________________
१०६०
व्यवहारकाण्डम्
कृत् । परलोके च पत्या सह धर्मेऽधिकाराच्च तत्फलावाप्तेः । यत्प्रियं तदेव मृतस्य । भवान्तरोपपन्नानां तु प्रीतिभेदात् । परलोकसुखस्य दातेत्युच्यते ।
मेधा. | तस्माद्यत्प्रतिषिद्धं स्वातन्त्र्यं तदेवाप्रियं तन्नाचरेत् । मेधा. 'विशील: कामवृत्तो वा गुणैर्वा परिवर्जितः। दानात्प्रभृति या तु स्याद्यावदायुः पतिव्रता । उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः॥ सा भर्तृलोकमाप्नोति यथैवारुन्धती तथा ।। यतातिसक्तो विशीलः । कामप्रधानं वृत्तमस्येति
प्रोषितभर्तृकाविचारः कामवृत्तः । गुणैर्वा परिवर्जितः । श्रुतधनादिगुणविहीनः। विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः । उपचार्यः आराधनीयः।
अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि । नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् । । (१) यदा प्रवसेत्तदा भार्याया वृत्तिं विधाय प्रवसेदिति प िशुश्रूषते येन तेन स्वर्गे महीयते ॥ विधि विधायेत्येवमर्थ द्रष्टव्यम् । 'प्रवसन्भाया वृत्ति
भ; विना कृतानां यज्ञाधिकारो नास्तीत्येतदसकृ- विदधीते'ति तथा कुर्याद्यथाऽस्या यावत्प्रवासं वृत्तिप्रतिपादितं तेन व्रतोपवासावपि कुर्वती तदनुज्ञां गृह्णी- भवति । शरीरस्थितिहेतुभोजनाच्छादनगृह्योपकरणादि । यात् । व्रतं मद्यमांसादि निवृत्तिसंकल्पः न तु कृच्छाणि । तां विधाय प्रवसेत्स्वदेशाद्देशान्तरं गच्छेत् । कार्यवान्कार्य तत्र जपहोमयोरङ्गत्वात्तदभावाच्च स्त्रियाः । न च वक्तुं पुरुषार्थो दृष्टोऽदृष्टश्च । अदृष्टो धर्मो दृष्टावर्थकामौ । युक्तं जपहोमविकलं कृच्छानुष्ठानमस्या भविष्यति न हि तथा वक्ष्यति 'प्रोषितो धर्मकार्यार्थ' इत्यादिना । अन्तस्वेच्छयाऽङ्गत्यागो युक्तः सर्वाङ्गकल्पयुक्तस्य कर्मणो- रेणैतानि निमित्तानि भार्या हित्वा प्रवासो निषिध्यते। ऽभ्युदयसाधनत्वेनावगतत्वात् । न हि पुरुषशक्तिभेदा- अवृत्तिकर्शिता हि, दृष्टदोषप्रदर्शनमर्थवादः । अवृत्त्या पेक्षयाऽङ्गानामुपचयापचयौ भवतः । सन्ति च सबाङ्गो- दरिद्रेण कर्शिता पीडिता प्रदुष्येत् पुरुषान्तरसंपर्कादिना । पसंहारेण सवर्णास्त्रैवर्णिकाः प्रयोगमनुष्ठातुम् । अतो स्थितिमत्यपि, स्थितिः कुलाचारस्तत्संपन्ना क्षुधावसरे न स्त्रीशूद्रस्याभ्युदयकामस्य कृछेष्वधिकारः । प्राय- दीना दोषमवाप्नुयादन्यं भर्तारमाश्रित्य जीवतीति श्चित्तेषु विशेषं वक्ष्यामः । उपोषितं उपवासः आहार- संभाव्यत एतत् । संभावनायां लिङ्। मेधा. विच्छेद एकरात्रद्विरात्रादिषु । शुश्रूषते परिचरति । मेधा. (२) कायें सति मनुष्यः पत्न्या ग्रासाच्छादनादि पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा। प्रकल्प्य देशान्तरं गच्छेत् । यस्मात् ग्रासाद्यभावपीडिता पतिलोकमभीप्सन्ती नाचरेकिंचिदप्रियम् ।। स्त्री शीलवत्यपि पुरुषान्तरसंपर्क भजेत् । ममु.
पत्युलोकः पत्या सह धर्मानुष्ठानेन योऽर्जितः | (३) 'अस्य दग्धोदरस्यार्थे को न कुर्यादसांप्रतमिति स्वर्गादिः स पतिलोकस्तमभीप्सन्ती प्राप्तुकामा नाचरे- न्यायात् स्थितिमती स्थिरा साऽपि प्रदुष्यतीति कैमुतित्किंचिदप्रियं परपुरुषसंसगोदिशास्त्रप्रतिषिद्धम् । न हि | कम् ।
मच. मृतस्य किं प्रियमप्रियं चाशक्यमवसातुम् । न च जीवतो | विधाय प्रोषिते वृत्तिं जीवेनियममास्थिता। (१) मस्मृ.५।१५४ ख पुस्तके, चर्यः (चार्यः); मेधा. |
| प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः ।। चर्यः (चार्यः); मिता.२।२९० वि (दुः) उप (परि); व्यक.
(१) नियमो यथा संनिहिते भर्तरि परगृहप्रयाणादि१३५ स्मृच.२५२, रत्न.१३५; विता.८२४; विभ.२१ | निषेध एवं प्रोषितेऽपि आस्थिता आश्रिता गृहीतवती । वि (दुः); समु.१२४.
(१) मस्मृ.५।१५४ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् , (२) मस्मृ.५।१५५ घ. पुस्तके, षितम् (षणम् ); व्यक. | दानात् (दान); व्यक.१३६, विर.४३६, विभ.२१. १३५ ग्यशो (ग्याजो) मनुविष्णू ; स्मृच.२५२ तिं (तिः) षते । (२) मस्मृ.९।७४; विर.४१८, रत्न.१३४, विता. (प्यते); विभ.२१, समु.१२४ स्मृचवत् .
८२१ पू.; सेतु.२८३ विभ.१०. (३) मस्मृ.५।१५६ व्यक.१३६, रत्न.१३५, विभ. । (३) मम्म.९७५: व्यक
(३) मस्मृ.९।७५व्यक.१३६, स्मृच.२५३, विर. २१.
४३८ विभ.२३ समु.१२५,