________________
१०४२
व्यवहारकाण्डम्
मुख्येन प्राप्तोऽभिरूपः स्वभाववचनो वा सुस्वभावः | त्यर्थः । उपासीतेति क्वचित्पाठः। विन्देत स्वप्रयत्नेनैव । विद्वानप्यभिरूप उच्यते । सदृशाय जात्यादिभिर्वरो वोढा सदृशमित्यधमव्यवच्छेदार्थम् ।
मवि. जामाता । अप्रातामप्ययोग्यामपि कामावशत्वेन बालाम- (३) दातृणामेवाभावे तु स्वयंवरा स्यादित्याह प्राप्तां कौमारं वयः, स्मृत्यन्तरे ननिकेत्युच्यते । कामस्पृहा -त्रीणीति।
+मच. यस्या नोत्पन्ना सा चाष्टवर्षा षड्वर्षा वा न त्वत्यन्त- अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् । बालैव । तथाहि लिङ्गम् 'अष्टवर्षामिति । इदमेव नैनः किंचिदवाप्नोति न च यं साऽधिगच्छति ।। लिङ्गं धर्मप्रयुक्ततायामपि विवाहस्येति । अन्यथा रागस्यैव (१) वर्षत्रयादूर्ध्वमदीयमाना यं भर्तारं वृणुते तस्य प्रयोजकत्वे कुतोऽप्राप्ताया विवाह इत्याहुस्तदयुक्तम् । दोषो न, कन्यायाः पूर्वेणैव दोषाभाव उक्त त्रियमाणस्याधनार्थिनोऽपि बालां विवाहयन्ति । न शास्त्रीयैव सर्वा दोषार्थमिदं, ऋतुदर्शन च द्वादशवर्षाणामिति स्मर्यते । प्रथुक्तिस्तृतीये निरूपिता। मेधा.
मेधा. - (२) अप्राप्तामष्टवर्षन्यूनवयसमपि । xमवि. (२) नैनः पापं पित्रननुमतिकृतं यं साऽधिगच्छति प्रेयच्छन्नग्निकां कन्यामृतुकालभयान्वितः। सोऽपि नैनो रजस्वलापरिणयनादिकृतं प्राप्नोतीत्यनुऋतुमत्यां हि तिष्ठन्न्यामेनो दातारमृच्छति ॥ पङ्गः।
मवि. कोममा मरणात्तिष्ठेद्गृहे कन्यतुमत्यपि। (३) अदीयमाना बन्धुहीना।
भाचे. न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ॥ अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ।
(१) प्रागृतोः कन्याया दानं, ऋतुदर्शनेऽपि न मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ दद्याद्यावद्गुणवान्वरो न प्राप्तः। गुणो विद्याशौर्यातिशयः भ्रात्रादिभिर्यदादौ दत्तं स्वयंवरणाभिप्रायं तस्या शोभनाकृतिर्वयोमहत्वोपेतता लोकशास्त्रनिषिद्धपरिवर्जन अजानद्भिः , तदलङ्करणं तेषामेव प्रत्यर्पयेत् । यदि तु कन्यायामनुराग इत्यादिः।
मेधा. तथाविधाया एव ददाति तदा न त्यागः । तेनास्मै न . (२) उक्तचतुष्टयविशेषणान्यतरहीनाय न देये- वयमेनां दास्याम इत्येवमभिप्रायं यद्भूषणं न तस्मिन्नत्युत्कृष्टवरे तात्पर्यात् । अन्यथा 'अप्रयच्छन्समाप्नोति न्यथात्वमापन्ने युक्तम् । 'स्तेनः स्यादिति पुलिङ्गेन भ्रूणहत्यामृतावृताविति याज्ञवल्क्यवचनविरोधः। मच.| पाठान्तरं, वरस्य चौरत्वमाहुस्तस्मात्तेन पित्र्यानलङ्कारां__ कन्यास्वयंवरः स्त्याजयितव्या ।
मेधा. 'त्रीणि वर्षाण्युदीक्षेत कुमायूतुमती सती।
ऋतुमत्याः शुल्कं न देयम् ऊध्र्व तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ पित्रे न दद्याच्छुल्कं तु कन्यामृतुमती हरन् ।
(१) रेतः ऋतुकालः तद्वत्यपि त्रीणि वर्षाणि तद्गृहे स हि स्वाम्यादतिक्रामेहतूनों प्रतिरोधनात ॥ आसीत । अतः परमुत्कृष्टाभावे सदृशं समानजातीयं (१) शुल्क देयाया ऋतुमत्याः शुल्क निरोधोऽयं स च स्वयं वृणुयात् ।
स्वाम्यादतिक्रामेत् । 'बाल्ये पितुर्वशे तिष्ठेत्' इत्युक्तम् । (२) उदीक्षेत प्रतीक्षेत न ततः प्राक्स्वयंवरणमस्ती- वयोन्तरप्राप्तौ चाददतः पितुः स्वाम्यं नास्ति । शुल्का
* ममु. मेधावत् । ४ मच., भाच. मविवत् ।
+ भाच. मचवत्। :मवि., ममु. मेधावत् ।
(१) मस्मृ.९।९१. (१) मस्मृ.९।८८ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् । (२)मस्मृ.९।९२; मेधा. 'स्तेनः' इति पाठान्तरम् ; मभा. (२) मस्मृ.९८९; समु.११८.
१८।२१ स्तना (स्तेयं); गौमि.१८०२० स्तेना (स्तेयं) तं हरेत् (३) मस्मृ.९९०% मवि. उपासीतेति कचित्पाठः, I (किंचन); समु.११९ मभावत्, समु.११६.
(३) मस्मृ.९।९३, समु.११९...