________________
व्यवहारकाण्डम्
ममु.
मसमजसकारणं विवक्षितमित्यर्थभेदः। उत्तरवाक्यं बहु-1 (४) प्रतिषिद्धति विशेषणादप्रतिषिद्धायां मद्यपानेऋतुपरं वा।
विर.४२५ ऽल्पदोषः । अपिशब्दग्रहणादभ्युदयेऽल्पतरः, अभ्युदय स्वच्छन्दगा च या नारी तस्यारत्यागो विधीयते।। उत्सवः । अनभ्युदये प्रतिषिद्धायां भूयस्तरः। नन्द. न चैवं स्त्रीवधं कुर्यान्न चैवाङ्गविकर्तनम् ॥ (५) कृष्णलानि गुञ्जाषट्परिमितं रजतम् । भाच. स्वेच्छन्दव्यभिचारिण्या विवस्वांस्त्यागमब्रवीत्। 'विप्रदुष्टां स्त्रियं भतो निरन्ध्यादेकवेश्मनि । न वधं न च वैरूप्यं बन्धं स्त्रीणां विवर्जयेत् ॥ यत्पुंसः परदारेषु तच्चैनां चारयेद्वतम्।। न वधं न च वैरूप्यमित्यत्राबधीदित्यनुषज्यते । विशेषेण प्रदुष्टाम् । इच्छया व्यभिचारिणीमित्यर्थः।
विर.२४६ भर्ता निरन्ध्यात्पत्नी कार्येभ्यो निवर्त्य निगडबद्धामिवैकदुष्टस्त्रीणां दण्डः प्रायश्चित्तं च
गृहे धारयेत् । यच्च पुरुषस्य सजातीयपरदारगमने प्राय- . प्रतिषिद्धा पिवेद्या तु मद्यमभ्युदयेष्वपि ।
श्चित्तं तदेवैनां कारयेत् । ततश्च 'स्त्रीणाम प्रदातव्यम्' प्रक्षासमाज गच्छेद्वा सा दण्डया कृष्णलानि षट॥ इति यद्वसिष्ठाादाभरुक्त तदानच्छया व्यभिचार कते (१) प्रतिषेधे गुरुसंबन्धिभिः। अयं दण्डः क्षत्रियादि
व्यम् । स्त्रीणाम् । न शास्त्रीयो ब्राह्मणीनाम् । न हि तत्र दण्डमात्रया
सा चेत्पुनः प्रदुष्येत्तु सदशेनोपयन्त्रिता। मोक्षः। किं तर्हि, महता। न च तत्राभ्युदयेषु पानाशङ्का।
कृच्छं चान्द्रायणं चैव तदस्याः पावनं स्मृतम्।। अप्रतिषिद्धमद्यानां तु नियमेनोत्सवसमागतानामादरवती
__सा स्त्री सजातीयगमने सकृदुष्टा कृतप्रायश्चित्ता प्रवृत्तिदृश्यते । यां सम्यनिषेधत्यभ्युदयेष्वपीति । दण्ड
यदि पुनः सजातीयेनाभ्यर्थिता सती तद्गमनं कुर्यात्तवायं भर्चा दीयते । सत्यपि राजवृत्तित्वे 'स्त्रीणां भर्ता
दास्याः प्रायश्चितं प्राजापत्यं कृच्छचान्द्रायणं च मन्वाप्रभुः' इति विज्ञायते । अन्येषामपि परिग्रहवतां भृत्यादि
दिभिः स्मृतम् ।
ममु. विषये कियति दण्डे स्वातन्त्र्यं, अभ्युदयः पुत्रजन्म
स्त्रीधर्माः पतिव्रतावृत्तं च
बालया वा युवत्या वा वृद्धया वाऽपि योषिता। विवाहादय उत्सवाः। प्रेक्षा नटादिदर्शनम् । समाजो नितान्तमभिजनसमूहः। तत्र कुतूहलिन्या अयं दण्डः।
न स्वातन्त्र्येण कर्तव्यं किंचित्कार्य गृहेष्वपि ।। मेधा.
स्वातन्त्र्यं स्त्रीषु कस्यांचिदवस्थायां नास्तीत्युप
देशार्थः। वयोविभागवचनं तु यत्रास्याः पारतन्त्र्यं तत्प्र(२) मद्यं सुराव्यतिरिक्तम् । अभ्युदयेषूत्सवेषु क्षत्रिया- | दयो मद्यं पिबन्ति । प्रेक्षा नृत्यादिदर्शनस्थानं, समाजः
दर्शनार्थमविवक्षितस्वरूपम् । तथा चोक्तं 'तत्सपिण्डेषु
वा सत्सु पितृपक्षः प्रभुः स्त्रियाः। पक्षद्वयावसाने तु राजा
मवि. सभा।
भर्ता स्त्रिया मतः ॥
मेधा. (३) या पुनः क्षत्रियादिका स्त्री भादिनिवारिता विवाहाद्युत्सवेष्वपि निषिद्धमद्यं पिबेत् नृत्यादिस्थानजन
___ * अस्य श्लोकस्य व्याख्यानान्तराणि प्रायश्चित्तकाण्डे संग्रही
ध्यन्ते । समूहौ वा गच्छेत् सा सुवर्णकृष्णलानि षट् व्यवहार
(१) मस्मृ.११११७६; उ.२।२७।१३ उत्त., स्मरणम् ; प्रकरणाद्राज्ञा दण्डनीया।
स्मृच.२४२ पू., ३२३ उत्त.; विता.८०७ (=) उत्त.; (१) व्यक.१३२ च या (तु या) यमः; विर.४२६ समु.१२१ पू. सेतु.२८५, विभ.१६. (२) व्यक.१३३ यमः; विर. (२) मस्मृ.११।१७७. ४२६; सेतु.२८५; विभ.१६.
(३) मस्मृ.५।१४७; मेधा.८।१६४ (न स्वतन्त्रण कर्तव्यं .. (३) मस्मृ.९।८४ पिवेद्या (पि चेद्या); व्यक.१३६; कार्य किंचिदिति स्थितिः); व्यक.१३३; मभा.१८१ वृद्धया विर.४३७ माज (माजे); मच. माजं (माजौ); विभ.२३ | (स्थविर्या) किंचित्कार्य (कार्य किंचित्); गौमि.१८।१ समु.१२३, भाच. विरवत्.
किंचित्कार्य (कार्य किंचित् ); स्मृच.२४९ त्कार्य (त्कायें); विर. १ मात्रेण.
४२७; सेतु.२८५; विभ.१७; समु.१२३.
ममु.