________________
स्त्रीपुंधर्माः
सदभावेऽपीति । पतिसोदयभावेऽपि, असोदर्य वैमात्रेयं । शास्त्रेण विधिरुक्तः 'अद्भिरेव द्विजाग्याणाम्' इति । स गच्छेत् । तदभावे सपिण्डं गच्छेत् । कुल्यं वा सपि-च कैश्चिदुदकाधिकारः कन्याविषये स्मयते । तेन प्रतिण्डाभावे पतिकुलोत्पन्नं, गच्छेत् । आसन्नमेतेषामिति । | गृह्यापि त्यजेत्कन्यां प्राग्विवाहाद्विगर्हितां दुर्लक्षणां विदुष्टां कुल्यानां बहूनां मध्ये पुरुषगणनायामासन्नं गच्छेत् । पूर्व प्रतिगृहीतां मनोज्ञामपि, तथा निर्लज्जा बहुपुरुषएष एव क्रमः यथोक्त एव पुरुषपरिग्रहविषयो न्यायः।। भाषिर्णी, व्याधितां क्षयव्याधिगृहीतां, विप्रदुष्टां रोगिण्या
एतानिति । एतान् दायादान् पतिसोदयादीन् , दिशब्दितामन्यगतभावां च त्यजेत् । अन्ये क्षतयोनि विप्र. उत्क्रम्य, वेदने पुरुषान्तरपरिणयने, जारकर्मणि जार. | दुष्टां व्याचक्षते । न ते सम्यङ्मन्यन्ते यदि तावत्पुरुषानुपपुरुषगमने वा, जारस्त्रीदातृवेत्तारः जारः स्त्रीभोक्ता । भुक्ता स्त्री कन्या अविकृता तदा नैव दुष्यति । अथ स्त्री व्यभिचारिणी दाता स्त्रीदायकः स्त्रीधनस्थेयश्च । पुरुषसंयुक्ता तदा कन्यैव न भवति । तत्र 'त्यजेत्कन्यावेत्ता स्त्रियं विन्दमानः इत्येते, संग्रहात्ययं संप्राप्ताः मिति सामानाधिकरण्यानुपपत्तिः । उक्तश्च तस्यास्त्रीसंग्रहणविहितेन दण्डेन दण्डनीयाः। श्रीमू. स्त्यागः । छद्मना चोपपादिता न्यूनाधिकाङ्गी या हेतु
नियुक्ता। अकथितेषु स्वल्पेष्वपि दोषेषु कृतवरणाऽपि कन्यायाः पुनर्दाननिषेधः त्याज्यैव ।
- मेधा. ने दत्वा कस्यचित्कन्यां पुनर्दद्याद्विचक्षणः । (२) विप्रदुष्टां पुरुषान्तरदूषिताम् । पूर्वाध्याये दोषदत्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥ | वत्कन्यादातुर्दोष उक्तोऽत्र तु त्यक्तुदोषाभावः । मवि. (१) 'तेषां निष्ठा तु विज्ञेयां विद्वद्भिः सप्तमे पदे'
(३) 'अद्भिरेव द्विजाग्याणामित्येवमादिविधिना इति प्राग्विवाहान्मृते वरे दत्तायामपि पुनर्दानाशङ्कायां प्रतिगह्यापि कन्यां वैधव्यलक्षणोपेतां रोगिणीं क्षतयोनिप्रतिषेधोऽयम् । विशिष्टे तु पुनर्वचनं, तथाविधा या त्वाद्यभिशापवतीमधिकाङ्गादिगोपनच्छद्मोपपादितां सप्तपुनर्भरुक्ता । नान्यस्मै दत्वा तस्मिन्मृतेऽन्यस्मै दद्यात्तथा । पदीकरणात्प्रागज्ञातां त्यजेत् । ततश्च तत्त्यागे दोषाभाव कर्वन्प्राप्नोति पुरुषानृतं मनुष्यहरणे यत्पापं तस्य तत् । इत्येतदर्थ न तु त्यागार्थम् ।
ममु. भवति ।
मेधा.
(४) सप्तपदीगमनात्प्राक् त्यजेत् , ऊर्ध्वं न त्यागः ' (२) नान्यस्मिन्नित्याद्युपसंहरन् विपक्षे दोषमाह-न किंतु वस्त्राच्छादनादिना भर्तव्या। +मच. दत्वेति । वाग्दाने दानं भाक्तं, दत्वा ददत् प्राप्नोति
यस्तु दोषवती कन्यामनाख्यायोपपादयेत् । पुरुषानृतं 'सहस्रं पुरुषानृत' इत्युक्तत्वात् । अत एव
तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः ।। 'दत्तामपि हरेकन्यां श्रेयांश्चेदर आव्रजेदि'त्यविधिना
| कन्यादोषा उक्तास्ताननाख्यायानुक्त्वा प्रयच्छति वाचा दत्ता दानाशंका (?)।
ददाति, तस्य तद्दानं वितथं निष्फलं कुर्यात्प्रत्यर्पणेन । (३) अस्य देवरस्यैव दातव्यत्वे कारणमाह- उक्त एवायमर्थः पूर्वश्लोकेनातिस्पष्टीकृतः। मेधा. न दत्वा कस्यचिदिति।
नन्द.
. कन्यादानकाल: प्रतिगृहीतकन्यात्यागः
उत्कृष्टायाभिरूपाय वराय सहशाय च। 'विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम । अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि । व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ (१) उत्कृष्टायाभिरूपायेति विशेषणविशेष्यभावः । (१) विधिः शास्त्रं तदहतीति विधिवत् । यादृशः । उत्कृष्टायाभिरूपतराय इत्यर्थः । अथवोत्कृष्टाय जात्या* मवि., ममु. मेधावत् ।
दिभिः,अभिरूपायेति पृथग्विशेषणम् । रूपमाकृतिमाभि(१) मस्मृ.९/७१, बाल.२।१२७; विभ.३३.
+ शेष ममुवत् । (२) मस्मृ.९।७२; समु.११९ त्प्रति (संप्र).
(१) मस्मृ.९।७३. (२) मस्मृ.९।८८; समु.११८. १ तथाविधायाः पु.......... . .. । १ न्यादिविक.
मच.