________________
१०५४
व्यवहारकाण्डम्
(१)कामतः प्रवृत्ता यदि समानजातीयाश्चासमान- 'दैव पिच्यातिथेयानि तत्प्रधानानि यस्य तु । जातीयाश्च विन्देरन्विवाहयेयुस्तासां वर्णक्रमेण जात्यनु- नानन्ति पितृदेवास्तन्न च स्वर्ग स गच्छति ।। रूपं ज्यैष्ठ्यं, न वयस्तो, न च विवाहकमतः। फलादि- सार्वकालिकोऽयं निषेधः । यदि कथंचिच्छद्राऽपि दाननिमित्ते पूजा प्रथमं ब्राह्मण्यास्ततः क्षत्रियावैश्य- व्युह्यते तदैतानि कर्माणि तत्प्रधानानि न कर्तव्यानि । योरित्येष वर्णक्रमः। वेश्म प्रधानं गृहं तद्ब्राह्मण्याः। न च तया सह त्रैवर्णिकस्त्रीवद्धर्मेऽधिकारोऽस्तीत्यर्थः । सवर्णानां विवाहक्रमो निश्चायकः स्मृतः। मेधा. भार्यात्वादधिकार प्राप्ते निषेधोऽयम् । अतः स्वधर्म
(२) यदि द्विजातयः स्वजातीया विजातीयाश्चोद्वहेयु- धनं विनियुञ्जानस्य न तदीयानुज्ञोपयुज्यते यथा द्विजास्तदा तासां द्विजातिक्रमेण वाक्समानदाय विभागोत्कर्षार्थ तिस्त्रीणाम् । अन्यत्र त्वर्थकामयोः साऽप्यनतिचरणीयैव ज्येष्ठत्वं पूजा च वस्त्रालङ्कारादिदानेन गृहं च प्रधानं | प्रेष्यावत्तत्कर्मोपयोगो न निषिध्यते श्राद्धादाववहननादिस्यात् ।
ममु, कार्ये तत्र न दोषः स्यात् । परिवेषणादि न कारयितव्या। भर्तुः शरीरशुश्रूषां धर्मकार्य च नैत्यकम् । तत्र दैवं कर्म दर्शपूर्णमासादि देवतोद्देशेन च ब्राह्मणस्वा चैव कुर्यात्सर्वेषां नास्वजातिः कथंचन ॥ भोजनं व्रतवदित्यत्र यथा व्याख्यातम् । पित्र्यं श्राद्धो। शरीरशुश्रुषा भर्तुरुपयोगिपाकादिलक्षणा दानभोजन- दकतर्पणादि । आतिथेयमतिथेराराधनं भोजनपाद्यादि । प्रतिजागरणं स्वा चैव कुर्यात् । पृष्ठपादसंवाहननिणे- ननु च सजात्या स्थितयाऽत्यये नास्त्येव प्रतिषेधः । नैव जनादौ त्वनियमः। युगपत्संनिधौ तु शरीरावयवक्रमो स्थितयेति तत्र श्रूयते । ऋतुमत्यां सवर्णायां कथंचिद्वाऽवर्णक्रमेण । नैत्यकं धर्मकार्य 'सायं त्वन्नस्येत्यादि' | संनिहितायां प्राप्नोति क्षत्रियावैश्यावत् । अपि च नासा. अग्निशरणोपलेपनाचमनोदकतर्पणदानादि । अस्या | वधिकारे प्रतिषेधः । किं तर्हि आज्यावेक्षणादौ । पत्न्यानिन्दार्थवादः।
मेधा. वेक्षितमाज्यं भवतीत्यङ्गत्वेनोपादीयते । पत्नीत्यत्र यस्तु तत्कारयेन्मोहात्सजात्या स्थितयाऽन्यया । ऋत्वर्थेषु यया कयाचिदुपात्तया सिद्धिरनियमेन प्राप्ता । यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः । यथा बहीषु सवर्णासु यया कयाचित्सवर्णया क्रियते
(१) यस्त्वेतत्कर्माऽन्ययाऽसमानजातीयया कारयेत्स- एवमसवर्णयाऽपि मा कारीत्येवमर्थोऽसौ प्रतिषेधः । जातीयायां स्थितायां, ब्राह्मण एव स चण्डालः प्राधान्यमधिकारित्वात् । नानन्ति पितृदेवास्तदिति पूर्वमादृष्टः ।
मेधा. कर्मनैष्फल्यमाह । न च स्वर्ग स गच्छति यद्यप्यतिथि(२) दृष्टपूर्वः पुराणे श्रुतः।
मवि. रभाति तत्फलं स्वर्गादि न भवतीति स्वर्गग्रहणमतिथि(३) पूर्वैर्ऋषिभिर्दृष्ट इति पूर्वानुवादः। ममु. पूजाफलोपलक्षणार्थम् । अनुवादश्च धन्यं यशस्यमित्यादि।
मेधा. व्यक.१३१, विर.४१९ स्वाश्चाप (स्वाः स्वाव) ण स्याज(णैव);
दम्पत्योः परस्पराव्यभिचारविधिः दात.१९१ दावत् ; व्यप्र.५०२ दावत् ; विभ.१०:३८ दावत् ; समु.१२२ श्म च (श्मनि); विच.१२३ दावत्..
अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः । (१) मस्मृ.९।८६ ग.पुस्तके, त्य (त्यि); दा.१६७ चै एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः॥ (स्वै) स्व (न्य); व्यक.१३१ दावत् ; विर.४१९ त्य (ष्टि) शेष
अविशेषेण वचनवित्या सर्वक्रियास्वव्यभिचारः । दावत् ; व्यप्र.५०२ नास्व (नास); विभ.११ स्व (न्य); समु. तथा चापस्तम्बः 'धर्मे चार्थे च कामे च नाभिचरि१२२ त्य (त्यि) चै (स्वै) स्वजातिः (सवर्णा).
तव्या' इति । एतावच्च श्रेयो धर्मोऽर्थः कामः । तथा (२) मस्मृ.९।८७ ग. पुस्तक, सजा (स्वजा) दा.१६७ (१) मस्मृ.३।१८ व्यक.१३१, विर.४२१ व्या (त्र); मस्मृवत् ; व्यक.१३१ मस्मृवत् ; मवि. पूर्वदृष्ट (दृष्टपूर्व); | विभ.१२ विरवत्. विर.४१९ मस्मृवत् ; व्यप्र.५०३, समु.१२२.
(२) मस्मृ.९।१०१, व्यक.१३१ स्मृच.२४८ पू.; विर.४२१, रत्न.१३५, समु.१२३. .... .