________________
व्यवहारकाण्डम्
मेधा.
गतः । कामार्थ स्त्र्यन्तरप्राप्त्यर्थम् । मवि. विधिः । कामशब्दप्रयोगोऽरुचिसंसूचनार्थम् । देहक्षपण
(३) प्रतीक्ष्यो भार्ययेति शेषः। ऊर्ध्वं भत्रन्तरपरि- | मप्यकार्यमिदं त्वन्यदकार्यतरं यदन्येन पुरुषेण संप्रयोगः। ग्रहे न दोषोऽस्तीत्यभिप्रायः। यत्तु मृतभर्तृकाणां ब्रह्मचर्यवचनं तत्फलातिशयकामानां नान्यासामित्यविरोधः। (२) पुष्पमूलफलैः पवित्रैर्वरं देहं क्षपयेत् , न वृत्यर्थ
नन्द. | व्यभिचारबुद्ध्या परस्य नामापि उच्चरेत् । गोरा. विधवाधर्माः नियोगनिषेधश्च
आसीतामरणातक्षान्ता नियता ब्रह्मचारिणी । कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ।। न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ।। (१) एष एवार्थो विस्पष्टीक्रियते। आ मरणाद्ब्रह्म
(१) तदेव सविशेषं दर्शयति । पुंवत्स्त्रीणामपि प्रति- चारिण्यासीत अस्यामापदि न व्यभिचारेणात्मानं जीवषिद्ध आत्मत्यागो, यदप्याङ्गिरसे 'पतिमनुम्रियेरन्' इत्युक्तं | येत् । क्षान्ता क्षुत्कृतं दुःखमवधीरयन्ती न ब्रह्मचर्य तदपि न नित्यवदवश्यं कर्तव्यम् । फलस्तुतिस्तत्रास्ति । क्षुदुपमृष्टं येन चित्तं कल्लोलेन खण्डयेत् । एकः पतिर्यासां फलकामायाश्चाधिकारे श्येनतुल्यता। यथैव श्येनेन | ता एकस्य वा पत्न्य एकपत्न्यस्तासां सावित्रीप्रभृतीनां हिंस्याद्भूतानि' इत्यधिकारस्यातिप्रवृद्धतरद्वेषान्धतया यो धर्मो यस्य फलं वरदानाभिशापादिषु शक्तता तं सत्यामपि प्रवृत्तौ न धर्मत्वं, एवमिहाप्यतिप्रवृद्धफलाभि- | काङ्क्षन्ती कामयमाना ब्रह्मचय न जह्यात् । अस्योमलाषायाः सत्यपि प्रतिषेधे तदतिक्रमेण मरणे प्रवृत्त्युप- वस्थायां मलफलाशिन्या यदि भवति मरणं ततो न पत्तेर्न शास्त्रीयत्वमतोऽस्त्येव पतिमनुमरणेऽपि स्त्रियाः दोषः।
मेधा. प्रतिषेधः । किंच 'तस्मादु ह न पुरायुषः प्रेयादिति | (२) एकभर्तृकाणां यो धर्मस्तं सर्वधर्मोत्कृष्टमभिप्रत्यक्षश्रुतिविरोधोऽयं, स्मृतिरप्येषा शक्यते कल्पयितुम् । | लषन्ती आमरणात्क्षुद्दुःखं सहमानाऽनन्यमनस्का पुंसः यथा 'वेदमधीत्य स्नायात्' इत्यध्ययनानन्तरमकृता. प्रयोगं वर्जयेत् । न चापत्यार्थमपि प्रीतिमयेनान्तरेण र्थावबोधस्य स्नानस्मरणं अतो मृतपतिकाया अनपत्याया
तिष्ठेत् ।
गोरा. असति भर्तृधनादौ दायिके च कर्तनादिना च केन चि
अनेकानि सहस्राणि कौमारब्रह्मचारिणाम । दुपायेन जीवन्त्या जीवितस्यातिप्रियत्वात्तदुपेक्षणस्या- | दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ।। शास्त्रत्वात्प्रतिषिद्धत्वादापदि सर्वव्यभिचाराणां 'विश्वा- (१) पूर्वेणापदि जीविकार्थः परपुरुषसंसर्गो निषिद्धोमित्रः श्वजाघनीम्' इत्यादिनाऽनुज्ञातत्वाद्वयभिचारोप- ऽनेन पुत्रार्थी प्रवृत्तिर्निषिध्यते । एवं किल श्रयते जीविताप्राप्ताविदमुच्यते। काममस्यामवस्थायां शरीरं | 'नापुत्रस्य लोकोऽस्ति' इति । लिङ्गं च तत्राविवक्षितमतः क्षपयेत् क्षयं नयेत्पुष्पमूलफलैर्यथोपपादं वृत्तिं विदधीत । पुत्रार्थ प्रसङ्ग इदमुच्यते ।'बहूनि सहस्राणि कुमारा न तु नामापि गृह्णीयात्पतिमें त्वमेवाद्येत्यन्यस्य । एव ब्रह्मचारिणोऽकृतदारा नैष्ठिकास्तेषामनेकानि सह
यत्तु 'नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ। पञ्चस्वा- स्राणि दिवं गतानि स्वर्ग प्राप्नुवन्ति । नियोगस्तु नवमे पत्सु नारीणां पतिरन्यो विधीयते ॥ इति । तत्र पालना- (मस्मृ.९/५९ इ.) च गुविच्छया विहितो नात्मतन्त्रतया त्पतिमन्यमाश्रयेत सैरन्ध्रकर्मादिनाऽऽत्मवृत्त्यर्थे, नवमे पुत्रार्थिन्याः। अकृत्वा कुलसंततिं कुलवृध्द्यर्थी (अध्याये) च निपुर्ण निर्णेष्यते । प्रोषितभर्तकायाश्च स संततिस्तामकृत्वा पुत्रानजनयित्वेत्यर्थः। अनेकानीति : ममु., मच. मविवत् ।
(१) मस्मृ.५।१५८; मिता.२।१२७; व्यक.१३८ विर. (१) मस्मृ.५।१५७; मिता.२।१२७,२।२९०, व्यक. | ४४४; व्यप्र.४७२; सेतु.२८८; विभ.२८; समु.१३८. १३८; विर.४४४; सवि.३८८ लैः शुभैः (लाशनैः); व्यप्र. (२) मस्मृ.५।१५९ को (कु); मिता.२।१२७; व्यक. ४७३, सेतु.२८८ त्पत्यौ प्रेते (न्मृते पत्यौ); विभ.३८ १३८; स्मृच.२५४; विर.४४४; व्यप्र.४७२; विभ.२८% समु.१३०.
समु.१२५ मस्मृवत.