________________
१०४०
व्यवहारकाण्डम् लोपे वा सुखावस्थैविमुक्ता यथेष्टं विन्देत जीवि- ब्राह्मणमिति । ब्राह्मणं, अधीयानं विद्याध्ययनायं सार्थमापद्ता वा।
| देशान्तरं गतं, दश वर्षाणि, अप्रजाता अप्रसूतिः स्त्री, - धर्मविवाहात् कुमारी परिग्रहीतारमनाख्याय आकाङ्क्षत । द्वादश वर्षाणि, प्रजाता प्रसूता, आकाप्रोषितमश्रूयमाणं सप्त तीर्थान्याकाङ्क्षत, संव- झेत । राजपुरुषं प्रोषितं, आ आयुःक्षयाद् आकात्सरं श्रूयमाणम्। आख्याय प्रोषितमश्रयमाणं क्षेत । सवर्णत इति । यथोक्तप्रतीक्षाकालादूर्ध्वं समानपञ्च तीर्थान्याकाङ्क्षत, दश श्रूयमाणम् । एक- वर्णात् , चकारात् स्वोत्कृष्टवर्णादपि प्रजाता प्राप्तदेशदत्तशुल्कं त्रीणि तीर्थान्यश्रूयमाणं, श्रूयमाणं गर्भा स्त्री, नापवादं लभेत दण्डनीया न भवेत् । कुटुम्बसप्त तीर्थान्याकाङ्क्षत । दत्तशुल्क पञ्च तीर्थान्य- | द्धिलोपे वेति । बन्धुकुटुम्बे दारिद्यादात्मभरणासमर्थे श्रूयमाणं,दश श्रूयमाणम् । ततः परं धर्मस्थैविसृष्टा | सति, सुखावस्थैर्विमुक्ता विवाहव्यवस्थास्थेयैर्यथोचित. यथेष्टं विन्देत । तीर्थोपरोधो हि धर्मवध इति कालं भृत्वा विसृष्टा स्त्री, यथेष्टं विन्देत ईप्सितमन्यं कौटल्यः।
पुरुषं वरयेत् , जीवितार्थ देहयात्रार्थम् । आपद्गता दीर्घप्रवासिनः प्रबजितस्य प्रेतस्य वा भार्या
| वा आपन्निवारणार्थ वा।
धर्मविवाहादिति । ब्राह्मादिं धर्मविवाहमधिगम्य सप्त तीर्थान्याकाङ्क्षत, संवत्सरं प्रजाता। ततः पतिसोदयं गच्छेत् । बहुषु प्रत्यासन्नं धार्मिक र
स्थिता, कुमारी अक्षतयोनिः, परिग्रहीतारं, अनाख्यान भर्मसमर्थ कनिष्ठमभार्य वा। तदभावेऽप्यसोदर्य
| प्रोषितं अनापृच्छय देशान्तरगतं, अश्रूयमाणं अ'सपिण्डं कुल्यं वा। आसन्नमेतेषाम् । एष एव
ज्ञायमानवृत्तान्तं, सप्त तीर्थानि, आर्तवानि, आका
क्षेत । श्रूयमाणं तं, संवत्सरं आकाङ्क्षत । आख्याय कमः।
प्रोषितमित्यादि । एकदेशदत्तशुल्कं सावशेषार्पित. एतानुत्क्रम्य दायादान वेदने जारकर्मणि।
शुल्कम् । दत्तशुल्कं निरवशेषार्पितशुल्कम् । शेष सुबोधम् । जारस्त्रीदातृवेत्तारः संप्राप्ताः संग्रहात्ययम् ॥
| ततः परमिति । यथोक्तकालादूर्व, धर्मस्थैः विसृष्टा - हस्वप्रवासमाह-हस्वप्रवासिनामिति । क्षिप्रं प्रत्या
पत्यन्तरवरणायाभ्यनुज्ञाता, यथेष्टं विन्देत यथाकामितं गमिष्यामीत्युक्त्वा देशान्तरं गतानां, शूद्रवैश्यक्षत्रिय
पतिं परिगृह्णीयात् । तत्र हेतुमाह-तीर्थोपरोधो हीति । ब्राह्मणानां, भार्याः, संवत्सरोत्तरं कालं आकाङ्क्षरन्
तीर्थस्य ऋतुकालस्य प्रजननयोग्यस्य उपरोधः पुरुषानएकं वत्सरं शूद्री द्वौ वैश्यी त्रीन् क्षत्रियी चतुरो ब्राह्मणी
भिगमनेन विफलीकरणं, धर्मवधः धर्मस्य पुत्रोत्पत्तित्येवं क्रमेण प्रत्यागमनकालं अतिक्रान्तावधेर्भर्तुः
तुः लभ्यस्य सुकृतस्य वधो घातः, भवति । इति कौटल्यः प्रतीक्षेरन् , कथम्भूताः, अप्रजाताः अनुपजातप्रसवाः। मन्यत इति शेषः । यत् स्मर्यते--'पुत्रेण लोकान् संवत्सराधिकं प्रजाताः उपजातप्रसवाः अधिकमेकं जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण नाकसंवत्सरं, आकाक्षेरन् । प्रतिविहिताः भर्तसुविहित- पृष्ठे महीयते ॥ इति । . वृत्तिव्ययाः स्त्रियो, द्विगुणं कालं शूद्याद्युक्तक्रमेण द्वि- दीर्घप्रवासिन इति । महाप्रस्थानं गतस्य, प्रव्रजिवर्षचतुर्वर्षषड्वर्षाष्टवर्षात्मकं, आकाक्षेरन् । अप्रति- तस्य संन्यस्तस्य, प्रेतस्य वा, भार्या, सप्त तीर्थानि विहिताः स्त्रीः, सुखावस्था बिभृयुः । विवाहव्यवस्था- आकाङ्क्षत, अप्रजाता। संवत्सरं प्रजाता सा, आकास्थेयपुरुषाः पोषयेयुः । परं द्विगुणकालादूर्व, चत्वारि उक्षेत । ततः, पतिसोदर्य पत्युहॊतरं, गच्छेद् उपतिष्ठेत वर्षाणि, अष्टौ वा वर्षाणि, ज्ञातयः पतिबान्धवाः, पुत्रार्थम् । बहुषु अनेकेषु पतिसोदर्येषु सत्सु, प्रत्यासन्नं बिभृयुः । ततः तदूधै, भर्तुरनागमने, यथादत्तं समनन्तरं, गच्छेत् । स यद्यधार्मिकः तदा धार्मिक आदाय, प्रमुञ्चेयुः स्त्रीज्ञातिगृहं प्रति विसृजेयुः, तासा.
गच्छेत् । सर्वेषु धार्मिकेषु भर्मसमर्थ भरणशक्तं गच्छेत् । मिच्छा चेदित्यार्थम् ।
सर्वेषु भरणसमर्थेषु कनिष्ठं गच्छेत् , अभायं वा गच्छेत् ।