________________
१०५२
व्यवहारकाण्डम्
प्रजाऽस्याधीना। स्त्रियश्च बहुभिर्दोषैरावृतत्वात्यागार्हाः।। न केवलं वरादादातव्यं कन्याबन्धुभिरपि तु तैरपि को हि 'गृहे सर्वान्विभयात्' इत्येतन्निवृत्त्यर्थमाह-प्रज- दातव्यम् । पितृभिः साहचर्यात्पितृशब्दः पितामहनार्थमिति । शक्यप्रतिविधानत्वाद्दोषाणां पूजार्हाः। यदेत पितृव्यादिषु वर्तते । ततो बहुवचनं व्यक्त्यपेक्षं वा बहुहोषप्रपञ्चनं तन्नावज्ञानार्थ परिवर्जनार्थ वाऽभिशस्तपति
वचनम् । एवं पतिभिः श्वशुरादिभिर्व्यक्त्यपेक्षं वा । तादिवत् । किं तर्हि ? रक्षार्थ दोषेभ्यः। न हि भिक्षुकाः देवराः पत्युतरः। पूज्याः पुत्रजन्मायुत्सवेषु निमन्त्रणसन्तीति स्थाली नाधिश्रियते । न च मृगाः सन्तीति
पूर्वकमानाय्य सबहुमानमादरेण भोजनादिना पूज्याः । यवा नोप्यन्त इति । प्रजनं, गर्भग्रहणात्प्रभृत्यपत्यपरि | भूषयितव्या वस्त्राद्यलङ्कारेणाङ्गलेपनादिभिर्मण्डयितव्याः। पोषणपर्यन्तो व्यापारोऽभिप्रेतः । तथा च वक्ष्यति। अत्र फलं बहुकल्याणमीप्सुभिः कल्याणं कमनीयं 'उत्पादनमपत्यस्य जातस्य परिपालनम्' इति । गृहे पुत्रधनादिसंपदरोगताऽपरिभव इत्यादिबहुशब्दात्सर्वमीदीप्तय इव । न हि गृहे शोभा स्त्रीभिर्विना काचिदस्तीति प्सुभिराप्तुमिच्छभिः प्राप्तकामैः । फलार्थो विधिरयम् । सुप्रसिद्धमेतत् । सत्यपि श्रीविभवे भार्यायामसत्यां सुहृ.
मेधा. स्वजनादिष्वागतेषु न गृहस्थाः प्रतिपुरुषं भोजनादि- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । भिरावर्जयितुं समर्थाः । यथा दरिद्रे न भवति शक्तिरतः यत्रतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः।। स्त्रियाः श्रियश्च न विशेषो गृहेष्विति ।
मेधा.
देवता रमन्ते तुष्यन्ति प्रसीदन्ति । प्रसन्नाश्च . (२) इयं श्लोकत्रयेऽपि स्तुतिः। गोरा. स्वामिन एवाभिप्रेतेन फलेन योजयन्ति । यत्र तु न उत्पादनमपत्यस्य जातस्य परिपालनम् । पूज्यन्ते तत्र सर्वाः क्रियाः यागहोमदानाद्या देवताप्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥ राधनबुद्धया चोपहारादयो याः क्रियन्तेऽफलास्ता स्त्रीनिबन्धननिमित्तमपत्योत्पादनादि प्रत्यक्षमेतत् ।। इत्यर्थवादः।
मेधा. लोकयात्रा गृहागतानामन्नादिदानेनावर्जनमामन्त्रण- । शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् । निमन्त्रणादि। अस्य प्रत्यर्थ सर्वस्मिन्नथे, स्त्रीनिवन्धनम् । न शोचन्ति तु यत्रता वर्धते तद्धि सर्वदा ॥ प्रत्यहमिति पाठः । प्रत्यक्षशब्दोऽन्तरङ्गवचनः । अन्त- (१) यस्मिन्कुले नवोढादुहितृस्नुषाद्याः सशोका रङ्गमित्यर्थः।
भवन्ति तत्कुलं क्षिप्रमेव विनश्यति । यत्र पुनअपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । । रेताः शोकार्ता न भवन्ति तत्सर्वकालं वृद्धिमेति । दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च ह ॥
गोरा. (१) प्रारदर्शितार्थोऽयं श्लोकः । मेधा.
(२) 'जामिः स्वसूकुलस्त्रियोः' इत्याभिधानिकाः । (२) प्रजोत्पादनमग्निहोत्रसाधनं, शरीरशुश्रूषा, रतिः यस्मिन्कुले भगिनी गृहपतिसंवर्धनीयसंनिहितसपिण्डक्रीडा, पितृणामात्मनश्चापत्यजननादिना स्वर्ग इत्येतत् स्त्रियश्च पत्नीदुहितृस्नुषाद्याः परितापादिना दुःखिन्यो सदा भार्यायत्तम् ।
गोरा. भवन्ति तत्कुलं शीघ्र निर्धनीभवति दैवराजादिना च श्चैताः पतिभिर्देवरैस्तथा । पीडयते। यत्रता न शोचन्ति तद्धनादिना नित्यं वृद्धि
व्याश्च बहुकल्याणमीप्सुभिः॥ मेति । मेधातिथिगोविन्दराजौ तु 'नवोढादुहितृस्नुषाद्या (१) मस्मृ.९।२७ मेधा. प्रत्यहं (प्रत्यर्थ); गोरा, प्रत्यहं
जामयः' इत्याहतुः। (प्रीत्यर्थ) क्षं (हं); व्यक. १३०, विर.४१७; विभ.९.
(२) मस्मृ.९।२८; गोरा. च ह (सदा); व्यक.१३०; | (१) मस्मृ.३।५६; व्यक.१३० विर.४१७ तु न विर.४१७; स्मृचि.२८ विभ.४३.
(न प्र); विभ.१० विरवत् . (३) मस्मृ.३१५५, स्मृच.२४३; समु.१२१.
(२) मस्मृ.३।५७; व्यक.१३०, विर.४१७ जा (या) १च, २ सेवा.
| विन (प्रण); विभ.१०,
ममु.