________________
१०६४
व्यवहारकाण्डम्
पतिं हित्वाऽपकृष्टं स्वमुत्कृष्टं या निषेवते। | मयाऽत्र व्याख्यानादरः कृतः, एतावत्तत्रोपदेशार्थः। यथा निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते॥ पुंसोऽन्यया सह पुनःप्रवृत्तिकर्म, नेह 'संस्थितं च न व्यभिचारेतु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्। लङ्घयेत्' इत्यनेन न्यायेन पुनः सहप्रवृत्तिरिति । तथा शगालयोनिं प्राप्नोति पापरोगैश्च पीडयते ।। 'स्वर्ग गच्छत्यपुत्राऽपि' इत्यनेनापत्यजननमापदि प्रति
(१) न केवलं निन्दामेव येन 'व्यभिचारात्त' इत्यादि। बिध्यते । नियोगस्मृत्या तु तत्पुनरभ्यनुज्ञास्यते । तदेअतो नातिचरेद्भर्तारं दृष्टादृष्टफललोभेन । मेधा. तदपत्योत्पादनमुक्तप्रतिषिद्धत्वाद्विकल्प्यते । अनयोस्तु
(२) पतिमिति । या क्षत्रियादिका स्वं पतिं परित्यज्य स्मृत्योः कतमा स्मृतिया॑यसीति न शक्यं कर्तुमतिशयाउत्कृष्टं ब्राह्मणादिकमाश्रयति सा उत्कृष्टसेवनेनापि वधारणं येनैकत्रापत्यमन्यत्रास्याः संयमः । उभयोरपि गर्हणीयैव लोके भवति । परोऽन्यो भर्ता पूर्वो यस्याः वस्तु निर्वहति ।
मेधा. सा परपूर्वेत्येवं च लोके उच्यते । व्यभिचार इति। (२) मनोवाक्कायसंयता नार्यनेन पूर्वोक्तेनाचारेणेह नरान्तरसंपर्कात्त स्त्री इह लोके गीतां जन्मान्तरे च लोके श्रेष्ठां कीर्तिं पतिलोकं च परलोके प्राप्नोतीत्युपशगालयोनिं प्राप्नोति । अत्यन्तकरैश्च कुष्ठादिरोगैः । संहारार्थम् ।
गोरा. संपीड्यते ।
गोरा.
नियोगविधिः पैतिं या नाभिचरति मनोवाग्देहसंयता। अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥ .. सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते॥ आपजीवनस्थितिहेतुभूतभोजनाच्छादनाभावः सं__ या मनोवाग्देहसंयता सती तैर्वाङ्मनो देहैः पति तानविच्छेदश्च ।
मेधा. न व्यभिचरति सा भर्ना सह अर्जितान् स्वादि- भ्रातुर्येष्ठस्य भार्या या गुरुपल्यनुजस्य सा। लोकान् प्राप्नोति । इह शिष्टैः साध्वीत्युच्यते । इति वाङ्- यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ।। मनस निरासार्थमुक्तं पुनर्वचनम् ।
गोरा.
(१) श्लोकद्वयेन प्राकृतव्यवस्थामनुवदत्यापदि नियोगं अनेन नारीवृत्तेन मनोवाग्देहसंयता। विधातुं, ज्येष्ठोऽग्रे जातः, अनुजः पश्चाजातः कनीयान्यइहारां कीर्तिमाप्नोति पतिलोकं परत्र च ॥ वीयाननुज एव।
मेधा. (१) स्त्रीधर्मोपसंहार श्लोका ऋजवश्च स्त्रीधर्मा इत्यतो (२) ज्येष्ठभ्रातपत्नी अनुजस्य गुरुभार्यया तुल्या। __* इदं श्लोकद्वयं (५।१६४,१६५) नवमे अध्याये पुनरुक्तम्। कनीयसः पत्नी पुनज्येष्ठस्य स्नुषा प्रचक्षते। गोरा. तत्र मेधातिथिना 'पञ्चमे श्लोकाविमौ व्याख्यातौं' इत्युक्तम् । (३) स्नुषा स्नुषावयवहर्तव्या। मवि. म. म. गंगानाथ झा महोदयस्तु प्रकृतश्लोकद्वयं पञ्चमेऽपि न
(४) वक्ष्यमाण आपद्धर्मोऽनापदि न कर्तव्य इति व्याख्यातमिति प्रदर्शितम् । वस्तुतस्तु लेखकप्रमादात पति
श्लोकद्वयेनाह-भ्रातुज्येष्ठस्येति। ' नन्द. हित्व'त्यत्रैव श्लोकत्रयव्याख्यानं लिखितमिति भाति । तच्च
ज्येष्ठो यवीयसो भाया यवीयान्वाऽग्रजस्त्रियम् । पूर्वश्लोकोद्धतव्याख्यानं अस्माभिः अर्थानुसंधानेन विभज्य तत्र तत्र श्लोके पृथक्कृत्य दत्तम् ।
पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ . (१) मस्मृ.५।१६३ ख. पुस्तके, पक (वकृ); विर.४५२ (१) इतरेतरभार्यागमने ज्येष्ठानुजयोः पातित्य. सा भवेलोके (लोके भवति); विभ.३३ पक (व) शेषं विरवत्. मनापदि सत्यपि नियोगे।
मेधा. (२) मस्मृ.५।१६४ मेधा. चारे तु (चारात्तु); स्मृच. (२) ज्येष्ठः कनीयस: पत्नी कनीयान् ज्येष्ठभार्यायां २४२; विर.४३७ प्राप्नो (आप्नो); स्मृचि.२८ लोके
वक्ष्यमाणनीत्या गुरुनियुक्तावपि सामान्यं गत्वा पतितौ (लोक) निन्द्यताम् (निन्दितम् ); समु.१२१.
भवतः। (३) मस्मृ.५।१६५, स्मृच.२४१ नाभि (नाति) वाग्देह
४३६ इहाग्यां कीर्तिमा (इह कीर्तिमवा); विभ.२१ इहाग्यां (वाकाय) लोकमा (लोकाना); विर.४३६ वाग्देह (वाकाय); स्मृचि.२८; समु.१२०.
कीर्तिमा (इहलोकमवा); समु.१२४. (१) मस्मृ.९।५६. (४) मस्मृ.५।१६६; व्यक.१३६ स्मृच.२५२; विर. । (२) मस्मृ.९।५७. (३) मस्पृ.९।५८; बाल.२।१२७.
गोरा.