिस्त्वेव क्षेत्रजादिपुत्रेषु धृतराष्ट्रादिषु, केचित्त बीजिनः । श्रुतेव॒धं श्रुतौ बीजिनः पुत्र इति ब्राह्मणाज्जाता अपि मातृजातयः क्षत्रियास्ते । उभयं तु दर्शनात् श्रुतिकृतं द्वैधं संदेहः । तथाहि । 'न. शेषोऽग्ने समं एकस्वामिकमेकजातीयं समं, सा प्रसूतिः प्रशस्यते अन्यजातमस्ती'त्यादि श्रुतेः। शेषः पुत्रः अन्येन जनितः विप्रतिपत्त्यभावात् । तदुक्तमेव 'भर्तुः पुत्रं विजानपत्रो नास्तीत्यस्या अर्थः । एतेन न क्षेत्रिणः किन्तु न्ती'ति । जनकस्यैवेति गम्यते । अत एव दर्शनात्केचिदुत्पादक- बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते। माहरन्ये तु न्यायबलात्क्षेत्रिणमिति । मवि. सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ।। (३) भर्तुः पुत्रो भवतीति मुनयो मन्यन्ते । भर्तरि
एवमुपपादिते संशये बीजप्राधान्यपक्षं पूर्व परिगृ. द्विप्रकारा श्रुतिर्वर्तते, केचिदुत्पादकमवोढारमपि भर्तारं
हाति । तत्प्राधान्यायस्य बीजं तस्यापत्यं तस्य च प्राधान्यं, तेन पुत्रेण पुत्रिणमाहुः, अन्ये तु वोढारं भर्तारमनुत्या
व्रीह्यादेव्यस्य क्षित्याद्यनेककारणत्वेऽपि तद्धर्मानुविधानदकमप्यन्यजनितेन पुत्रेण पुत्रिणमाहुः। ममु.
दर्शनात् । अतश्च स्फुटमदृष्टवीजानु विधानस्यापत्यस्य (४) तत्र भर्तृत्वं द्विविधं श्रुतिद्वैविध्याद्वोढ़त्वाऽवो
कार्यत्वाद्वीह्यादीनामिव तद्धर्मानुविधायित्वं युक्तमभ्युदृत्वभेदात् ।
मच.
पगन्तुम् । तथाहि सर्वत्र कार्य ऐकरूप्यं न त्यक्तं भवति । (५) भर्तृशब्दः स्वामिवचनः भर्तरि श्रुतिद्वैविध्य,
तथा च बीजे प्राधान्यं तद्दर्शयति । सर्वभूतप्रसूतिर्हि कर्तरीति पाठेऽप्ययमेवार्थः ।
सर्वेषां भूतानां प्रसूतिरुत्पत्ति/जलक्षणलक्षिता बीजस्य क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।
यल्लक्षणं रूपवर्णसंस्थानादि तेन लक्षिता चिह्निता क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम् ।
तद्रूपानुविधायिनीति यावत् ।
मेधा. क्षेत्रमिव क्षेत्रभूता नारी, व्रीह्यादेरुत्पत्तिस्थानं
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते। भमिभागः क्षेत्र, तत्तुल्या नारी । यथा क्षेत्रे बीजमुतं
ताग्रोहति तत्तस्मिन्बीजं स्वैञ्जितं गणैः ।। तत्र विध्रियमाणं जायते एवं नार्यामपि निषिक्तं रेतो बीजभूत एव पुमान् । अत्रापि भूतशब्द उपमायाम् ।
*गोरा., मवि., ममु., मच. मेधावत् । तदीयं रेतो बीजं, न साश्चात्पुमान् , तदधिकरणत्त्वात्तु (१) नस्मृ.९।३४. +गोरा. मेधावत्।
(२) मस्मृ.९।३५, दा.१८६ उत्त.; विता.४०३ जस्य (१) मस्मृ.९।३२ ख. पुस्तके, भर्त (क); नन्द. 'कर्त- चैव (जाच्चैव हि); बाल.२०१३५ (पृ.२२८) स्य चैव (स्यैव रीति पाठान्तरम्. (२) मस्मृ.९।३३,
| च); विच.१२६(=) उत्त. (३) मस्मृ९३६. .
नन्द.