________________
विषयानुक्रमणिका
xlvii
गौत्रजो बन्धुः शिष्यः सब्रह्मचारिणः, पराशरः-मरणे वा तदीयांशविभागः, याज्ञवल्क्यः -(१५४६ (१५२७), अपुत्रमृतधनभाक् कुमारी ऊढा च -५२) संसृष्टिजननमरणयोः संसृष्टिधनविभागः, मृताक्रमेण. पैठीनसिः- (१५२७) अपुत्रमृतधन- पुत्रसंसृष्टिधनविभागाधिकारः. नारदः-(१५५२-६) भाजः क्रमेण भ्राता पितरौ ज्येष्ठा पत्नी सगोत्राः । संसृष्टविभागः; मृतापुत्रसंसृष्टिधनविभागाधिकारः; मृताशिष्याः सब्रद्दाचारिणः श्रोत्रियाः; अब्राह्मणद्रव्यं राज- पुत्रस्त्रीणां दुहितूणां च भरणांशभाक्त्वम् । मृतापुत्रगामि. बृहन्मनु:-(१५२७-८) सपिण्डता सोदकता पल्याः पतिपक्षः पितृपक्षो राजा वा प्रभुः; मृतापुत्रसगोत्रता च; अपुत्रमृतधनभाक् पत्नी. वृद्धशातातपः- भ्रातृपितृमातृकधनभाजः पत्न्यः सपिण्डाश्च. बृहस्पतिः(१५२८-९) आत्मबान्धवपितृबान्धवमातृबान्धवाः. (१५५६-६०) संसर्गार्हाः; संसृष्टिधनविभागः सम स्मृत्यन्तरम्- (१५२९) माता धनहारिणी; पत्नी एव; अनपत्याभार्यापितृकसंसृष्टिनः विभागानधिकारश्राद्धकरी; अविभक्तमृतापुत्रधनहरी पत्नी; विधवा प्राप्तौ मरणे वा तदीयांशविभागः; तदीयभगिन्या अंशः; भरणारे. अनिर्दिष्टकर्तृकवचने -(१५२९) माता संसृष्टिना उत्थाता यशभाक् ; मृतापुत्रधनभाजः क्रमेण मुतापुत्रधनभाक् ; दायः साप्तपौरुषः. संग्रहकारः पत्नी सोदरा दायादा दौहित्राश्च; मृतानपत्याभार्याभ्रातृ(स्मृतिसंग्रहः)-(१५२९-३०) विभक्तासंसृष्टापुत्र- पितृमातृकधनभाजः सपिण्डाः; मृतरिक्थांशः श्राद्धे विनिमृतधनभाजः क्रमेण पत्नी नियोगकी पुत्रिका माता योज्यः. कात्यायनः- (१५६०-६१) मृतापुत्रपितामही पिता च; मृतापुत्रधनभाजः क्रमेण सोदराः संसृष्टिधनविभागाधिकारः; संसृष्टिनामुत्थाता यशभाक् । पितृसंततिः पितामहसंततिः सपिण्डाः सकुल्याः आचार्यः मृतापुत्रपन्याः पतिपक्षः पितृपक्षो वा प्रभुः. प्रजापतिःशिष्यः सब्रह्मचारी श्रोत्रियश्च ब्राह्मणे; सोदकाभावे राजा (१५६१) मृतापुत्रसंसृष्टिधनाधिकारः.यमः-(१५६१) श्रेआचार्याभावे राजा क्षत्रियवैश्ययोः, मार्कण्डेय- मृतापुत्रसंसृष्टिधनाधिकारः... वृद्धयाज्ञवल्क्यः -- पुराणम्-- (१५३०) साप्तपौरुषनिरुक्तिः. स्मृति- (१५६२) मृतापुत्रसंसृष्टिधनाधिकारः. बृहन्मनु:-- सारः- (१५३०-४०) अथ बालरूपमते अपुत्र- (१५६२) मृतापुत्रसंसृष्टिधनाधिकार:. धनाधिकारः; पारिजातेऽपुत्रधनाधिकारः, तत्रैव संसृष्टिविभागः; हलायुधे अपुत्रधनाधिकारः, तत्रैव संसृष्टि
विभक्तजविभागः विभागः; कल्पतरौ संसृष्टिविभागः; श्रीकरनिबन्धे
[पृ. १५६२-१५६८]. अपुत्रधनाधिकारः; धर्मकोषे लिखितम्-संसृष्टिविभागः; गौतमः-(१५६२) विभागानन्तरजातः पैतृकाप्रकाशे लिखितम्-विभागसंदेहे निर्णयः; श्रीकरनिबन्धे देवांशं गृह्णाति, विष्णुः-(१५६२-३) विभागानन्तरलिखितम्-अपुत्रधनाधिकारः.
जातः विभक्तभ्रातृभागेभ्योऽशं गृह्णीयात् . मनु:संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च
(१५६३-५) विभागानन्तरजातः पैतृकांशमात्रभाक् :
संसृष्टिनश्चेद् भात्रादयः तेभ्यः समो भागो ग्राह्यः. याज्ञ[पृ.१५४०-१५६२]
वल्क्या -(१५६५-७) विभागानन्तरजातः पैतृक. वेदाः-(१५४०) संसृष्टधनं प्रार्थयति. गौतमः- धनात् भ्रातृविभक्तधनाद् अंशं गृह्णाति. नारदः । (१५४०-४१) मृतापुत्रसंसृष्टिधनभाक् संसृष्टी. वृद्धहा- (१५६७) विभागानन्तरजातः पैतृकांशमात्रभाक्; रीतः-(१५४१)मृतापुत्रस्थावरं न संसृष्टिनः.विष्णुः- संसृष्टिनश्चेद् भ्रात्रादयः समो भागो ग्राह्यस्तेभ्यः. बृह(१५४१-३) संसृष्टिधनविभागः सम एव; संसृष्टि- स्पतिः-(१५६७-८) विभागानन्तरजातः पैतृकजननमरणयोः संसृष्टिधनविभागः; संसर्गाहर्हाः; मृतसंसृष्टि- | द्रव्यादेवांशं गृह्णाति, नैव पूर्व विभक्तः, विभक्तपितृधनधनहारी पिण्डदः; असहोदरसंसृष्टिनोऽपि मृतसंसृष्टिधन- | व्यवहारे न विभक्तानां संबन्धः. वृद्धहारीतः-(१५हारिणः; मृतापुत्रसंभूयसमुत्थातृधनभाक् पत्न्यादिः; ६८) विभागानन्तरजातः अंशभाक्. लघुहारीतःमृतापुत्रसंसृष्टिधनभाक् न पत्नी. कौटिलीयमर्थशास्त्रम (१५६८) विभागानन्तरजातः अंशभाक्. -(१५४३) संसृष्टिभिः पुनर्विभागः कर्तव्यः; संसृष्टिनां उत्थाता बंशभाक्. मनुः-(१५४३-६) संसृष्टिधन
विभागानन्तरागतविभागः विभागः सम एव; संसृष्टिनः विभागानधिकारप्राप्तौ । [पृ. १५६९-१५७०]