SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ स्त्रीपुंधर्माः नसमासस्योत्तरपदार्थप्राधान्येन बहुवचनं चिन्त्यम् ।। (३) अत्रापि नियोगो वाग्दत्ताविषय एव । इतरस्य सत्यप्येकत्वप्रतिषेधे ब्यादिसंख्यावचनं दुर्लभम् । तथा | नियोगस्य मनुना निषिद्धत्वात् । 'देवराद्वा सपिण्डाद्वा' ह्ययं स्वधर्मावेशेन परित्यक्तस्वगतिकत्वेनाच्छादित- (मस्मृ.९।५९,६०) इत्येवं नियोगमुघन्यस्य मनुः स्वयमेव तद्रूपोऽप्यतिदीर्घसंख्याविशेषानाचष्टे यथा मोदो ग्राम | निषेधति 'नान्यस्मिन्विधवा' (९६४-६८) इत्यादि । नच इति । उक्तं च चूर्णिकाकारेण 'अनेकस्मादिति सिध्य- | विहितप्रतिषिद्धत्वाद्विकल्प इति मन्तव्यम् । नियोक्तृणां तीति । एकवचनप्रयोगशिष्टि सिद्धिं दर्शितवान् , अ- निन्दाश्रवणात् । स्त्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणात् , सहायवचनो वाऽयमनेकशब्दः। असहायानि गतानि, | संयमस्य प्रशस्तत्वाच्च । यथाह मनुरेव 'कामं तु भार्या सहायभूता एषां नासीदित्यर्थः। मेधा. क्षपयेदिति (५।१५७) जीवनाथै पुरुषान्तराश्रयणं प्रति (२) बाल्यत एव ब्रह्मचारिणामकृतदाराणां वाल- षिध्य 'आसीतामरणादित्यादि (मस्मृ.५।१५८-१६१) खिल्यानां ब्राह्मणानां पुराणोपवर्णितानां बहुसहस्राण्यष्टा- | पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति । तस्माद्विहितशीति कुलवृद्धयर्थमपत्यान्यनुत्पाद्यैव स्वगे गतानि । गोरा. प्रतिषिद्धत्वाद्विकल्प इति न युक्तम् । एवं विवाहमृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता। संस्कृतानियोगे प्रतिषिद्धे कस्तर्हि धो नियोग इत्यत गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः ।। आह 'यस्या म्रियेत कन्याया' (मस्मृ. ९।६९-७०) (१) एष एवार्थो भूय उच्यते प्रतिपत्तिदाार्थम् । इत्यादि । यस्मै वाग्दत्ता कन्या स प्रतिग्रहमन्तरेणैव मेधा. | तस्याः पतिरित्यस्मादेव वचनादवगम्यते । तस्मि(२) साध्वी स्त्री मृते भर्तरि अकृतपंसप्रयोगा अपु- न्प्रेते देवरस्तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत त्रापि सती स्वर्ग प्राप्नोति । यथा ते वालखिल्याद्या ब्रह्म-परिणयेत् । यथाविधि यथाशास्त्रमधिगम्य परिणीय अनेन चारिणः प्राप्ताः दृष्टोपकारापेक्षया। गोरा. विधानेन घृताभ्यङ्गवानियमादिना शुक्लवस्त्रां शुचित्रता अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते । मनोवाक्कायसंयतां मिथो रहस्यागर्भग्रहणात्प्रत्युत्वेकसेह निन्दामवाप्नोति पतिलोकाच हीयते ॥ वारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गादि (१) पुत्रो मे जायतामित्य भिलाषः सोऽपत्यलोभस्ततो | नियमवनियुक्ताभिगमनाङ्गमिति न देवरस्य भार्या. हेतोर्या भर्तारमतिक्रम्य वर्ततेऽन्येन संप्रयुज्येत सा इह | त्वमापादयति । अतस्तदुत्पन्नमपत्यं क्षेत्रस्वामिन एव लोके निन्दा गहीं प्राप्नोति स्वर्ग न प्राप्नोति । मेधा. भवति न देवरस्य । संविदा तूभयोरपि । (२) या स्त्री अपत्यलोभातिशया भर्तारमतिक्रम्य मिता.२।१२७ वर्तते व्यभिचरति सा इह लोके गहों प्राप्नोति भ; सहा नान्योत्पन्ना प्रजाऽस्तीह न चान्यस्य परिग्रहे । र्जितं स्वर्गादिलोकं न प्राप्नोति। किं चापत्यमपि तत्तस्या । न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते ॥ न भवति । (१) अन्येन भ; या उत्पादिता प्रजा सा नैव तस्याः प्रजा। अन्यदारेषु च या पुंसोत्पादिता साऽपि (१) मस्मृ.५।१६०; मिता.२२१२७; व्यक.१३८ चयें | तस्य न भवति। मेधा. (चर्य); स्मृच.२५४; विर.४४४; नृप्र.३९; व्यप्र.४७२; (२) भर्तृव्यतिरिक्तेन या उत्पादिता प्रजा सेद विभ.२८; समु.१२५. शास्त्रीया न, तस्मात्पौनर्भवसंस्कारादियोगेनापि न (२) मस्मृ.५।१६१ ख. पुस्तके, पति (पर); मेधा. भञन्तरमाश्रयणीयम् । .. गोरा. पति (पर); मिता.२।१२७ मेधावत् ; व्यक.१३८ पति... | (१) मस्मृ.५।१६२ क., म., घ. पुस्तकेषु, न्यस्य (प्यन्य); हीयते (लोकाच्च परिहीयते); स्मृच.२५४, विर.४४४, | मिता.२।५१ उत्त.; व्यक.१३८ न द्वितीयश्च (द्वितीयस्तु न); नृप्र.३९ मेधावत्। सवि.३८९ मेधावत् ; व्यप्र.४७२ | विर.४४४ व्यकवत् ; पमा.२७२ उत्त. विभ.२८ व्यकवत् । विभ.२८ समु.१२५. समु.१३८ उत्त. गोरा. म्य. का.१३४
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy