________________
श्रीपुंधर्माः
१०५१
- (१) पाणिग्राहो भर्ता, तस्य चेतसा यदनिष्टमप्रियं एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः । परपुरुषसंपर्कादिकं स्त्री चिन्तयति तस्य मानसस्य व्यभि- उत्कर्ष योषितः प्राप्ताः स्वैः स्वैर्भर्तगुणैः शुभैः ।। चारस्य निवः शुद्धिरनेन मन्त्रेण कर्मणि नियुक्ते. (१) अवकृष्टा निकृष्टा प्रसूतिरुत्पत्तिर्यासांता अवकृष्टनोच्यते । प्रसङ्गान्मन्त्रप्रयोजनं दार्शतम् । यद्यपि कर्म• प्रसूतयः । अन्याश्च गङ्गाकालीप्रभृतयः । द्वयोः प्रकृतगुणतैव कर्माङ्गमन्त्रप्रयोजनं तथापि जपादौ विनियोगा. त्वादेता इति बहुवचनं चशब्देन तृतीयामाक्षिप्य, न्मानसव्यभिचारनिवृत्त्यर्थताऽप्युच्यते। मेधा. द्विवचनं वा एते च।
मेधा. । (२) मातेति श्रवणात् पुत्रस्यैवेदं प्रायश्चित्तं न (२) एता इति पूज्यताभिप्रायेण बहुवचनम् । मातुः।
xगोरा. अन्याः सत्यवत्याद्याः । अत्र च पञ्चमाध्यायस्त्रीधर्मो___उत्कृष्टभर्ता स्त्रीरक्षणयोग्यः
क्तस्य शब्दतोऽर्थतश्च पुनरुक्तिः पुरुषकार्यतया तत्रात्र यादृग्गुणेन भर्ना स्त्री संयुज्येत यथाविधि । तु स्त्रीकार्य तत्परिग्राह्यम् ।
मवि. - तादृग्गुणा सा भवति समुद्रेणेव निम्नगा।
___ स्त्रीरक्षणविद्धथुपसंहारः (१) भार्यासंरक्षणकामेन दौःशील्यादात्मा रक्षितव्यो, एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा। नाप्येतयैव केवलया, पापतो दुःशीलस्य भार्याऽपि तथा- प्रेत्येह च सुखोदर्कान्प्रजाधर्मान्निबोधत ॥ विधैव भवति, गुणवतः शीलवती, यथा समुद्रेण निम्नगा (१) लोकयात्रा लोकवृत्तं लोकाचारो लोकसिद्धमेतत् । नदी संयुज्यमाना क्षारोदका भवति मधुररसापि सती। नायं विधिलक्षणोऽर्थों यदेवं शक्यते रक्षितुं नान्यथेति ।
मेधा. | अपरिरक्षिताभिश्च तामिः प्रसूत्यादिदोषो भवतीति । (२) इत्यात्मसंयमाख्यं स्त्रीरक्षणोपायान्तरोप- इदानीं प्रजाधर्मान्निबोधत । कस्य प्रजा बीजिनो वा देशार्थमिदम् ।
. +गोरा. क्षेत्रिणो वेति । उदर्क आगामी कालः स सुखो येषां, (३) दुःशीलाय सुशीला न देया, सुशीलाय तु सर्वे हि वस्त्ववसाने विरमन्ते । ते तु नैवमिति प्रशंसा । दुःशीलाऽपि देयेत्यत्र दृष्टार्थ सदृष्टान्तमाह --यादगिति
मेधा.. द्वाभ्याम् ।
मच. (२) एष लोकाचारः सर्वो वः शुभो दम्पतीनिर्णय अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा। उक्तः । इदानीं सुखहेतून् किं क्षेत्रिणोऽपत्यमुत बीजिन शारङ्गी मन्दपालेन जगामाभ्यहणीयताम् ।। उभयोर्वा इत्येवंविधान् प्रजाधर्मान् शृणुत। 'गोरा.
हीनजातीयाऽप्यक्षमाला वसिष्ठभार्या तत्संयोगाद- (३) प्रजाधर्मान् प्रजोत्पादनार्थ धर्मान् । मवि. भ्यहणीयतां प्राप्ता । शाी तिर्यग्जातिः चटका मन्दपालेन
दारमाहात्म्यम् । स्त्रीलालनम् । . मुनिना संयुक्ता तथैव पूज्या । अतो हीनजातीयाः प्रैजनार्था महाभागाः पूजाहाँ गृहदीप्तयः। कनीयस्योऽपि भयो भर्तृवत्पूज्याः। तथा चोक्तं 'वयसि स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ।।. स्त्रिय' इति ।
मेधा. (१) ननु च का सुखोदर्कता प्रजाधर्मस्य, या च x शेष मेधावत् । ममु., मच, गोरावत् । + स्मृच., ममु., व्यप्र. गोरावत् ।
(१) मस्मृ.९।२४ ख. पुस्तके, नप (नव); मेधा. 'एते च' (१) मस्मृ.९।२२; व्यक.१३०; स्मृच.२४१; विर.
इत्यन्यः पाठः; गोरा.स्वैः स्वै (तैस्तै); ब्यक.१३० मस्मृवत् ; ४१६; रत्न.१३४; व्यप्र.४०९; व्यउ.१४१संयु (संपू);
विर.४१६ गोरावत् ; विभ.९. विभ.८; समु.१२१.
(२) मस्मृ.९।२५; विभ.९ सुखो (शुभो). (२) मस्मृ.९।२३, मेधा. शारङ्गी (शार्की); गोरा. शारङ्गी (३) मस्मृ.९।२६ ां (); व्यक.१३०, स्मृच.२४३ (शाम च); व्यक.१३०, मवि. शार (सार) शार्जीति कचित् पू (प्र) न वि (वि) श्चन (थंचन); विर.४१७, स्मृचि. पाठः, विर.४१६; रत्न.१३४; मच. शार (सार); व्यप्र. २८ प्रज (जन); विभ.९, समु.१२१ न वि (वि) ४०९ गोरावत् ; व्यउ.१४१ शारङ्गी (शार्गी च); विभ.९. स्ति+(न).