________________
स्त्रीपुंधर्माः ।
१०५६ बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने । - भ्राता वाऽनुमते पितुः यथैव पित्राऽनुज्ञातस्य भ्रातुपुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम् ॥ तृत्वमेवं पितुर्निरपेक्षस्यापि दातृत्वश्रुतौ भार्याया अनु. 'पित्रा भर्ना सुतैर्वाऽपि नेच्छेद्रिरहमात्मनः । मते सति दानं बोद्धव्यम् । सर्वत्र सहाधिकारादुमयोश्च एषां हि विरहेण स्त्री गर्ये कुर्यादुभे कुले॥ दुहितरि स्वाम्यात् । असति पितरि मात्राऽपि देयेति
'तत्सपिण्डेष्वि'त्यादिना चासति स्वामिनि कर्तव्यम् । नवमे (अध्याये) दर्शितम् । मातापित्रोरपत्यं तन्नि मिसं च अव्यवस्थानं वचनीयताहेतुः, कथितो गये कुर्यादिति । स्वाम्यमिति युक्ता इतरेतरापेक्षा । शुश्रूषेत आराधयेत्। एषां हि विरहेण निवसन्ती गच्छन्ती वा ग्रामान्तरमि- संस्थितं च मृतं च न लङ्घयेत् लङ्घनमतिक्रमणं नत्यध्याहार्यम् ।
मेधा. | स्वातन्त्र्येणासीतेत्यर्थः । यथा जीवति भर्तरि तत्परवती सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया। एवं मृतेऽपि सदैव तत्परतन्त्रया भवितव्यम् । यत आह
सुसंस्कृतोपस्करग्ना व्यये चामुक्तहस्तया ॥ 'प्रदानं स्वाम्बकारकम्'। यदैव पित्रा दत्ता तदैव पितुः ... अभीक्ष्णवचनः सदाशब्दो नित्यशब्दवत् । नित्य- स्वाम्यं निवर्तते । यस्मै दीयते तस्योत्पद्यते । अतश्च न प्रहसितयेति सत्यप्यन्यत्र क्रोधशोकवेगे भर्तुर्दर्शने मुख- विवाहकाल एव दानं प्रागपि विवाहावरणकाले अस्ति प्रसादस्मितनर्मक्चनादिना प्रहर्षों दर्शनीयः। कुमार्या दानं किमर्थस्तर्हि विवाहः ।
मेधा. भर्तृमत्याश्चायमुपदेशः । गृहकार्ये च दक्षया । अर्थसंग्रह- मङ्गलार्थ स्वस्त्ययनं यज्ञश्वासां प्रजापतेः। व्यययोः धर्मकार्ये स्नानादौ च 'अर्थस्य संग्रहे चैनाम्' प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ।। इत्यादिना गृहकार्यमुक्तम्। तत्र दक्षया चतुरया भवि- अभिलषितार्थनिष्पत्तिर्मङ्गलं तत्साधनं तदर्थ प्र.. तव्यम् । अन्नसंस्कारादि शीघ्रं निष्पाद्यम् । सुसंस्कृतोप- युज्यते । तत्र 'प्रजापतेर्यज्ञ' इति क्रियाविशेषणत्वान्न- . स्करया उपस्करं गृहोपयोगि भाण्डं कुण्डघटिकादि तत्सु- पुंसकम् । स्वस्ति ईयते प्राप्यते येन तत्स्वस्त्ययनम् । संस्कृतं सुसंमृष्टं शोभावत्कर्तव्यम् । व्यये च मित्रज्ञात्या- यदस्य प्रियं वस्तु विद्यते तन्न नश्यतीत्यर्थः। आसां तिथ्यभोजनार्थे धने अमुक्तहस्तया उदारया न भवि- स्त्रीणाम् । तेषु विवाहेषु । यज्ञः प्रजापतेर्देवतायाः तव्यं, न बहुव्ययितव्यमित्यर्थः । सुसंस्कृतान्युपस्कराणि | क्रियते । 'प्रजापते न त्वदेतान्य' इति विवाहे आज्यइति बहुव्रीहिः। एवं मुक्तो हस्तो यस्या इति विग्रहः।। होमाः केषांचिदाम्नाताः । उपलक्षणं चैतदन्यासामपि पश्चान्नसमासः। रूढ्या उदारवचनो मुक्तहस्तशब्दः।। देवतानां पूषवरुणार्यम्णाम् । तथाहि । तत्र मन्त्रवर्णाः।
मेधा.
'पूषणं नु देवं वरुणं नु देवम्' इत्यादयो देवतान्तरयस्मै दद्यात्पिता त्वेनां भ्राता वाऽनुमते पितुः ।
प्रकाशनपराः । प्रदानादेवासत्यपि विवाहे स्याम्यमत्पद्यत तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥
इत्येतदत्र ज्ञाप्यते । विवाहयज्ञस्तु मङ्गलार्थ इत्याद्यवि(१) मस्मृ.५।१४८; व्यक.१३३; मभा.१८।१ उत्तरार्थे वक्षितम् । दारकरणं विवाह इति स्मर्यते । सत्यपि (पुत्रस्य स्थविरीभावे न स्त्री स्वातन्त्र्यमई ति); गौमि.१८१ स्वाम्ये नैवान्तरेण विवाहं भार्या भवतीति। मेधा. मभावत् ; स्मृच.२४९ त्राणां (त्रस्य) स्त्री (त); विर.४२७;
अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः। सेतु.२८६; विभ.१७ तुर्व (तृव); समु.१२३ स्मृचवत्.
सुखस्य नित्यं दातेह परलोके च योषितः ।। (२) मस्मृ.५।१४९; व्यक.१३३; स्मृच.२४९ मा
'सर्वत्र वा प्रतिषिद्धवर्जमिति अमृतावपि सुखस्य (भ्रात्रा); विर.४२७ दु (च्छु); सेतु.२८६ गये (गी) दु (च्छु); विभ.१७ स्मृचवत् ; समु.१२३ स्मृचवत्.
| दाता । मन्त्रसंस्कारो विवाहविधिस्तस्य कर्ता मन्त्रसंस्कार. (३) मस्मृ.५।१५० ख. पुस्तके, पु (च); मेधा. षु (च); (१) मस्मृ.५:१५२; मेधा. हे तु (हेषु)....... व्यक.१३३ संस्कृतो (संस्थितो); विर.४२७ विभ.१७... (२) मस्मृ.५।१५३; व्यक.१३५ ले च (ले तु); स्मृचा,
(४) मस्मृ.५।१५१ स्मृव.२५१ सं (दु:); रत्न.१३५; | २५२, रत्न.१३५, विता.८२४ त्यं (त्य); विभ,२१ समु.१२४ सं (दु:). .
वितावत् ; समु.१२४.