________________
स्त्रीपुंधर्माः
१०६७
षेधातिक्रमेण श्येनतुल्यता । इदं त्वत्र निरूप्यम् । योऽसौ त्वात् तत्राह-नेति पञ्चभिः। नान्यस्मिनुक्तातिरिक्ते न नियुज्यते स किमिति प्रवर्तते । न हि तस्य विधिरस्ति नियोक्तव्या । कुतस्तत्राह अन्यस्मिन्निति । नियुञ्जानाः 'नियुक्तेन गन्तव्यम्' इति । स्त्रियाः पुनर्विद्यते 'सम्यक् | यथावत् पाणिग्रहमन्त्रविधिना तज्ज्ञेयं अन्यथा विधिस्त्रिया नियुक्तये'ति । न च देवरादिषु प्रवर्तमानेषु स्त्रिया | निषेधयोः परस्परविरोधः । धर्ममेकपतित्वम् (द्रौपदी नियोगसिद्धिरित्यर्थः । तेषामपि प्रवृत्तिस्तद्विधिना क्षेत्रज त्वर्जुनस्यैव सती कायव्यूहेनान्यान्भोजयतीति भट्टोक्तम्।) ईप्सित इति वाच्यम् । यतो रागतः प्रवृत्तिरुपपद्यते । सनातनं वेदोक्त्यादौ।
मच. घृताक्तादि नियमविधानमनर्थक मिति चेन्नानर्थकम् । तथा- (५) योऽयं नियोग उक्तः सोऽर्वाचीनैर्दुरनुष्ठानस्तनियमैरुत्पन्ने क्षेत्रजव्यपदेशो नान्य इति । यदपि गुरु- स्मात्स नानुष्ठेय इति श्लोकपञ्चकेनाह-नान्यस्मिन्विध. वचनं कर्तव्यमिति केचित्प्रवृत्तिनिबन्धनमाहुः । एवं | वेति । अन्यस्मिन् भर्तुरन्यस्मिन् , नियुञ्जाना द्विजातयः, सति सुरापानादिष्वपि गुर्विच्छया प्रवृत्तिः प्राप्नोति । न सनातनं वेदविहितं अनन्यनियोगरूपं धर्म हन्युः। नन्द. चासौ गुरुरकायें यः प्रवर्तयति । .
(६) द्विजातिभिः विधवा नारी अन्यस्मिन्नियोगान_ 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथ- धिकारिणि (अ)सपिण्डादौ न नियोक्तव्या। भाच. प्रतिपन्नस्य परित्यागो विधीयते ॥ इति स्मरणात् । नोद्वाहिकेषु मन्त्रेषु नियोगः कीत्यते क्वचित् । परित्यागश्च गुरुकार्यानिवृत्तिः। एतेनैतदपि प्रत्युक्तं. न विवाहविधायुक्तं विधवावेदनं पुनः॥ यन्नियमातिक्रमपातित्यवचनं नियमपूर्विकां प्रवृत्तिमनु- (१) उद्वाहः कर्म तत्र ये मन्त्राः प्रयुज्यन्ते 'अर्यजानाति 'तावुभौ पतितौ स्याताम्' इति, इतरथा सर्व- मणं नु देवं कन्या अग्निमयक्षत' इत्यादयस्तथान्येऽपि प्रकारं गच्छतः पातित्यमिति विशेषपातित्यमनुपपन्नम् । तत्संबन्धाः 'मया पत्या जरदष्टिः' इति, 'मया पत्या यतस्तन्न केवलस्य पुंसः श्रूयते किं तर्हि, स्त्रिया इति, प्रजावती'ति, तत्र सर्वत्र वोढुर्वरयितुः स्वापत्यं भवतीतस्याश्च पुत्रार्थिन्या नियोगो विहितस्तदपेक्ष्यं हि व्यति- त्याहुः । न तत्र श्रूयतं मया यत्र नियुज्यस तता जनक्रमे पतितवचनं 'तावुभौ पतितौ स्यातामिति । असति येति, मन्त्रग्रहणेनैतद्दर्शयति । मन्त्रार्थवादा अपि नैवंव्यतिक्रम एकः पतितः पुमानेवातिक्रमे तु द्वावपीत्येवमपि विधाः सन्ति । दूरत एव तद्दर्शयति । 'न विवाहविधा- लिङ्गान्निर्गच्छत्येव । तस्माद्देवरादेविधिलक्षणा प्रवृत्तिः । वुक्तं विधवावेदनं पुनः'। आवेदनं गमनमभिप्रेतमत्र । कथमिति वक्तव्यम् । उच्यते । व्यासादिदर्शनेनापत्य- अथ विवाह एवेयं वा संयुज्यते, विवाहयिष्यति देवरो पिण्डदान इव क्षेत्रजोत्पत्त्यर्थ सपिण्डानां गुरुनियोगा- भ्रातृजायां, ततोऽयं नियोगो विवाह विहित एव । न पेक्षा तदा नापगमेन स्तुतिरस्तीत्यनुमन्तव्यम्। न हि | त्वत्र विवाहविधिरिति । पूर्वशेषोऽयमर्थवादः। मेधा.
महात्मनां रागलक्षणा प्रवृत्तिरभ्युपगन्तुं न्याय्या। यच्चोक्तं | (२) एवमेतत्सर्वमृष्यन्तरमतमुक्त्वा स्वमतमाह - - नियमातिक्रमे पतितत्ववचनं लिङ्गमिति तदयुक्तम् । नेति । न कीर्त्यते न मन्त्रलिङ्गाद्गम्यते । विवाहविधौ यतः पुंसः पतितत्वे पतितोत्पन्नस्याधिकाराभावादुत्पादन- ब्राह्मणभागे।
मवि. मनर्थकं तस्मादस्ति देवरादिविधेराभासोऽयम् । मेधा. | (३) 'अर्यमणं नु देव मि'त्येवमादिषु विवाहप्रयोजन
(२) विधवा नारी अन्यस्मिन्देवरादौ न नियो- | केषु मन्त्रेषु क्वचिदपि शाखायां न नियोगः कथ्यते न जनीया । यस्मात्ते देवरादौ नियोजयन्तोऽनादिधर्ममेक- च विवाहविधायकशास्त्रेऽन्येन पुरुषेण सह पुनर्विवाह पत्नीव्रतं सपरिषेधं नाशयेयुः। गोरा. उक्तः ।
___+ममु. (३) नान्यस्मिन् पतिसोदरसपिण्डभ्रातृभ्याम्। मवि.
+ गोरा. ममुवत् । अशुद्धिग्रस्तत्वात् गोरा. नोद्धृता । (४) ननु विधवायां नियुक्त इति लिङ्गाद्विधवायाः (१) मस्मृ.९।६५; मिता.२।१२७; विर.४४८ नो पुनर्विवाहोऽपि स्यात् भोग्यतासंपादकत्वस्य तुल्यन्याय- (नौ); पमा.५१९; नृप्र.३९ पू. सवि.३८८; व्यप्र.४७१ - * ममु. गोरावत् ।
| विरवत् ; विभ.३१ समु.१३८ विरवत्,