________________
व्यवहारकाण्डम्
सत्यपि द्वितीयया द्रव्यप्राधान्यावगमे, संख्यादिविशेषेण | व्यतापेक्षा तथाप्यत्र सैव विधेया तदकरणे रोधः पातिविवक्षा स्थितैव । 'उद्वहेत द्विजो भार्याम्' इति । त्यहेतुः पुत्रोत्पादनस्य रागावरोधात् । अत एव देवरपदं लिङ्गादपत्यविधावेकत्वसंख्यातिक्रमो ‘दशास्यां पुत्रा- भ्रातृमात्रोपलक्षकं , तथा च ज्येष्ठस्यापि व्यासस्य विचित्रना धेही'ति (ऋसं. १०८५।४५)। यदेवं न द्वित्व एवा- वीर्यभार्यागमनं निदर्शनं संगच्छते। सपिण्डपदं तूत्कृष्ट . वस्थानं, अस्यामेवाशङ्कायां द्वितीयमिति वचनं अन्य- जातिपरं तेनेन्द्रादिभ्यः पाण्डवाद्युत्पत्तिः । 'अपुत्रां गुर्वनिवृत्त्यर्थमर्थवत् । मन्त्रस्याप्ययमभिप्रायः ? नै । औरसे | नुज्ञातो देवरः पुत्रकाम्यया। सपिण्डो वा सगोत्रो वा घृतालिङ्ग विवाहप्रकरणे तु मन्त्रपाठात् । इह त्वेकत्वातिक्रमः।। भ्यक्त ऋतावियात् ।। आगर्भसंभवाद्गच्छेदन्यथा पतितो अपुत्र एकपुत्र इति शिष्टप्रवादात् । अथवाऽस्या एव |
भवेदिति संकलितो याज्ञवल्क्येन पञ्चश्लोकार्थः। मच. स्मृतोद्वतीयपुत्रस्तुतिकल्पनात् । धर्मतः शिष्टाचारतः।
नियोगनिषेधविचारः
स | नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । - (२) केचित्पुनराचार्याः पुत्रविधिज्ञा एक पुत्रोऽपुत्र- अन्यस्मिन्हि नियुञ्जाना धर्म हन्युः सनातनम् ।। तुल्य इत्येवमेकपुत्रोत्पादने सति धर्मेण तयोरनिष्पन्न
(१) पूर्वेण विहितस्य नियोगस्य प्रतिषेधोऽयम् । तत्र नियोगप्रयोजनं मन्यमानाः स्त्रीषु द्वितीयपुत्रोत्पादनं |
केचिद्विधवाग्रहणान्मृतभर्तृकायाः प्रतिषेधः क्लीबेन तु मन्यन्ते।
गोरा.
पत्या नियोक्तव्येति विधिप्रतिषेधौ विभक्तविषयाविति..
प्रतिपन्नाः । अन्ये तु विधिवाक्ये संतानविच्छेदस्य 'विधवायां नियोगार्थे निर्वते तु यथाविधि ।।
निमित्तश्रवणात्तस्य च क्ली बव्याधितयोरिव मृतस्याप्युपगुरुवच्च स्नुषावच्च वर्तेयातां परस्परम् ॥ (१) इह तु नियोगविषयो यत्र नियुज्यते, स च
पत्त्यभेदेन विधिवत्प्रतिषेधोऽप्यविशिष्ट एव। अपेतसंप्रयोगाभिमर्दपर्यवसान उपगमनलक्षणस्तस्मिन्निवृत्ते
धवसंबन्धा विधवेत्युच्यते । तत्तल्यमुभयत्रापि । अवश्यं पूर्वैव वृत्तिगुरुवत्स्नुषावज्ज्येष्ठस्य भार्यायां गुरुवद्यवीयसः
चैतदेवं विज्ञेयं, इतरथा घताभ्यक्तादिनियमोऽपि क्लीबेन स्नुषावत्वरस्परग्रहणात् स्नुषावद्वर्तेत स्त्रीपुरुषे ज्येष्ठे देवरे
नियुज्यमानाया न स्यात् । तत्रापि ह्यामनन्ति 'विधवायां
नियुक्तश्च घृताक्त'. इति । तस्माद्विहितस्याविशेषेण गुरुवत् ।
मेधा. (२) विधवादिकायां नियोगप्रयोजने गर्भधारणे यथा
प्रतिषेधोऽप्यविशिष्टः। अतश्च विषयसमत्वे विधिनिषेधयोशास्त्रं संपन्ने सति ज्येष्ठो भ्राता कनिष्ठभ्रातृभार्या च पर
विकल्पः। अयं च नित्योऽपत्योत्पादनविधिः विकल्प एव स्परं गुरुवत्स्नुषावच्च व्यवहरेताम् ।
कल्पते ग्रहणाग्रहणवत् । यदा तु 'पुत्रेण लोकान् जयति'
ममु. 'नियुक्तौ यो विधिं हित्वा वर्तेयातां तु कामतः।
इत्येवमादिफलोत्पादनविधिस्तदाऽसत्यपत्ये तत्कार्यस्यौ
देहिकस्योपकारस्याभावाद्भिन्नफलयोः कुतो विकल्पः । तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ।।
समानविषयौ विधिनिषेधावेकार्थे विकल्पते । षोडशी(१) विधिं, 'घृताक्त' इत्यादिस्तदतिक्रमे पातित्यम् । नियुक्तो ज्येष्ठः स्नुषागः पुमान्गुरुतल्पगः कनीयान् । मेधा.
ग्रहणाग्रहणयोरिति केचित् । उक्तमङ्गभूयस्त्वे फलभूय(२) पूर्व नियुक्तयोविधिमुक्त्वा कामतो गमनं निषे
स्त्वम् । प्रधानकार्यसिद्धौत्वविशेषः तस्मादस्मिन्पक्षे पत्रोधति-नियुक्ताविति । गुरुतल्पगाविति अनियुक्तदशायां
पकाराभावमाह । उपकारविशेषार्थेनास्य प्रवृत्ती प्रतिज्येष्ठकनिष्ठयोः अतिपातकित्वमहापातकित्वख्यापनं तदु
(१) मस्मृ.९।६४; गोरा. द्विजातिभिः (कदाचन); मिता. चितप्रायश्चित्तप्रदर्शनार्थम् । यद्यप्यावश्यकत्वेनेतिकर्त
| २।१२७,२।१३६; विर.४४८ द्विजातिभिः (स्वबन्धुभिः) हि
(च); पमा.५१९, सुबो.२।१२७; नृप्र.३९, सवि. (१) मस्मृ.९।६२ ख. पुस्तके, वृते (वृत्ते), घ. पुस्तके, वृते ३८८ हि (वि); व्यप्र.४७१, व्यउ.१५२,१५३ हि (वृत्ते); मेधा.वृते (वृत्ते); विभ.३० वृते (वृत्ते); समु.१३८ । (वि);बाल.२११३५ (पृ.१९३)(-) उत्त. विभ.३१ विरवत् । विभवत्. (२) मस्मृ.९।६३, बाल.२।१२७; समु.१३८. समु.१३८ ना ध (नो ध) न्युः (न्यात्). १ वता, २ तस्याप्य, ३ औरसे न लि.
१ तयोर्मृत. २ त्तिभेदः । न च विध्यभावप्रति.