________________
१०४६
व्यवहारकाण्डम्
... (२) 'प्रदानं प्रागृतोरिति गौतमस्मरणात् अस्मिन्काले । (१) चातुर्वर्ण्यस्य एष उत्तमो धर्मः । पश्यन्तो पिता कन्यामददन् गमुः। ऋतुकालेऽगच्छन् भर्ता जानानाः दुर्बला अपि भर्तारो भार्या रक्षितुं यतेरन् प्रयत्न निन्द्यः । पत्यौ पुनर्मूते मातरमरक्षन् पुत्रो गर्हणीयः । कुर्युः ।
मेधा. *गोरा. (२) यस्मात्सर्वेषां ब्राह्मणादिवर्णानां भार्यारक्षणं वक्ष्य. (३) अदाता योग्याय । अनुपयन् वाग्दत्तामपि माणश्लोकनीत्या सर्वधर्मेभ्य उत्कृष्टं, अतो भर्तारो दुर्बला परिणयनेनासंस्तुवन् । वाच्यो गर्हया । उच्य इति पाठे अपि भार्या रक्षितुं यत्नं कुर्यः । यतः स्त्रियो रक्ष्या इति देहीत्यादि राज्ञा नियोज्यः। मवि. पूर्वमेव ।
*गोरा. सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः। स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च । द्वयोर्हि कुलयोः शोकमावहे युररक्षिताः ॥ स्वं च धर्म प्रयत्नेन जायां रक्षन् हि रक्षति ॥ .
(१) प्रसङ्गः कुसंपर्को यया कदाचिदविज्ञानशीलया। (१) न केवलं शास्त्रोपदेशादेव स्त्रीरक्षा कर्तव्या । यावगृहद्वारावस्थानादिनोज्वलवेषपुरुषदर्शनशीलयेत्येवमादय दिमानि बहूनि प्रयोजनानि । प्रसूतिरपत्यं पुत्रदुहितृलक्षणं उच्यन्ते । नैते किल साक्षाद्दोषरूपाः । न हि साक्षात्स्त्री- संकरो न भवतीत्यर्थः । चरित्रं शिष्टसमाचारः । कुलं संपर्कः। स्त्रियो दोषरूपाः । सूक्ष्मादित्युच्यते ततो रक्ष्याः | पूर्वोक्तं, कस्यापि सत्कुलस्य भ्रष्टशीलायां भार्यायां सर्व निवारणीयाः । विशेषतः प्रयत्नेन । ततश्च तत्कुलीन- कुलमुपतिष्ठतीति न साध्व्यः स्त्रिय एतेषामिति । अथवा
तृपितृव्यदेवरायै रक्षितव्या इति सिद्धं भवति । मेधा. पितपितामहादीनां संततिशुद्धयभावादोर्ध्वदैहिकस्या. । (२) अल्पेभ्योऽपि दुःसंपर्केभ्यो दुःशीलत्वसंपादकेभ्यो- 'निर्वृत्तेर्न रक्षा स्यात् । आत्मानम् । प्रसिद्धमात्मोपऽतिशयेन रक्षणीयाः किमुत महद्भयः। यस्मादरक्षिता पतिनाऽवश्यं हन्यते भार्ययैव वा विषादिना, स्वं च धर्म, सद्योऽभिचारोत्पत्त्या
व्यभिचारिण्या धर्मानधिकारात् । अतो जायां रक्षिता कुर्युः। *गोरा. सर्वमेतद्रक्षति ।
मेधा. (३) प्रसंगेभ्यः परपुरुषभाषणादिभ्यः। मवि. । (२) भार्या यत्नतो रक्षन् स्वां संततिं संकरानुत्पाद
(४) अरक्षिताः स्त्रियो दुश्चरितेन द्वयोः कुलयोः नेन रक्षति । भार्यासंरक्षणे च तिष्ठन् समाचारं च रक्षति। भर्तृपितृकुलयोः शोकमावहेयुः कुर्युरित्यर्थः । अनेन पितृपितामहाद्यन्वयमात्मानं चासेकीर्णापत्यौव॑दैहिककलद्वयवद्धैरपि रक्ष्या इति तत्क्लेशप्रदर्शनमुखेन दार्शतम्। करणेषु रक्षति । स्वं धर्म विशुद्धभार्यस्याधानाद्यधिकास्मृच.२३९ राद्रक्षति ।
*गोरा. भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता। (३) स्वधर्म गार्हस्थ्यनियतम् । मवि. प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् ।
___ * ममु. गोरावत् । यतन्ते रक्षितुं भार्या भर्तारो दुर्बला अपि ॥
३३, व्यप्र.४०५ वर्णानां (धर्माणां); सेतु.२८१ विभ.३ * ममु. गोरावत् ।
पश्यन्तो (वंशतः); समु.१२०. (१) मस्मृ.९।५, व्यक.१२९) स्मृच.२३९; विर. (१) मस्मृ.९७ व्यक.१२९, मवि. स्वधर्म इति पाठः, ४११ झ्या विशेष (क्ष्याः प्रयत्न); पमा.४७३, रत्न.१३३, स्मृच.२३९, विर.४११ स्वं च धर्म (स्वधर्म हि);पमा.४७३, स्मृचि.२७; व्यप्र.४०५, व्यउ.१४० युर (युने) उत्त. स्मृचि.२७ स्वां (स्व) शेषं विरवत् ; नृप्र.३३ प्रयत्नेन (प्रजासेतु.२८१ विरवत् ; विभ.३ विरवत् ; समु.११९,१२०. श्चैव); व्यप्र.४०५; व्यउ.१४० स्वां (स्त्री) स्वं च धर्म प्रयत्नेन
(२) मस्मृ. ९।५ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्। (स्वधर्म हि प्रयत्नाच्च); सेतु.२८ १ चरित्रं (च वित्तं) शेषं
(३) मस्मृ.९।६; व्यक.१२९; स्मृच.२३९र्बला (र्लभा); विरवत् ; विभ.३ विरवत् ; समु.१२०. विर.४११; पमा.४७३, रत्न.१३३; स्मृचि.२७; नृप्र. १ निवृत्ते रक्षा. २ द्वात्मनोप..