________________
१०६८
व्यवहारकाण्डम्
(४) विवाहविधौ ब्राह्मो दैव इत्यादौ। मच. से महीमखिलां भुञ्जन राजर्षिप्रवरः पुरा । (५) विवाहविधौ विवाहप्रतिपादकब्राह्मणभागे। वर्णानां संकरं चक्रे कामोपहतचेतनः ॥
भाच. (१) भुञ्जन्पालयन् । कथं पुनर्वर्णसंकरं प्रवर्तयन् अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः । राजर्षीणां प्रवरः १ उक्तं महीमखिलां भुनक्ति यः महामनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ राजत्वात् । कामेन रागादिलक्षणेनोपहता नाशिता - (१) अयमप्यर्थवाद एव नियोगप्रतिषेधशेषः । चेतना चित्तस्थैर्य यस्य सः।
मेधा. येऽविद्वांसः सम्यक् शास्त्रं न जानते, तत्र व्यवहारिणो । (२) स वेनः पूर्व समग्रां पृथिवीं पालयन्नत एव लिङ्गाद्यन्यपरत्वं च न जानते, तैरयं पशुधर्मः स चात्यन्त- राजर्षिश्रेष्ठो न तु धार्मिकः ततो ब्राह्मणानुज्ञयैतद्भातृगर्हितो मनुष्याणामपि प्रोक्तः प्रवर्तितः । स चेदानीन्तनो | भार्यागमनलक्षणं वर्णसंकरं प्रवर्तितवान् । गोरा. नानादिः, वेने राशि प्रशासति राष्ट्रं पालयति। ततःप्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् ।
ननु च लिङ्गानि नैव सन्तीत्युक्तम् । नैवमुदाहिकेषु नियोजयत्यपत्यार्थ तं विगर्हन्ति साधवः॥ मन्त्रेषु न सन्तीत्युक्तम् । अन्यत्र तु दृश्यते । 'को वां (१) स्पष्टार्थोऽर्थवादः।।
मेधा. शयुत्रा विधवेव देवरं मर्य न योषा कृणुते सधस्थ आ' (२) एवं चेदानींतनत्वादमुष्याचारस्य, तस्माद्वेनइत्यादि (ऋसं.१०।४०१२) । यथा विधवा स्त्री देवर- | कालात्प्रभृति यो मृतभर्तृकां स्त्रियं नियोजयति स सम्यक्पतिं मनुष्यं कुरुते समान शयन एव, को वां मनस्विनौ । शास्त्रविगर्हितः एवं च विहितप्रतिषेधत्वान्नियोगस्य कालकुरुते, येन नागच्छतः, को विशेषो विवाहमन्त्रेषु, स किं, सूत्र(?)नियोक्तृणां निन्दाश्रवणं स्त्रीधर्मेषु । गोरा. अपत्योत्पत्तिविध्यनुक्रमरूप इत्यभिप्रायः। अन्यैर्विद्व
। (३) वेनकालात्प्रभृति यो मृतभर्तकादिस्त्रियं शास्त्रार्थाद्विरिति पठितं, गर्हितो मनुष्याणां प्रोक्तः पशूनामेष धर्मो ज्ञानादपत्यनिमित्तं देवरादौ नियोजयति तं साधवो भ्रातृस्त्रीगमनं नाम । स च प्रवृत्तो वेनस्य राज्ये । मेधा. नियतं गर्हयन्ते । अयं च स्वोक्तनियोगनिषेधः कलि(२) अपि न विधवाया वेदनं भर्तृलाभः पुनरि
युगविषयः। तदाह बृहस्पतिः–'उक्तो नियोगो मुनिना त्युक्तं तर्हि कथं देवरोपगमाचारस्मृती इत्यत आह अय
निषिद्धः स्वयमेव तु । युगक्रमादशक्योऽयं कर्तुमन्यैर्विमिति । द्विजैर्बहुभिः गर्हितः पशुधर्मः पशूनामेव धर्मों धानतः ॥ तपोज्ञानसमायुक्ताः कृतत्रेतायुगे नराः । द्वापरे गुरुस्त्रीस्नुषागमनं मनुष्याणामपि धर्मेण कैश्चिन्मुनिभिः च कलौ नणां शक्तिहानिर्हि निर्मिता ॥ अनेकधा कृताः प्रोक्तो, वेने पृथोः पितरि पापकर्मप्रवर्तके राजनि । पुत्रा ऋषिभिश्च पुरातनैः । न शक्यन्तेऽधुना कर्तु
मवि.
शक्तिहीनैरिदंतनैः ॥' अतो यद्गोविन्दराजेन युगविशेष(३) यस्मादयं पशुसंबन्धी मनुष्याणामपि व्यवहारो
व्यवस्थामज्ञात्वा सर्वदैव संतानाभावे नियोगादनियोगविद्वद्भिर्निन्दितः। योऽयमधार्मिके वेने राशि राज्यं पक्षः श्रेयानिति स्वमनीषया कल्पितं तन्मुनिव्याख्याकुर्वाणे तेन कर्तव्यतया प्रोक्तः। अतो वेनादारभ्य |
विरोधान्नाद्रियामहे । प्रायशो मनुवाक्येषु मुनिव्याख्यानप्रवृत्तोऽयमादिमा निति निन्द्यते।
+ममु. (४) वेने राज्यं प्रशासतीत्यर्थवादमात्रं 'एकमुत्पा
(१) मस्मृ.९।६७; मिता.२।१२७; विर.४४९; पमा. दयेत्पुत्रमिति विधिविरोधात् ।
मच.
५२०; सवि.३८८, व्यप्र.४७१; विभ.३१; समु.१३८. + गोरा. ममुवत् । अशुद्धिग्रस्तत्वात् गोरा. नोद्धता । (२) मस्मृ.९।६८; गोरा. ततः (तदा); मिता.२।१२७ (१) मस्मृ.९।६६ मिता.२।१२७; विर.४४८; पमा. थें तं विगर्हन्ति (फै गर्हन्ते तं हि); विर. गोरावत् ; पमा, ५१९, नृप्र.३९ पू. सवि.३८८ वेने (वैने); व्यप्र.४७१, ५२०, सवि.३८८ मितावत् ; मच. गोरावत् ; ब्यप्र.४७१ विभ.३१ अयं (स्वयं); समु.१३८ प्रोक्तो (प्राप्तो). मितावत् ; विभ. गोरावत् ; समु.१३८; नन्द. गोरावत् ; १ आदि वे.
भाच. गोरावत.