________________
स्त्रीपुंधर्माः
१०६९ मेव हि । नापराध्योऽस्मि विदुषां वाहं सर्वविदः | विषयतयैतदभ्रान्तर्गहीतमित्यर्थः । वाचा सत्यवचनेन कुधीः॥
+ममु. | सत्यं मया दातव्येयमिति सत्याङ्गीकार इत्यर्थः। अनेन (४) ततः किं तत्राह तदेति । प्रमीतपतिका प्रमीतो विधानेन विवाहविधिना निजः पतिसोदरो देवरो विन्देत। हिं सितः पतिर्यस्यास्तां पुत्रवतीमिति शेषः । यो नियोजय
मवि. त्यपत्यार्थेऽपत्योत्पादनाय तं विगर्हयन्तीत्यन्वयः । अप- यथाविध्यधिगम्यैनां शुक्रवस्त्रां शुचिव्रताम् । त्यार्थे विद्यमानपुत्रे सतीति । एषु वेदनश्रुत्यनुरोधेन मिथो भजेताप्रसवात्सकृत्सकहतावृतौ ॥ 'यस्या नियेत' इत्युत्तरस्वरसात् 'सकृत्प्रदीयते कन्या' । (१) यथाविधि यथाशास्त्रम् । अधिगम्यैनां, यथा इत्यादिवचनबलात्पुनर्विवाहो निषिद्धो न त्वपत्यार्थे | वैवाह्यो विधिस्तथा विवाह्य, वाचनिकोऽयं विवाहः । नियोग इति । यत्तु बृहस्पति:-'उक्तो नियोगो | पुनर्भश्च तथोच्यते । न वा व्यूढाऽपि सती भार्या भवति । मनुना' इत्यादि । तदन्यथा सिद्धं, निषेधस्य पुनर्विवाह- केवलं परार्थोऽस्या वाचनिको विवाहः। तथा च दर्शयति विषयत्वात् । पुत्रप्रयोजना भार्येति तात्पर्यम् । शास्त्रतात्प- 'न दत्वा कस्यचित्कन्यां पुनरन्यस्य दीयत' (मस्मृ. दिग्नीषोमीयपशोरिव कचिदननुष्ठानस्य शास्त्रासंको- ९७१) इति । नासौ देवराय दीयत इत्यर्थः । अदत्ता चकत्वाद्धोलाकाद्यननुष्ठानवत् 'एकमुत्पादयेत् पुत्रमिति चास्वभूता कथमिव भार्या भवेत् , शुक्लवस्त्रां, नियमो नियोगविधेः प्राधान्मेनार्थवादस्य 'न हिंस्यात्सर्वभूतानी'- | गमने, अन्यस्मिन्नपि नियोगे धर्मोऽयमिष्यते । +मेधा. तिवत् स्तनाद्युपमदेरागनिवतेनेनान्यथासिद्धेगोवि- (२)स देवरो विवाह विधिना एतां स्वीकृत्य शुक्लन्दराजव्याख्या गरीयसी। अन्यथा संतानकृतेर्दोषापत्तिः। वस्त्रां वाकायसंयतां रहस्यागर्भग्रहणात्प्रत्युतु, वाचयत्त 'अग्निहोत्रं गवालम्भं संन्यास पलपैतकम् । देवरेण निकत्वात् च संस्कारस्य नासौ देवरस्य भार्या भवतीति सुतोत्पत्तिः कलौ पञ्च विवर्जयेदिति । तदमूलम् । समलत्वे क्षेत्रस्वामिन एव तदपत्यं भवतीति । गोरा. वा लाभाख्यात्यादिरागिनां निवृत्तितात्पर्यकम् । अन्यथा
बीजक्षेत्रिणोरपत्यस्वाम्यविचारः 'यदहरेव विरजेत्तदहरेव प्रव्रजेत्। 'यावजीवमग्निहोत्रं पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः ।
जुहोती'त्यादि अतिविरोधश्चेति.दिक् । अत एव मेधातिथि- विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ।। • देवराद्वेत्यादि साधव इत्यन्ते ग्रन्थे षोड शिग्रहणादिव- (१) उपन्यासो विचार्यवस्तुप्रक्षेपः विचारो वा। तं द्विकल्पः नियोगतदभावयोः, पित्राद्युद्धरणं फलं, गन्तुश्च निबोधत । पुत्रं प्रति पुत्रमधिकृत्योदितमुक्तं सद्भिर्विद्वद्भिपरमोपकारः, तदाप्रभृत्ययं श्लोकोऽर्थवाद एवेति। मच. महर्षि भिश्च । विश्वजन्यं सर्वेभ्यो जनेभ्यो हितम् । यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः। पुण्यं कल्याणकरम्। स्त्रीस्तुत्या व्यवधानात् 'प्रजाधर्म
तामनेन विधानेन निजो विन्देत देवरः ।। निबोधत' इत्यस्यार्थस्यापि पुनरादरार्थमुपन्यासः । उप... (१) नियोगरूपत्वात्कन्यागतोऽयं धर्म उच्यते । न्यासं निबोधतेति।
मेधा. वाचा सत्ये कृते वाग्दाने निवृत्त एकेन दत्ताऽपरेण प्रति- (२) पुनरधिकृत्य शिष्टमन्वादिभिः पूर्वजातैश्चान्यैगहीता । तामनेन वक्ष्यमाणेन विधानेन निजः सोदरो महर्षिभिः संवक्ष्यमाणं सर्वजनहितं कल्याणकरं परं देवरो विन्देत विवाहयेत् ।
मेधा. शणुत। .
गोरा. (२) सर्वदैव कथं पुनर्देवरोपगमस्मृतीनां व्यवस्थेत्यत आह-यस्या इति । वाग्दत्ताविषयमेव । परिणीत
___ + मवि., ममु., मच. मेधावत् ।
(१) मस्मृ.९/७०, मिता.२।१२७; दा.१४२ ध्यधि .. + नन्द. ममुवत् ।
(ध्युप) ताप (दाप्र); पमा.५२१; सवि.३९० म्ये (त्यै) व्रता (१) मस्मृ.९।६९; मिता.२।१२७; पमा.५२१ सुबो. (स्मिता) याज्ञवल्क्यः ; व्यप्र.४७२; विभ.३३; समु.१३८. २।१२७(=) उत्त.; नृप्र.३९, सवि.३९० याज्ञवल्क्यः; व्यप्र.
(२) मस्मृ.९:३१. '४७१, समु.१३८.
। १ (अधिगम्यनां, यथा०).