________________
१०५०
व्यवहारकाण्डम्
नन्द,
तथा च श्रुतयो बह्वथो निगीता निगमेष्वपि । । तस्य तर्हि कथं निष्कृतिरत आह । तासां स्त्रीणां खालक्षण्यपरीक्षार्थ तासां शणत निष्कृतीः॥ निष्कृति तद्दोषशान्त्युपायं शणुत ।
मवि, (१) स्वभावतोऽशुद्धहृदयाः स्त्रिय इत्यस्मिन्नथें (४) यथैतदुक्तं तथा च निगमेषु वेदेषु गदिताः वैदिकानि मन्त्रार्थवादरूपाणि वाक्यानि साक्षित्वेनोपन्य- श्रुतयो वाक्यानि खालक्षण्यपरीक्षार्थ, सुशब्दोऽत्रबहलस्यति । तथा च यथा मयोक्तं स्त्रियोऽनृतम्' इति वचनः अलक्षणमलक्षणत्वं दुःस्वभावत्वं दोषबाहुल्यतथैव निगमेषु वेदेषु श्रतयः सन्ति । निगमशब्दो वेद | मिति यावत्, परीक्षार्थ परीक्षां कर्तु तासां श्रुतीनामापयायः दृष्टप्रयोगश्च 'बभूथाततन्थ' इत्यादिनिगमे ।। कृति संनिवेशम् । शृणुत। वेदार्थव्याख्यानाङ्गवचनोऽप्यस्ति । निगमनिरुक्तव्याक
यन्मे माता प्रलुलभे विचरन्त्यपतिव्रता।.. रणान्यङ्गानीति । निरुक्ते हि प्रयोगो निगमा इमे भव
तन्मे रेतः पिता वृत्तामित्यस्यैतन्निदर्शनम् ॥ न्तीति । तस्येह श्रुतिग्रहणाद्वा वक्ष्यमाणोदाहरणाच्चा
(१) इतिकरणान्तेन पादत्रयेण मन्त्रैकदेशोऽनुकृतः। संभवोऽतो वेदवचनो निगमशब्द इह गृह्यते । समु
यन्मे माता अपतिव्रता पत्युरन्यपुरुषे न कामश्चेतसापीति दायावयवभेदाचाधाराधेयभावः । तेषु निगमेषु श्रुतय
यस्या व्रतं नियमः सा पतिव्रता । तद्विपरीताऽपतिव्रता एकदेशभूता वाक्यानि निगीता अधीताः संशब्दिताः
विचरन्ती परगृहान्गच्छन्ती तत्रोज्वलवेषं दृष्ट्वा प्रलुलुभे। पठ्यन्त इति यावत् । नित्यप्रवृत्ते च कालाविभागादि
लोभं स्पृहामन्यपुरुषं प्रति कृतवती, तत्पापं, ममोत्पत्या. निरुक्तम् । पाठान्तरं निगदा इति । निगदा मन्त्रविशेषाः।
मपितु: संबन्धि यद्रेतः शक्रं तद्बक्तामपनुदतु । तद्रेतसा श्रुतयो ब्राह्मणवाक्यानि । मन्त्रेषु ब्राह्मणेषु चायमों
स दोषोऽपमृज्यताम् । पितेति षष्ठीस्थाने प्रथमा व्यत्यदार्शतो यदनृताः स्त्रिय इति । बयस्ताः सन्तीत्यस्मिन्पक्षे
येन । अथवा रेत एव पितृत्वेन परिकल्प्यते । अपरिऽध्याहारस्तासां श्रुतीनां या या निष्कृतिरूपा व्यभिचार
त्यक्तस्वलिङ्ग एव रेतसा सामानाधिकरण्यमनुभवति । प्रायश्चित्तभूतास्ताः शणुत । किमर्थमुदाहियन्त इति
'द्यौर्मे पितेति' (ऋसं. २।३।२०) यथा । अथवा चेत्स्वालक्षण्यपरीक्षार्थम् । स्वलक्षणं नित्यसं निहित
मातृबीजमप्युच्यते । तद्रेतः पिता जनको वृतां शोधस्वभावस्तत्प्रतिपादनार्थम् । अङ्गदकुण्डलादि यत् लक्षणं यताम् । पितृजबीजप्रभावन मातृदोषोऽपनुद्यतामित्यर्थः। तत्परिभूतमिदं स्वलक्षणं स्वभाव इत्यर्थः । एतदासां
अस्य व्यभिचारात्मकस्यैतन्निदर्शनं दृष्टान्तः । सर्वे जपस्वलक्षणं यद्यभिचारात्मकम् ।
मेधा.
माना एतं मन्त्रमुच्चारयन्ति । यदि च सर्वाः स्त्रियो (२) निश्चितमेव व्यभिचारात्मकत्वे ज्ञापिका 'न
दुष्टस्वभावास्ततो मन्त्रस्य नित्यवत्प्रयोगोपपत्तिरितरथा चैतद्वियो ब्राह्मणाः स्मोऽब्राह्मणा वा' इत्येवमाद्या
पाक्षिकः स्यात् चातुर्मास्येष्वयं मन्त्रो विनियुक्तः पाद्यानबह्वयः श्रुतयो वेदेष्वपि पठिताः। तासां च श्रुतीनां
मन्त्रणे च श्राद्धे ।
. मेधा. मध्यात्प्रायश्चित्तरूपां श्रुतिं शृणुत। xगोरा.
(२) पतिमननुव्रताचरन्ती मे माता अन्यस्मात्पुंसो (३) श्रुतयः श्रुतिभागाः। निगमेषु वेदेषु। स्वालक्ष
यद्रेतः प्रलुलुभे आदृता दधार तद्रेतो मे पिता वृक्तां ण्यस्य स्त्रीणां पौंश्चल्यादिस्वभावस्य परीक्षार्थे निश्चया
मातुः पाणिग्राहकः स्वीकरोतु मम पित्रैव तद्रेत आहितमस्त्वित्यर्थः।
नन्द, र्थम् । तथाहि । इन्द्राद्वरं प्रार्थयमाना अपि 'काममा
ध्यायत्यनिष्ठं यत्किंचित्पाणिग्राहस्य चेतसा । विजनितोः संभवामे त्याप्रसवं पुरुषसंसर्गमेव वृतवत्य इति
तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते॥ श्रुतिः। यद्येवं यत्नतो रक्षणेऽपि मनोव्यभिचारसंभवः
* गोरा., मवि., ममु., मच. मेधावत् । x ममु., मच., भाच, गोरावत् ।
(१) मस्मृ.९।२० ख.,ग.पुस्तकयोः वृक्ता (वृक्ता); मेधा. रामस्म.९४१९, मेधा. 'निगदा' इति पाठान्तरम् | वक्ता (वक्ता): व्यक.१२९, विर.४१३, व्यप्र.४०७. व्यक.१२९ विर.४१२ च (हि) तीः (तिम् ); व्यप्र.४०७ स्वा |
(२) मस्मृ.९।२१ व्यक.१२९, विर.४१३ मिचा (स्त्री); विभ.६, नन्द. निगीता (गदिता) निष्कृतीः (आकृतिम् ). | (वहा); व्यप्र.४०५.