________________
स्त्रीपुंधर्माः ।
१०३९
- पतिधिक्कारवशादन्यत्रापसरणस्यावश्यं प्राप्तौ साध्वी- । दण्डः पञ्चाशदधिकद्विशतपणात्मकः, कीदृशस्य, तुल्यजनः कमाश्रयं गच्छेदित्याकाङ्क्षायामाह-पतिविप्रकारा- | श्रेयसः स्त्रीसमानजातिश्रेष्ठयस्य । पापीयसो मध्यमः दिति । भर्तृकृतधिक्कारदोषात् , पतिज्ञात्यादिकुलानां पति- | स्त्रीनिहीनजातीयस्य, मध्यमः साहसदण्डः पञ्चशतशातिर्भर्तबान्धवः सुखावस्थः विवाहस्थेयः ग्रामिको ग्राम | पणात्मकः । बन्धुरदण्ड्यः बन्धुर्नेता दण्डा) न भवति । महत्तरः अन्वाधिः स्त्रीधनस्थेयः भिक्षुकी तपस्विनी भैक्ष- प्रतिषेधेऽर्धदण्ड इति । बन्धोरपि भर्ना प्रतिषिद्धस्य जीविनी ज्ञातिः स्वबान्धवः एतत्संबन्धिनां गृहाणां, | नेतुरुक्तसमांशो दण्डः। अन्यतमं, अपुरुषं अविद्यमानपुरुषं, गन्तुं गत्वाधिवस्तुं, । पथीति । मार्गेऽपि, व्यन्तरे मार्गविदूरावकाशे, अदोषः दोषाभावः स्त्रियाः । इत्याचार्याः मन्यन्त इति गूढदेशाभिगमने छन्नप्रदेशगमने च सति, मैथुनार्थेन शेषः।
विद्यात् मैथुनमभिसंधाय तद् गमनमिति जानीयात् । आचार्यमतमभ्युपगम्यैव ज्ञातिकुले विशेषं स्वमतेनाह शङ्कितप्रतिषिद्धाभ्यां वेति । मैथुनार्थित्वशङ्काविषयी-सपुरुषं वेति । विद्यमानपुरुषमपि वा, ज्ञातिकुलं पति- भतेन, भर्तप्रतिषिद्धेन चेत्याभ्यां सह, पथ्यनुसारेण बन्धुगृहं स्वबन्धुगृहं च, गन्तुमदोष इति वर्तते । तत्र पथ्यनगमनेन, संग्रहणं विद्यात् स्त्रीसंग्रहणोक्तो दण्डहेतुमाह-कुतो. हि साध्वीजनस्य, छलं व्यभिचरणं, विधिः स्त्रीपुंसयोर्वेदितव्य इत्यर्थः । स तत्तराधिकरणे निष्कल्मषहृदयतया न कुतोऽपि भवतीत्यर्थः । प्रकाश- कन्याप्रकर्मणि वक्ष्यते । भयाच्च छलं न जायत इत्याह-सुखमेतदवबो मिति। तालावचरेत्यादि । तालावचरो नटः चारण: छलं स्त्रीकृतं भर्तुरन्यस्य वा सद्यः सुज्ञानं न तु गोप- | कुशीलवः मत्स्यबन्धको बलिशजीवी लुब्धको व्याधः यितुं शक्यमित्यर्थः ।
गोपालक आभीरः शौण्डिकः सुरासंधानजीवी इत्येतेषां, पतिकुलादन्यत्रगमनं यत् सामान्यतः प्रतिषिद्धं अन्येषां च प्रसृष्टस्त्रीकाणां तदितरेषां चानुज्ञातस्त्रीकाणां तस्यापवादमाह--प्रेतव्याधीत्यादि । सुबोधम् । ताम्बलिकमालाकारादीनां, पथ्यनुसरणं प्रकरणात् स्त्रियाः
तन्निमित्तमिति । उक्त निमित्तकं ज्ञातिकुलगमनं, पथि पुरुषान्तरानुगमनं, अदोषः दोषो न भवति । वारयतः पुरुषस्य, द्वादशपणो दण्डः । तत्रापीति । ज्ञाति- तालावचरादिस्त्रियमपि भर्तप्रतिषिद्धां पथि नयतः कुलेऽपि, गृहमाना केनापि छलेन गूढं वसन्ती, पुरुषस्य नीयमानायाश्च पूर्वोक्तदण्डार्धदण्डा भवन्ती. स्त्रीधनं, जीयेत हाप्येत अर्थाद् भर्ना स्वयं हरता।
त्याह-प्रतिषिद्धे वेत्यादि । इति पथ्यनुसरणं व्याख्यातम् । ज्ञातयो वा छादयन्तः स्त्रियं छलेन गूढं स्वगृहे वास
श्रीमू, यन्तः, शुल्कशेषं, जीयेरन्निति विपरिणतानुषङ्गः । इति
हस्वप्रवासो दीर्घप्रवासश्च निष्पतनमिति । व्याख्यातमिति शेषः।
हस्वप्रवासिनां शूद्रवैश्यक्षत्रियब्राह्मणानां ___ अथ पथ्यनुसरणमाह-पतिकुलादिति । पतिगृहात्, भार्याः संवत्सरोत्तरं कालमाकाङ्क्षरन् अप्रजाताः निष्पत्य पत्यननुज्ञया निगम्य, ग्रामान्तरगमने, द्वादश- संवत्सराधिक प्रजाताः, प्रतिविहिताः द्विगुण पणो दण्डः, स्थाप्याभरणलोपश्च अपुनर्गमनप्रत्ययार्थ
कालम् । अप्रतिविहिताः सुखावस्था बिभृयुः, परं न्यस्तभूषणहानिश्च, भवति । गम्येन वा पुंसा, सह
चत्वारि वर्षाण्यष्टौ वा ज्ञातयः । ततो यथादत्तप्रस्थाने प्रस्थाय ग्रामान्तरगमने, चतुर्विंशतिपणो दण्डः,
मादाय प्रमुञ्चेयुः। सर्वधर्मलोपश्च भत्रनुष्ठीयमानयज्ञादिसर्वधर्मसहचरण
__ ब्राह्मणमधीयानं दश वर्षाण्यप्रजाता, द्वादश हानिश्च । तत्रापवादः-अन्यत्र भर्मदानतीर्थगमनाभ्या- प्रजाता। राजपुरुषं आ आयुःक्षयादाकाङ्क्षत। मिति । भर्मदानं गृहभरणं तदर्थ वा तीर्थगमनं ऋतुगमनं
सवर्णतश्च प्रजाता नापवादं लभेत । कुटुम्बर्द्धितदर्थ वा भत्रन्तिकगमने न दोष इत्यर्थः । पुंसो दण्डमाह -पुंस इति। स्त्रियं प्रामान्तरं नेतुः पुरुषस्य, पूर्वः साहस- (१) कौ.३।४. ध्य.का. १३१