________________
१०३८
व्यवहारकाण्डम् स्त्रीपुंसयोर्विषये अर्धहीना भवन्ति । ननु च भ्रातृभगि- दण्डः स्थाप्याभरणलोपश्च । गम्येन वा पुंसा न्यादीनामन्योन्योपकारो निसर्गसिद्धवात्सल्यप्रयुक्तो न सहप्रस्थाने चतुर्विंशतिपणः, सर्वधर्मलोपश्चान्यत्र त्वन्येषां स्त्रीपुंसानामिव संभावितदुरभिसंधिप्रयुक्तः इति भर्मदानतीर्थगमनाभ्याम् । पुंसः पूर्वः साहसदण्डः कथमसौ दण्डाई इति चेत् , सत्यं, किन्तु ऋजुबुद्धया- तुल्यश्रेयसः, पापीयसो मध्यमः । बन्धुरदण्ड्यः । रब्धोऽसावनुष्ठानप्रबन्धवशात् क्रमेण दुरभिसंधिं जन- प्रतिषेधेऽर्धदण्डः। येदिति दण्डाह एवासौ।
__ पथि व्यन्तरे गूढदेशाभिगमने मैथुनार्थेन - य एते स्त्रीपुंसयोः प्रतिषिद्धव्यवहारयोः परस्परोपकारे शङ्कितप्रतिषिद्धाभ्यां वा पथ्यनुसारेण संग्रहणं दण्डास्त एव पुरुषयोरपि प्रतिषिद्धष्यवहारयोरित्याह-- विद्यात् । तथेत्यादि । इप्ति प्रतिषेध इति । एवं उपकारव्यव- तालावचरचारणमत्स्यबन्धकलुब्धकगोपालन हारप्रतिषेधो व्याख्यातः ।
कशौण्डिकानामन्येषां च प्रसृष्टस्त्रीकाणां पथ्यनुन - राजद्विष्टातिचाराभ्यामिति । राजद्विष्टकथनेन दर्प- सरणमदोषः । प्रतिषिद्धे वा नयत: पंसः स्त्रिया मद्यक्रिडादिगमनेन च, आत्मापक्रमणेन च स्वयं वा गच्छन्त्यास्त एवार्धदण्डाः । इति पथ्यनुन । भर्तसकाशान्निष्पतनेन च, स्त्रीधनानीतशुल्कानां अ- सरणम् । स्वाम्यं स्त्रिया जायते स्त्रीधने पितृगृहोपाहृते शुल्के च | पूर्वाध्यायशेषोक्तमपक्रमणं 'निवेशकालं हि दीर्घप्रवासे स्त्रियाः स्वामित्वं हीयते ।
व्याख्यास्यामः' इत्युक्तं निवेशकालं च वर्णयितुमयमनिष्पतनं, पथ्यनुसरणं, हस्वप्रवासः दीर्घप्रवासश्च ध्याय आरभ्यते । पैतिकुलान्निष्पतितायाः स्त्रियाः षट्पणो दण्डो- पतिकुलादिति । पतिगृहात्, निष्पतिताया निर्गतायाः, ऽन्यत्र विप्रकारात् । प्रतिषिद्धायां द्वादशपणः । स्त्रियाः प्राप्तव्यवहारायाः, षट्पणो दण्डः, अन्यत्र विप्रका. प्रतिवेशगृहातिगतायाः षट्पणः ।
राद् पुरुषकृतापराधाभावे । प्रतिषिद्धायां 'मा कुरु प्रातिवेशिकभिक्षुकवैदेहकानामवकाशभिक्षा- निष्पतनमिति वारितायां सत्यां तस्या निष्पतने, द्वादशपण्यादाने द्वादशपणो दण्डः, प्रतिषिद्धानां पूर्वः पणः। प्रतिवेशगृहातिगतायाः इतीदं वाक्यं वचिन्न साहसदण्डः । परगृहातिगतायाश्चतुर्विंशतिपणः । पठ्यते। - परभावकाशदाने शत्यो दण्डोऽन्यत्रापद्भयः। प्रातिवेशिकभिक्षुकवैदेहकानामिति । प्रातिवेशिकः वारणाज्ञानयोर्निर्दोषः। ..
प्रतिगृही भिक्षुको वृत्तच्युतः पाषण्डादिः वैदेहक: कुवपतिविप्रकारात् पतिज्ञातिसुखावस्थग्रामिका- णिक इत्येतेषाम् , अवकाशभिक्षापण्यादाने अवकाशन्वाधिभिक्षुकीज्ञातिकुलानामन्यतममपुरुषं गन्तु- भिक्षाशब्दौ तद्दानपरौ अवकाशदाने भिक्षादाने पण्यमदोष इत्याचार्याः।
ग्रहणे च, द्वादशपणो दण्डः । प्रतिषिद्धानां, पूर्वः प्रथमः, सपुरुषं वा ज्ञातिकुलम् । कुतो हि साध्वी- साहसदण्डः पञ्चाशदुत्तरद्विशतपणात्मकः । परगृहातिजनस्य छलं, सुखमेतदवबोद्धं इति कौटल्यः। गतायाः भर्तृगृहसमनन्तरगृहमतिक्रम्य व्यवहितं गृहं
प्रेतव्याधिव्यसनगर्भनिमित्तमप्रतिषिद्धमेव गतायाः, चतुर्विंशतिपणः दण्डः । ज्ञातिकुलगमनम् ।
. परेत्यादि । परभार्यावकाशदाने परभाया वास' तन्निमित्तं वारयतो द्वादशपणो दण्डः । तत्रापि भूमिदाने, शत्यो दण्डः पणशतपरिमाणो दण्डः। अपगृहमाना स्त्रीधनं जीयेत, ज्ञातयो वा छादयन्तः वादमाह'-अन्यत्रापद्भय इति । आपत्सु तु न दोषः। शुल्कशेषम् । इति निष्पतनम् ।
वारणाज्ञानयोर्निर्दोष इति, 'मा मम गृहं प्रविशे'ति पतिकलान्निष्पत्य ग्रामान्तरगमने द्वादशपणो , वार्यमाणापि वा अज्ञायमानैव वा यदि प्रविशेत् , तदा । (२) कौ.३४.
निरपराधः, कः, अर्थाद् गृहस्वामी।