________________
स्त्रीपुंधर्माः 'देवराद्वा सपिण्डाद्वा स्त्रिया सम्यनियुक्तया। स्मृत्यन्तरे जातिमात्राच्चेत्युक्तं भवति । सम्यगिति घृताप्रजेप्सिताऽधिगन्तव्या संतानस्य परिक्षये ॥ तादिनियमं वक्ष्यमाणमनुवदति। प्रजेप्सिताऽधिगन्तव्या
(१) सर्वविशेषेण विशिष्टोऽनेन नियोगो विधीयते । विधौ कृत्यः, ईप्सित शब्देन कार्यक्षमतामाह । ततो संतानस्य परिक्षये नियुक्तया देवरादिभ्यः सम्यक् प्रजो- दुहितर्यन्धबधिरादौ च जाते पुनर्नियोगोऽनुष्ठेयः । मेधा. त्पादयितव्येति । यदुक्तं 'योषितां धर्ममापदि' इति (२) स्त्रिया भर्तुरभावे श्वशुरादिभिर्भ; वा व्याधितेन सेयमापत् संतानस्य परिक्षयः । संतानशब्देन पुत्र वा पुत्रोत्पादनविधियुक्तत्वात् नियुक्ततया भर्तृभ्रातुउच्यते दुहिता च पुत्रिका । सा हि पितृवंशं संतनोति स्तदभावे तत्सपिण्डस्य वा सकाशादभीष्टाः पुत्रलक्षणनान्या । तस्य परिक्षयोऽनुत्पत्तिरुत्पन्ननाशो वा पुत्रि- प्रजाः पुत्राभावात्संपादनीयाः।
गोरा. कायाश्चाकरणम् । न हि स्त्रियाः केवलायाः पुत्रिकाया- 'विधवायां नियुक्तस्तु घृतातो वाग्यतो निशि। मन्यस्मिन्वा पुत्रप्रतिनिधावधिकार इति वक्ष्यामः । एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥ नियुक्तोत्पादयेदनुज्ञाता गुरुभिः। कुतः पुनः गुरुमि- (१) विधवाग्रहणमतन्त्रम् । क्लीबादिरूपे पत्यौ जीवरिति। स्मृत्यन्तरनिदर्शनात् । अथवा नियोगशब्दादेव । त्यप्येष एव विधिः घताक्त इति। यतो वक्ष्यति 'नियुक्ती नियोगो हि गुरुसंबन्धी लोकेऽप्युच्यते । न हि शिष्येण यौ विधिं हित्वे'ति । एतदेव तस्य प्रयोजनं, नियमोऽत्र नियुक्तोऽध्यापयतीत्युच्यते । आचार्येण नियुक्तः करो- विषयाणाम् । न नियमानाम् । अन्यथा विज्ञायेत अप्रकृतत्यनुवदति । गुरवश्च श्वश्रूश्वशुरदेवरादयो भर्तृसगोत्रा त्वाद्विधवाया एव स्युः । निशि, प्रदीपाद्यालोकनिवृत्यद्रष्टव्याः । न पित्रादयः । एतेनापत्येनापत्यवन्तस्ते र्थमेतत् । वचनान्तरेण दिवोपगमनप्रतिषेधात् । अन्ये उच्यन्ते । येषां चोपकारस्तत्कृत और्वदेहिको भवति । त्वाहुः पुरुषार्थोऽसौ प्रतिषेधः, कर्मार्थस्त्वयं, तेनाह्नि यद्येवं, मातामहस्यापि दौहित्रोपकारोऽस्ति । ततः पित्रा गमनं न, क्षेत्रजमेकमुत्पादयेत्पुत्रं न द्वितीयम् । मेधा. दुहिता नियोक्तव्येत्यापन्नम् । उक्तम् । येनापत्यवन्त (२) विधवायां प्रजोत्पादनसमर्थधवहीनायां प्रमी. उच्यन्ते । देवरसपिण्डग्रहणेन तद्गोत्रा एव हृदयमा- तस्य क्लीबस्य व्याधितस्य वेति स्मृतेः। न द्वितीयमिति गच्छन्ति । महाभारते च तत्र तत्र नियोक्तभावो भर्तृ- |
केषांचिन्मतम् ।
मवि. 'पक्षिणामेव दर्शितः। अत एव भ्रातृपुत्रे सति न नियोगः द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । कर्तव्यः । ये हि नियुक्तास्तेषामेव संतानोपकारः, पुत्र- अनिवृतं नियोगार्थ पश्यन्तो धर्मतस्तयोः ।। जनितस्नेहप्रीत्योपकारमर्थयमाना अधिक्रियन्ते । न मृत- (१) अस्य (पूर्वश्लोकस्य) प्रतिप्रसवः। द्वितीयः पुत्र स्याधिकारोऽस्ति, कथं तर्हि तस्यापत्यमिति व्यपदिश्यते। इत्येकेषां मतम् । तद्विदःक्षेत्रजोत्पत्तिविधिज्ञाः। अनिवृत्तं कथंचित्पिण्डदाने स उपकरोति । वचनादिति च ब्रूमः । नियोगार्थ पश्यन्तो नियुक्तया प्रजोत्पादयितव्येत्यस्य न ह्यपत्यमुत्पादयितव्यमित्येष विधिस्तेनानुष्ठित इति, विधेरेकस्योत्पादनेनासंपत्तिं मन्यन्ते । कस्तेषामभिप्रायः। तथापि तदीये क्षेत्रे नियोगविधिजातेन पिण्डदानादि | एकवचनमविवक्षितं मन्यन्ते। द्रव्यप्रधानत्वात् कर्मणो कर्तव्यमिति शास्त्रार्थः । ततश्च तस्योपकारकत्वमवगतम् । गुणभावादविवक्षा ग्रहैकत्ववत् । ननु चानुपात्तोपदेशे, यथा चैतत्तथा पुरस्तानिपुणं वक्ष्यामः।
(१) मस्मृ.९।६०; मिता.२।१२७; पमा.५१९; नृप्र.. देवरः पतिभ्राता । सपिण्डः पत्यन्वयः। स एव स्त्रियोः।
३९; सवि.३८८; व्यप्र.४७१; बाल.२।१३५(पृ.२४१); (१) मस्मृ.९।५९; मिता.२।१२७; व्यक.१३८ प्सिता | समु.१३८. (प्सया); विर.४४५; पमा.५१९सुबो.२।१२७ पू.; नृप्र. । (२) मस्मृ.९।६१ ख. पुस्तके, वृतं (वृत्त); मेधा.मस्मृवत्; ३९, सवि.३८८ धि (मि): ३९० उत्त.; व्यप्र.४७१; बाल मवि.वृतं (वृत्त); मच. मविवत्, बाल.२।१३५ (पृ. २४१) २।१३५(पृ.२४१); विभ.२९; समु.१३८.
मविवत् ; समु.१३८ मविवत् नन्द. मविवत्. - १ याश्चक. २ यां.
| १ (घृताक्त इति०) २ न सं. ३ गुणाभा.