________________
स्त्रीपुंधर्माः
१०५७
हिंसा अतिक्ररा। अर्थनी स्वातन्त्र्येणार्थव्ययशीला । | वन्ध्यास्त्रीजनन्यावपि लक्षपति, प्रकृतत्वाविशेषादवमानअधिवेत्तव्येति पञ्चस्वप्यनुषज्यते । अधिवेदनं पूर्वस्थित- निमित्ताभावाच्च, कर्हि चित्कदाचिदवमाननं शिष्टयर्थ भार्योपरि परिणयनम् । 'अर्थघ्नी चेति चशब्दो- परिभाषणादि।
मेधा. ऽनुक्तसमुच्चयार्थः।
स्मृच.२४४ (२) हिता भर्तृहिता । अनुज्ञाप्य यद्यप्यनुमन्यते वन्ध्याष्टमेऽधिवेद्याऽब्दे दशमे तु मृतप्रजा। अननुमतौ त्वननुज्ञाप्यैव ।
मवि. एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥ (३) या पुनर्व्याधिता सती पत्युरनुकूला भवति (१) अन्यासामप्यघिवेदनमाह । तत्र वन्ध्याऽष्टमेऽब्दे- शीलवती च स्यात्तामनुज्ञाप्यान्यो विवाहः कार्यः । कदा. ऽधिवेद्या दशमे तु मृतप्रजा । नाघिवेदनेऽपत्योत्पत्यभा- चिच्चासौ नावमाननीया । वाद्धि वन्ध्याया अनुष्ठानपरिपातनं स्यात् । अपत्योत्पत्ति- | (४) या रोहिणी स्यात् 'अष्टवर्षा च रोहिणी' सा विधिराधानविधिश्च । मापुत्रे ह्याधानं श्रूयते । एवं मृत- अनुज्ञाप्य अधिवेत्तव्या न अवमान्या। भाच. प्रजायाः स्त्रीजनन्याः । अप्रियवादिन्यास्तु दोषाभावेन अधिविन्ना तु या नारी निर्गच्छेदूषिता गृहात् । नाधिवेदनं, न सत्यां क्षमायां अयं नियमः। मेधा. सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ॥
(२) वन्ध्याष्टम इत्यादि। योग्यतायामष्टवर्षोपरि गर्भ- (१) क्रोधेनाधिवेदनहेतुना निर्गतायास्त्यागसंनिरोधौ ग्रहणाभावे प्रायशो गर्भग्रहणं नास्तीत्यादिशास्त्रान्तर- विकल्पतो विधीयते । न तु यथोपपन्नहेतुना भोजनाच्छा.. सिद्धस्वभाव नियमापेक्षयोक्तम् । एवं द्वादशाब्दानन्तर- दनादिना तत्र प्रीत्या क्रोधावमार्जनं, श्वश्रभिः मपि मृतप्रजात्वानुवृत्तौ । एकादशोधं च स्त्रीजन्मानु- श्वशुरादिभिर्वा परिभाषणम् । संनिरोधो रक्षिपुरुषाधिष्ठावृत्तौ। मृतप्रजात्वं स्त्रीप्रसूतिश्च न निवर्तेत इति शास्त्रा- नम् । त्यागो व्याख्यातः, असंभोगः सहशय्यावर्जनम् । न्तरादेव सिद्धम् । सद्य इति तया गृहिण्या सद्य एव कुलं ज्ञातयः तत्पितृपक्षाः स्वपक्षाश्च । मेधा. गृहकार्या सिद्धेः।
मवि. (२) निर्गच्छेत् गृहान्तरं गच्छेत् । संनिरोद्धव्या (३) अष्टमेऽन्दे गते इति शेषः । 'अप्रजां नवमे बन्धनेन । कुलस्य तत्पितृकुलस्य संनिधा। मवि. वर्ष' इति हारीतस्मरणात् । एवमेकादश इत्यत्रापि (३) तत्कुलसंनिधौ त्यक्ताया अपि भरणं पतिरेव शेषोऽवगन्तव्यः ।
स्मृच.२४४ संविधानकरणे न कुर्यात् ।। स्मृच.२४४ (४) प्रथमर्तुमारभ्याविद्यमानप्रसूताऽष्टमे वर्षेऽधि- (४) जनसमूहः कुलं ज्ञातिर्वा देशकालापेक्षया वेदनीया, मृतापत्या दशमे वर्षे, स्त्रीजनन्येकादशे, विकल्पः । अप्रियवादिनी सद्य एव यद्यपुत्रा भवति । पुत्रवत्यां तु ऋतुस्नाता तु या नारी भर्तारं नोपगच्छति । ' तस्यां 'धर्मप्रजासंपन्ने दारे नान्यां कुर्वातान्यतरापाये तु
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं तु विवासयेत्॥ कुर्वीते'त्यापस्तम्ब निषेधादधिवेदनं न कार्यम् । ममु. भर्तुः प्रतिनिवेशेन या वृथा गमयेद्तून् । या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः । तां तु विख्याप्य बन्धूनां भ्रूणघ्नीं विनिवासयेत्।। साऽनुज्ञाप्याऽधिवेत्तव्या नावमान्या च कर्हि चित्।। प्रतिनिवेशेन द्वेषेण । एवञ्चैतत्पूर्ववाक्ये द्वेषातिरिक्त
(१) भर्चे हिता परिचर्यापरा । अनुज्ञापनानवमानयोरिह विधानं, पूर्वासामेतद्भावात् । रोगिणीग्रहणं
(१) मस्मृ.९।८३, मेधा.८।१६३ त्याज्या वा (त्यजेद्वा)
उत्त.; स्मृच.२४४; विभ.१६; समु.१२२. (१) मस्मृ.९।८१ स्मृच.२ ४४ ; विभ.१५; समु.१२१. (२) व्यक.१३२ नोप (नाप) यमः; विर.४२५; सेतु.
(२) मस्मृ. ९८२; स्मृच.२४४; विभ.१५; समु. २८५ तु वि (च वि); विभ.१४ तु वि (उप). १२१; भाच. रोगि (रोहि).
__ (३) ब्यक.१३२ विनि (तु वि) यमः; विर.४२५; १ दनेन स. २ पनाव.
विभ.१४.
मच.