________________
स्त्रीपुंधर्माः
१०४५ (१) स्वेच्छया स्त्रीणां धर्मार्थकामेषु व्यवहर्तुं न (१) रक्षा नामानर्थप्रतीघातः। अनर्थस्त्वनाचारवृत्तादेयम् । यत्किंचन धनं धर्मादौ विनियुज्यते तत्र तिक्रमेणाप्रवृत्तिपरेण चान्यायतो धनहरणादिना परिभवयथावयः स्वपुरुषाः पत्यादयोऽनुज्ञापनीयाः । स्वपुरुषा स्तस्य प्रतीघातो निवारणं, तत्पित्रादिभिः कर्तव्यम् । रक्षाधिकृताः 'पिता रक्षती'त्यादिनिर्दिष्टाः । विषयेष हि रक्षतीति भवन्तिर्लिङर्थे छान्दसत्वात्ततो रक्षेदिति विधेयगीतादिषु सजन्त्यः प्रसङ्गं कुर्वन्त्य आत्मनो वशे प्रत्ययः। वयोविभागश्रवणं चाऽधिकतरदोषार्थ, सर्व एव स्थाप्यास्ततो निवारणीयाः । यद्यप्यस्वतन्त्रा इत्यनेनैव तु सर्वदा रक्षार्थमधिक्रियन्ते। कौमारग्रहणं दानात्पूर्वसर्वक्रियाविषया स्वातन्त्र्यनिवृत्तिरुपदिष्टा भवति तथापि कालोपलक्षणार्थम् । एवं यौवनं जीवद्भर्तकायाः प्रदर्शनं, पुनर्विषयव्यावृत्तिवचनं यत्नतः परिहारार्थ, मा विज्ञायि अतश्च नित्यानुवाद एवायम् । यदा यदा यदधीना तदा यत्नेभ्य एव परपुरुषसंपर्कादिभ्यो निवारणीयाः, गृहा. तदा तेनावश्यं रक्षितव्या। तथा च जीवत्यपि भर्तरि पितुः वस्थितास्तु मद्यपानादिसक्ता न दुष्यन्ति । चशब्देन पुत्रस्य चाधिकारस्तथा दर्शितं मानवे । सर्व एते सर्वदा तावदयं धर्मः पुरुषाणामुक्तः । स्वातन्त्र्यं स्त्रीणां तावन्न तत्संरक्षणं कुर्युः । कथ्यमानं तु ग्रन्थगौरवं करोति । देयम् । अर्थात्तु ताभिरपि स्वतन्त्राभिर्न भवितव्य- ननु च 'बालया वा युवत्या वे'त्यनेनोक्तमेवैतत् । मित्युक्तं भवति । एवं च 'पुरुषस्य स्त्रियाश्चैवेति चशब्देन । मैवम् । अन्यदेवास्वातन्त्र्यमन्या च रक्षा । तत्र चाइतरेतरविषययोर्ये स्त्रीपुंसयोर्धर्मास्त एवोच्यन्ते । न तु स्वातन्त्र्यमुपदिष्टम् । इह तु रक्षोच्यते । तेन सर्वयागादय इति समन्वयो भवति। . मेधा. क्रियाविषये अन्यतन्त्राया अपि शक्योऽनर्थः प्रतिहन्तुम् । . (२) भादिभिः स्त्रियः सर्वदा परतन्त्राः कार्याः। ननु चेहापि पठ्यते 'न स्त्री स्वातन्त्र्यमहतीति । अनिषिद्धेष्वपि च शब्दादिषु विषयेष्वतिसातं भज- उच्यते । नानेन सर्वक्रियाविषयमस्वातन्त्र्यं विधीयते । मानास्ततोऽपास्यात्मवर्तिन्यः कार्याः। *गोरा. किन्तर्हि, नास्वतन्त्रान्यमनस्का स्वात्मसंरक्षणाय प्रभ.
(३) तत्रादौ स्त्रियाः स्वातन्त्र्यं निषेधति-अस्वतन्त्रा वति शक्तिविकलत्वात्स्वतः । पञ्चमे तु वचनमस्वातन्त्र्याइति पञ्चभिः। दिवा गृह्यकृत्येषु रात्रौ तु स्वनिकटे थैमर्थान्तरस्य तत्रोक्तत्वात् ।
मेधा. शयनादौ।
मच. (२) प्राग्विवाहात् पिता स्त्रियं रक्षति । तदनु भर्ता 'पिता रक्षति कौमारे भर्ता रक्षति यौवने। तदभावे पुत्राः। अत एभिर्न कदाचित्स्वतन्त्राः कार्याः । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ भर्तृपुत्रयौवनवार्धक्यग्रहणं न व्यवस्थार्थ अपि त्वौचि* ममु. गोरावत् । . त्यात्प्राप्तानुवादोऽयम् ।
+गोरा. ४०९ मस्मृवत् पमा.४७३, स्मृचि.२७ स्वैदि (च दि) शेष कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः । स्मृचवत् ; रत्न.१३३ स्मृचवत् ; नृप्र.३२ स्मृचवत् । सवि. मृते भतेरि पुत्रस्तु वाच्यो मातुररक्षिता ।। ३४२ स्वै (त) पू. व्यप्र.४०५, व्यउ.१३९स्मृचवत् ; विता. (१) दानकाले प्राप्ते यदि पिता न ददाति, यः कः पुनः ८२० स्मृचवत् ; सेतु.२८०; विभ.२ ह्या (स्वा) शेष कन्याया दानकाल: . 'अष्टमाद्वर्षात्प्रभृति प्रागृतोरि'ति स्मृचवत् ; समु.११९ स्मृचवत् .
_ मर्यते । इहापि लिङ्गमस्ति । अनुपगच्छन्नरमयन्भार्याभि(१) मस्मृ.९।३; व्यक.१२८, गौमि.२८।१ रक्षन्ति निघ्नः, उपगमने कालश्चरितुं सद्व्रतस्य पर्ववर्यस्थविरे पुत्रा (पुत्रास्तु स्थविरीभावे); उ.२।१४।२ रक्ष...त्रा
मित्युक्तः (मस्मृ.३।४५)।
मेथा. (पुत्रस्तु स्थाविरीभावे); स्मृच.२४०%; विर.४१० रक्ष...त्रा (पुत्रास्तु स्थाविरे भावे); स्मृचि.२७ व्यप्र.४०६ रक्ष......
___ +ममु., मच., नन्द. गोरावत् । त्रा (पुत्रस्तु स्थविरे भावे); बाल.२।१३५(पृ.१९५), २।२९५ (१) मस्मृ.९।४; मवि. उच्य इति पाठः; विर.४१२७ सेतु.२८१ रक्ष ......त्रा (पुत्रस्तु स्थाविरे भावे); विभ. रत्न.१३३, स्मृचि.२७, व्यप्र.४०५, सेतु.२८२ विभ. २,५३ विरवत् ; समु.१२०.
४; समु.१२०. १ गताः. २ वृत्ति + (रुपदिष्टा भवति).३ शब्द.
१ क्षणमकुर्वतः. २ च. ३ षयं.