________________
स्त्रीपुंधर्माः
देयाया अपि हेतोः समानत्वात्पितुः स्वाम्यनिवृत्तिः। तीति । उद्वहेत्सदृशी भार्यामित्यस्य शेषोऽयं स्थानभ्रष्टः । अपक्रमणं निवृत्तिः । प्रतिरोधनं प्रतिरोधोऽपत्योत्पत्ति- 'जातपुत्रः कृष्ण केशोऽमीनादधीते'त्यादिश्रौताधानस्याकार्ये । केचिदाहुः अमानवोऽयं श्लोकः। मेधा. पत्योत्तरकालीनत्वादधर्मोऽत्रावसथ्याख्यामिसाध्यः। मच.
(२) आर्षे गोमिथुनं विहितमपि ऋतुमत्यां निषेधति- (५) व्यष्टवर्षश्चतुर्विंशतिवर्षः धर्मे सीदति सत्वरः पित्र इति । ऋतुपर्यन्त कन्यायाः कन्यात्वं पितुः स्वत्वं अन्यकन्यां वहेत् । ब्रह्मचर्यविप्लवसंभावनायां वयोवस्थाच। पित्राद्यनधीनत्वं 'बाल्ये पितुर्निदेशे तिष्ठेदि'त्युक्तेर्दश- नियमो नादरणीय इत्यस्यार्थः।
नन्द, वर्षादिकालस्य स्वत्वनिवर्तकत्ववदृतुकालस्यापि स्वत्व- (६) धर्मे सीदति सति रजोदर्शने समुपागते सति निवर्तकत्वात् । मच. सत्वरो भवेत् ।
भाच. वधूवरयोविवाहकाल:
कन्याया वैवाहिकशुल्कसंबन्धी विधिः 'त्रिंशद्वर्षोद्वहेत्कन्यां हृद्यां द्वादशवार्षिकीम्। | केन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । त्र्यष्टवर्षोऽष्टवर्षा वा धर्मे सीदति सत्वरः॥ । देवराय प्रदातव्या यदि कन्याऽनुमन्यते ॥
(१) इयता कालेन यवीयसी कन्या वोढव्या न (१) यस्याः पित्रादिभिर्गहीतं शुल्क, न च दत्ता, पुनरेतावद्वयस एवं विवाह इत्युपदेशार्थः । अथापि न केवलवचनेन देयत्वेन व्यवस्थिता, अत्रान्तरेस चेन्नियेत यथाश्रुतवर्षसंख्यैव । किं तर्हि । बहुना कालेन यवीयसी
तदाऽन्यद्रव्यवद्देवरेषु प्राप्ता सर्वेषु वा युधिष्ठिरादिवत् , वोढव्या । न ह्येतद्विवाहप्रकरणे श्रुतम् । येन संस्कार्य- तदभावे सपिण्डेषु, अतो विशेषार्थमिदमुच्यते । देवराय विशेषणत्वेन तदङ्ग कालो दशादिवर्षी पञ्चविंशत्या दिवर्षे प्रदातव्येति, न सर्वेभ्यो भर्तभ्रातृभ्यो नापि सपिण्डेभ्यः । च निवर्तयेत् । ननु च वाक्यान्तरस्थस्याप्यङ्गविधि- किं तबैकस्मै देवरायैव । तत्रापि कन्याया अनुमतौ र्भवत्येव । सत्यं, इह प्रकरणोत्कर्षेण पाठादाचार्यस्याभि- सत्याम् । अथासत्यां कन्यायाः शुल्कस्य च का प्रतिपत्तिः । प्रायान्तरमनुमीयते । तथा शिष्टसमाचारः । सुतस्य च यदि कन्यायै रोचते ब्रह्मचर्य तदा शुल्कं कन्यापितृपुनरक्रियायां नैष कालः संभवतीति 'पुनरक्रियां पक्षाणामेव । अथ पत्यन्तरमर्थयते तदा प्राग्गृहीतं शुल्कं कुर्यात्' इति नोपपद्यते । - मेधा. त्यक्त्वाऽन्यस्मादादाय दीयते ।
मेधा. • ' (२) त्रिंशद्वर्ष इत्येतद्ग्रहणान्तिकवतचरणपक्षे । धर्मे (२) पुरुषार्थ यद्यनुमन्यते। अननुमते तु नान्यस्मै स्वकर्तव्ये गार्हस्थ्यधर्मे सीदति मन्दीभवतीति त्वरा- देथा किन्तु कन्यैव तिष्ठेदिति फलिष्यति । मवि. हेतुरुक्तः ।
मवि. । (३) 'यस्या म्रियेत' इति प्रागुक्तं नियोगरूपं, इदन्तु (३) त्रिंशद्वर्षः पुमान् द्वादशवर्षवयस्कां मनोहारिणी शुल्कग्रहण विषयम् ।
- ममु. कन्यामुद्हेत् । चतुर्विंशतिवर्षो वाऽष्टवर्षां, गार्हस्थ्यधर्म- | (४) 'यस्या म्रियेत कन्याया' इत्यस्माद्विशेषं वक्तुऽवसादं गच्छति त्वरावान् । एतच्च योग्यकालप्रदर्शनपरं| माह-कन्यायामिति । वाग्दानशुल्कग्रहणाभ्यां वा भेदः। न तु नियमार्थ, प्रायेणैतावता कालेन गहीतवेदो भवति तथा च तस्याः स्वत्व निवृत्तेरननुमतौ स्वयंवरा स्यान्न तु त्रिभागवयस्का च कन्या वोढर्यनो योग्येति गहीतवेद- बलाद्दातुं शक्येत्याह-यदीति ।
मच. श्वोपकुर्वाणको गृहस्थाश्रमं प्रति न विलम्बेतेति सत्वर (५) अनुमत्यभावेऽन्यस्मै देया 'सकृत्कन्या प्रदीयत' इत्यस्यार्थः। ममु. इत्यस्यायमपवादः।
नन्द. (४) ब्राह्मादिविवाहे वयःपरिमाणमनक्तं विकल्पे- आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् । नाह–त्रिंशदिति । वहेदुद्वहेत् त्र्यष्टवर्षः उत्कटरागा- शुल्कं हि गृह्णन्कुरुते छन्नं दुहितृविक्रयम् ॥ पेक्षया गार्हस्थ्यधर्मापेक्षया वा । अत एवाह धर्मे सीद- (१) मस्मृ.९।९७; बाल.२।१२७७ विभ.३४; समु. . (१) मस्मृ.९।९४; दा.२२ र्णोद्ध (ों व); व्यप्र.४३४ ११९. दावत्; समु.११९ दावत्.
(२) मस्मृ.९।९८ विभ.३४; समु.११९,...