________________
स्त्रीपुंधर्माः
२०६१
अकृत्वा तु वृत्तिं प्रोषिते शिल्पैर्जीवेतेति कर्तनजालिका- | ऽभ्यागतो न किंचिढ्यात्पुनर्भवस्येयं भार्येति। तदकरणादिना। अगर्हितानि वस्तूनि व्यजनादीनि । एष | युक्तम् । 'न निष्क्रयविसर्गाभ्यामिति। तस्य श्लोकस्यार्थविधवादीनां निजश्रमजन्यो वृत्त्युपायः। मेधा. वत्वं दर्शयिष्यामः।
(२) नियमं मनोवाकाय नियमम् । शिल्पैः सूत्रकर्त. धर्मश्च तत्कार्य च धर्मकार्यम् । सोऽर्थः प्रयोजनं नाद्यैः । अगर्हितैर्देशान्तरभ्रमणाद्यसाध्यैः। मवि. प्रवासस्येति धर्मकार्यार्थम् । कुतः? न गृहस्थस्य धर्मार्थों 'प्रोषितो धर्मकार्यार्थ प्रतीक्ष्योऽष्टा नरः समाः । |
दीर्घकालः प्रवासः । अवश्यं ह्यग्नयस्तेन परिचरणीयाः। विद्यार्थ षड्यशोऽर्थे वा कामार्थ त्रीस्तु वत्सरान् ।।
पाञ्चयशिकमनुष्ठेयम् । कुतो गन्तव्यं 'वसन्ते वसन्ते ज्यो(१) यदुक्त कार्यवान्प्रवसेदिति तानि कार्याणि | तिषा यष्टव्यमिति, तीर्थस्नानादीन्यपि स्मातानि च श्रोतादर्शयति । तद्विशेषेण प्रतीक्षाकालभेदः । परतस्त्विदं तया | विरोधीन्यनुष्ठयानि, न च संविधाय प्रोषितस्य वा भवकर्तव्यमिति नोक्तम्। तत्र केचिदाहुः। प्रकरणादगार्हते- | न्ताति यनाच्यत, 'सावधायापि प्रवास आपवणः 'रु जीवेदिति । तदयुक्तम् । प्रागस्मात्कालादगर्हितैरिति,
पर्वणि जुयादृत्विजामेकतरकालं' इति ह्युक्तम् । अनाइयं किं म्रियतां न ह्यस्या आत्मत्याग इष्यते। पुंस इव
हिताग्नेस्तीर्थयात्रायां पाञ्चयेशिकस्य तुल्यत्वेऽपि स्मार्तत्वे प्रतिषिद्धत्वात् । तस्मात्प्रागप्यस्मात्प्रतीक्षणविधेरगर्हितः |
भार्यासहितस्योपपत्तेः न तत्त्यागे तीर्थगमनं युक्तम् । शिल्पैरजीवन्ती गर्हितैर्जीवेत् । अन्ये व्यभिचारमिच्छन्ति।
उच्यते । गुरुवचनेन यं गुरवो धर्मार्जने राजोपसेवायां वा तथा च स्मृत्यन्तरे 'नष्टे मृते प्रव्रजिते क्लीबे च पतिते स्वकार्याय प्रेषयन्ति स धर्मार्थ प्रवासः। प्रायश्चित्तं वा पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ तपोवनदेशभ्रमणेन । अथवाऽर्थार्जनार्थमेव धर्मकार्यार्थ(नास्मृ.१५।९७) अन्येऽप्याहुः । नास्या जातु मभिप्रेतं, दरिद्रोऽहं कुतश्विद्धनमर्जयिष्ये । विद्यार्थम् । ननु ब्रह्मचर्यमपनेतुं शक्यते। स्त्रीधर्मेषु हि तदस्या विहितं
स्नातस्य च भार्याधिगमः । कृतविद्यस्य च स्नानम् । तत्र मनुनाऽपि 'न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य | कुतः कृतविवाहस्य विद्यार्थिता । दर्शितमेतत् । ईषदवगततु' इति । मृते भर्तरि नास्ति व्यभिचारः। किमङ्ग
वेदार्थो विवाहेऽधिक्रियते। निश्चिते स्नानादौ नैतद्युक्तम् । प्रोषिते । पतिशब्दो हि पालन क्रियानिमित्तको ग्रामपतिः कृतायां धर्मजिज्ञासायां स्नानं, जिज्ञासा च विचारपूर्वकसेनायाः पतिरिति । अतश्चास्मादँवधेर्नैषा भर्तृपरतन्त्रा संशयच्छेदननिश्चितार्था । सत्यम् । नायं विधिविद्यार्थिस्यात् । अपि त्वात्मनो जीवनार्थ सैरन्ध्रीकरणादिकर्मभिः तायाः। तथा च सति धर्मकार्यार्थमित्यनेनैवावगता स्यात् । पिण्डदमन्यमाश्रयेत । तच्च यदा षण्मासभृत्या संवत्सर-।
उत्पन्नेऽप्यधिकारोपयोगिन्यवगमेऽभ्यासातिशयाथै, विशेभृत्या वा कस्मिंश्चिदाश्रिते भर्ता यद्यागच्छेत्तदानीं तां
षार्थ चान्यासु विद्यासु, क्षिप्रं शौर्ययशःख्यापनार्थ, बहिः चेद्वशीकुर्याद्वशीकर्तुं शक्नुयात्त्यज त्वं भार्यामिति, याव
सविशेषविद्वत्वख्यापनार्थम् । देशान्तरप्रवसने यशोहेतुः •द्भवति कालो न पूर्णः, प्राक् पत्युरेव सा, पञ्चमे
प्रवासः । कामार्थ रूपाजीवानुगमोऽभिप्रेततरां भार्यामु(अध्याये) चर्वितमन्यत्।
द्वोढुम् । स्मृत्यन्तरे प्रसूताभेदेन च कालभेदः स्मर्यते ।
तथा च विष्णुः 'अष्टौ विप्रसुता षट राजन्या चतुरो अन्येऽप्यर्थमिममाहुः। पूर्णे तु पुनर्भूवृत्तमिच्छन्ति । या पत्या वा परित्यक्ता भवति यस्याः किल पतिरियन्तं
वैश्या द्विगुण प्रसूतेति । न शूद्रायाः कालनियमः स्यात्संवत्सरमित्येके' इति ।
मेधा. कालं 'विहितवृत्तिको नागच्छति सा तेन त्यक्तैव भवति ।
(२) धर्मकार्यार्थ तीर्थयात्रादिधर्मप्रतिग्रहादिकार्याततश्च यदि सा पुनर्भधर्मेणान्येनोढा भवेत्तदा भर्ता
र्थम् । प्रतीक्ष्यस्तद्ग्रहावस्थानादिना । तदृ तु पत्युः (१) मस्मृ.९।७६; विभ.३०.
संनिकर्षमेव गच्छेत् 'ऊ भर्तुः सकाशं गच्छेदिति १ गहितानि वस्तूनि विज. २ स्याशाने ब्र. ३ दबाधनेपा. | वसिष्ठस्मरणात् । यशोर्थमुद्ग्राहादिना दिग्विजयाद्यर्थ ४ पुर्वे तु. ५ निहि.
१ वतीति. २ याशि. ३ सूताः षट् राजन्याः च.