________________
स्त्रीपुंधर्माः
१०५५
चोक्तम् । 'त्रिवर्ग इति तु स्थितिः' इति । यच्चाहुर- पत्युरिच्छा सा । अनिच्छायां तु त्याग एव । यच्चेदं परित्यागोऽत्राव्यभिचार इतरथा स्त्रीवत्पुरुषस्यानेकभार्या पतितास्वपि वस्त्रान्नदानं देयं चेत्यादि वक्ष्यति, तद्ब्रह्मपरिणयनं न स्यात्तदयुक्तम् । अस्ति पुरुषे वचनं हत्यादिषु प्रायश्चित्तेषु भैक्ष्यभोजनारम्भे निर्वासप्राप्तौ प्रति'कामतस्तु प्रवृत्तानां' तथा 'वन्ध्याऽष्टमेऽधिवेत्तव्या' | षेधवचन मिति वक्ष्यामः। सर्वथा तु पुनर्व्यभिचारिण्या इति । न तु स्त्रियाः । तथा च लिङ्गान्तरं स्यात् 'एकस्य भरणं नास्ति । न चात्र त्यागः श्रुतो येन संभोगविषयतया बह्वयो जाया भवन्ति नैकस्यै बहवः सह पतय' इति कल्प्येत । 'सोमोऽददत्' इत्यादिमन्त्रार्थवादेभ्यो देवतानां (ऐना.३।३)। आमरणान्ते भव आमरणान्तिकः। दातृत्वं प्रतीयते। अथवा विवाहे देवताया भार्या भवत्यत अन्यतरमरणेऽपि तस्यान्तोऽस्तीत्यर्थः । एष संक्षेपेण उच्यते। देवदत्तामिति । विन्देत नात्मन इच्छया, यथास्त्रीपुंसयोः प्रकृष्टो धर्मो वेदितव्यः। मेधा. ऽन्यद्गोहिरण्याद्यापणभूमौ लभ्यते, तथा नेयं भार्या । अत तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ। उच्यते नेच्छयात्मन इति । देवेभ्यो हितं, त्यक्तायां यथा नातिचरेतां तौ वियुक्तावितरेतरम् ॥ भार्यायां वैश्वदेवादिक्रियानिमित्ते नास्ति देवहितम् ।
(१) यतेयातां प्रयत्नवन्तौ तथा स्यातां यथेतरेतरं पर- अतस्तां द्विषन्तीमपि बिभृयात् । पातित्ये तामधिकाराप्राप्तां स्परं नातिचरेताम् । अतिचारोऽतिक्रम: धर्मार्थकामेष्व- पतिरधिविन्देत।
मेधा. सहभावः। कृतक्रिया कृतविवाहादिसंस्कारौ। अवियुक्तौ (२) 'भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हततः परम् । उपसंहार श्लोकोऽयं नामुक्तार्थोपदेशकः। पत्याय देवाः' इत्यादिमन्त्रलिङ्गात् या देवैर्दत्ता भार्या तां
मेधा. पतिर्लभते न तु स्वेच्छया । तां सती देवानां प्रियं कुर्व(२) यतक्रियौ यतचित्तौ।
मच.
न्यासाच्छादनादिना सदा द्वेषाद्युत्पन्नामपि पोषयेत् । ममु. (३) नियुक्तौ धर्मार्थकामनियुक्तौ। भाच.
सहधर्मचरणविधिः भार्याभरणं नित्यधर्मः
प्रेजनार्थ स्त्रियः सृष्टाः संतानार्थं च मानवाः। 'देवदत्तां पतिर्भार्या विन्दते नेच्छयात्मनः ।
तस्मात्साधारणो धर्मः श्रुतौ पन्या सहोदितः।। तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन् । प्रजनं गर्भग्रहणम् । संतानो गर्भाधानम् । तस्मा. (१) साध्वी भार्या प्रातिकूल्याप्रियवादादिदोषयुक्ता- छतोरपत्योत्पत्तेरुभयाधीनत्वाद्वेदे स्त्रीपुंसयोः साधारणो ऽपि भ; न त्याज्येति श्लोकार्थः । अवशिष्टा प्रशंसा । धर्मः पत्न्या सह पुंस उक्तः । अतः केवलस्याधिकारायत्त 'निरन्ध्यादेकवेश्मनी त्यसाच्या अपि विहितं तत्स- भावात् , स्त्रियो द्वेष्या अपि न त्याज्याः। मेधा. कृद्यभिचारे।अभ्यासे तु त्याग एव । नान्यथा तां साध्वीं
स्त्रीत्यागविचारः अधिवेदनविचारश्च बिभ्यादित्यनेन किंचित्कृतं स्यात् । यदपि 'हृताधिकारां संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः । मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वास- ऊर्ध्व संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥ येद्यभिचारिणीम् ॥' (यास्मृ.११७०)। तच्च सत्यां शक्ती, (१) द्वेष्यः पतिर्यस्यास्तां द्विषाणाम् । एतेन तु न
निष्कासनं कुर्यात् । संपूर्वस्य वसेरेनामिति च द्वितीयानुप(१) मस्मृ.९।१०२ क., ग., घ. पुस्तकेषु, नाति (नाभि); मेधा. वियु (नियु); व्यक.१३१; स्मृच.२४८ तु (च);
पत्तेर्वासयेदिति निर्भसयेत् । पातकेऽपि तस्या निष्कासनं विर.४२१ तु (च) नाति (नाभि) यु (मु); मच. कृत (यत); (१) मस्मृ.९।९६; व्यक.१३१; विर.४१८; सेतु.२८३. समु.१२२ स्मृचवत्; भाच. वियु (नियु).
(२) मस्मृ.९।७७ ख. पुस्तके, षन्ती (षाणां); मेधा. पन्ती (२) मस्मृ.९९५, मेधा. देवानां प्रियमा (देवेभ्यो | (षाणां)?; व्यक.१३२ प्रती (उदी); स्मृच.२४३ व्यकवत् , हितमा); व्यक.१३१; स्मृच.२४२, विर.४१८, रत्न. बृहस्पतिः विर.४२३ प्रती (उदी) त्वेनां (देना) दायं ह (दया १३४ व्यप्र.४०९; व्यउ.१४१ समु.१२१.
कृ); सेतु.२८४ प्रती (उदी) दायं हृ (दयां कृ); विभ.१३ १ नियुक्तौ । ततः पर.
वेना (च्चैनां); समु.१२१ व्यकवत्. व्य. का. १३३