________________
१०४८
व्यवहारकाण्डम्
स्त्रीणां स्वभावदोषाः दूषणानि च
(२) दृषणानि साधुप्रकृतेरपि नार्या व्यभिचाराख्यअरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः। दोषजननानि ।
गोरा. आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ।। (३) पानं मद्यादीनाम् । पत्या विरहो देशान्तरे
(१) आप्तं प्रात, काले तं कुर्वन्त्याप्तकारिणोऽवधान- पतिमृत्सृज्यावस्थानम् । अटनं विना पत्या तीर्थयात्रादिवन्त उच्यन्ते । शुद्धान्ताधिकारिणः कञ्चुकिनः, तैः स्वे करणम् । स्वप्नो यत्र कुत्रापि शयनम् । अन्यगृहे वासः गृहे रुद्धाश्चास्वतन्त्रीकृता यथेष्टविहारनिषेधेन रक्ष्यमाणा परगृहे वसनम् ।
। स्मृच.२४१ न रक्षिता भवन्ति । किंत्वात्मनाऽऽत्मानं रक्षन्ति । ताः कथं
'नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । रक्षन्ति । यद्येतेषु कार्येषु नियुज्यन्ते। उक्तोपायप्रशंसा, सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥ नोपायान्तरनिषेधः।
मेधा. नायमभिमानो वोढव्यः, सुभगः स्वाकृतिस्तरुणोऽहं (२) ता अपि अरक्षिता एव मनोव्यभिचार- मां हित्वा कथमन्यं कामयिष्यते । यतो नेता दर्शनीयोसंभवात् , याः पुनरात्मनैवात्मानं संयमाश्रयेण रक्षन्त्येव
ऽयं शूराकृतिरयमित्येवं विचारयन्ति । पुमानयमित्येता. सुठुमनाचारेण संयमाधान आसां यत्नः कार्यः। इति | वतैव भुञ्जते संयुज्यन्ते तेन ।
मेधा. प्रधानसंरक्षणोपायोपदेशः।
गोरा पोश्चल्याच्चलचित्ताच्च नैस्नेह्याच स्वभावतः। (३) आप्तकारिभिः यथार्थकारिभिः। मवि. रक्षिता यत्नतोऽ पीह भर्तृष्वेता विकुर्वते ॥ .. (४) आप्ताश्च ते आज्ञाकारिणश्च तैः पुरुषैर्गुहे |
(१) यस्मिन्कस्मिंश्च पुंसि दृष्टे धैर्याच्चलनं कथमनेन रुद्धाऽप्यरक्षिता भवन्ति याः दुःशीलतया नात्मानं
संप्रयुज्येयेति चेतसो विकारः स्त्रीणां तत्पौंश्चल्यं, अन्यरक्षन्ति । यास्तु धर्मज्ञतयाऽऽत्मानमात्मना रक्षन्ति ता एव
त्रापि धर्मादौ कार्येऽस्थिरता चलचित्तत्वात् । य एव सुरक्षिता भवन्ति । अतो धर्माधर्मफलस्वर्गनरकप्राप्त्याद्यप
द्वेष् यः स एव स्पृह्यत इति भ्रातृपुत्रादियों दृष्टस्तस्मा देशेनासां संयमः कार्य इति मुख्यरक्षणोपायकथनपर
एव कामुकत्वेन स्पृहयन्ति । स्नेहो रागस्तृष्णा च भर्तरि मिदम् ।
पुत्रादौ मानविबद्धहृदया भवन्ति । एतैर्दोषैर्योगाद्वि
ममु. पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
कुर्वते विक्रियां भर्तृषु गच्छन्ति, तस्मात् । +मेधा. स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥
(२) पुरुषान्तराभिलाषितया विकुर्वते मारणादि(१) अटनमापणभूमिषु शस्त्रशाकादिक्रयाथै देवता। क्रियां कुर्वते।
मच.
(३) पंसश्चलन्तीति पश्चल्यः तद्भावः पौश्चल्यं परि. यतनेषु च, ज्ञातिकुले बहूनि दिनान्यप्यवस्थानं, अन्यगेहवासः। नारीसंदूषणानि स्त्रीणामेते चित्तसंक्षोभहेतवः।
| चितपुंसः परित्यज्य नूतनान् भजन्त इति यावत् । नन्द. एते हि श्वशुरादिभयं जनापवादभयं च त्यजन्ति ।
___+ गोरा., ममु. मेधावत् ।
(१) मस्मृ.९।१४; व्यक.१२९ संस्थितिः (निश्चयः); मेधा.
स्मृच.२४० सुरू (सरू); विर.४१२ सुरूपं वा विरूपं
(विरूपं रूपवन्तं); विचि.१९० परी (प्रती) सु (अ) वा विरूपं (१) मस्मृ.९।१२, व्यक.१३०; स्मृव.२४१:३२१ । (रूपवन्तं); स्मृचि.२ ७ परी (प्रती); व्यप्र.४०७ स्मृचिवत् ; राप्त (रात्म); विर.४१६ रन.१३४, व्यप्र.४०९, व्यउ.१४० स्मृचिवत्: विभ.५ परी (प्रती) शेषं विरवत् ; सेत.२८२ स्ताः सु (स्तासु); विभ.८; समु.१२० लोका! सम.१२. विरवत् ; विव्य.५६ परी (प्रती) विरू (कुरू). व्यत्यासेन पठितो.
(२) मस्मृ.९।१५) व्यक.१२९; स्मृच,२४० साच्च .. (२) मस्मृ.९।१३; व्यक.१३४; स्मृच.२४१गेह (गेहे); (तत्त्वात); विर.४१२ त्ताच्च (त्याच्च); स्मृचि.२८ च्चलविर.४३० गे (ग) संदू (णां दू); स्मृचि.२७ गेह (गेहे) संदू चित्ता (दालचित्त्या). ह्या (हा); व्यप्र.४.०६, व्यउ.१४१ (णां दू), सेतु.२८७ संदू (णां दू); विभ.१८ विरवत् ; स्मृचिवत् । विभ.५.विरवत् ; समु.१२९ च्चलचित्ता (च्चालसमु.१२०,१२१ स्मृचवत्.
चित्त्या).