________________
स्त्रीपुंधर्माः द्रव्याणां द्वादशपणो दण्डः, स्थूलकद्रव्याणां चतु- ' उद्यानक्रीडाथै छ गमने, षट्पणो दण्डः, अर्थात् विंशतिपणः, हिरण्यसुवर्णयोश्चतुष्पश्चाशत्पणः स्त्रियाः प्रतिषिद्धायाः । पुरुषप्रेक्षाविहारगमने पुरुषत्रियाः । दण्डः पुसो द्विगुणः। त एवागम्ययो- प्रयुज्यमानप्रेक्षाविहारगमने, द्वादशपणः । रात्रौ द्विगुणः रर्धदण्डाः । तथा प्रतिषिद्धपुरुषव्यवहारेषु च । स्त्रैणप्रेक्षाविषये द्वादशपणः पौंस्यप्रेक्षाविषये चतुर्विंशतिइति प्रतिषेधः।
पणः। राजद्विष्टातिचाराभ्यामात्मापक्रमणेन च। सुप्तेत्यादि । सुप्तमत्तप्रव्रजने सुप्ते मत्ते च भर्तरि स्त्रीधनानीतशुल्कानामस्वाम्यं जायते स्त्रियाः ॥ स्वगृहं विहाय गमने, भर्तुरदाने च द्वारस्य आगतस्य
स्त्रियं द्विषतो भर्तुर्विधिमाह-भिक्षुकीत्यादि । भर्ता, भर्तुर्गृहद्वारकवाटानुद्धाटने च, द्वादशपणः दण्डः । द्विषन् स्त्रिय, मिक्षुक्यादिकुलानां भिक्षुकी शान्तशुद्ध- रात्रौ निष्कासने गृहाद् बहिर्भर्तुर्निरसने, द्विगुणः चतुव्यवहारिणी श्रमणी अन्वाधिः स्त्रीधनाधिष्ठाता ज्ञाति- विंशतिपणः। बन्धुः एषां कुलानि गृहाणि तेषाम् , अन्यतमे न स्त्रीपुंसयोरिति । तयोः, मैथुनार्थे अनङ्गविचेष्टायां त्वन्यकुले वसन्तीमिति शेषः, एका पुरुषान्तरमस्पृशन्तीं मैथुनमावां गमिष्याव इत्याकूतसूचककामचेष्टितकरणे, ताम् , अनुशयीत अनुतपन् स्वयमुपतिष्ठेत । एका. रहोश्लीलसंभाषायां वा रहसि असभ्यवृत्तसंभाषणे च मित्युक्त्या पुरुषान्तरसहशयने स्त्रियास्त्यागः सूचितः। चतुर्विंशतिपणः स्त्रिया दण्डः, पुंसः द्विगुणः अष्टापुरुषस्य तु अन्यसहशयनेऽप्यदोषः प्रागुक्तः। चत्वारिंशत्पणः। ___ दृष्टेत्यादि । दृष्टलिङ्गे साक्षादुपलब्धेऽन्यस्त्रीमैथुन- केशेत्यादि । केशग्रहणे नीवीग्रहणे दन्तक्षतकरणे चिहे सति, मैथुनापहारे मैथुनस्यापलापे, द्वादशपर्ण नखक्षतकरणे च, पूर्वः प्रथमः, साहसदण्डः स्त्रियाः, दण्ड, दद्यात् , अपलपिता । सवर्णापसोपगमे वा पंसः द्विगुणः पञ्चशतपणात्मको मध्यमसाहसदण्डः । मिथ्यावादी सवर्णा सखी तद्रूपापसर्पसंगमे सति वा शङ्कितेत्यादि । शङ्कितस्थाने संभाषायां च शङ्कातदपल पकर्ता, द्वादशपणं दद्यात् ।
स्पदे प्रदेशे संभाषणमात्रेऽपि कृते, पणस्थाने शिफादम्पत्योरन्यतरद्वेषात् तदन्यमोक्षो न भवति, किन्तु दण्डः एकैकस्य पणस्य स्थाने एकैकशिफाताडनं दण्डः । परस्परं द्वेषान्मोक्ष इत्याह-अमोक्ष्येति । अकामस्य स्त्रीणामिति । तासां, ग्राममध्ये पश्यत्सु ग्रामजनेषु, मोक्षमनिच्छतः । भार्यायाच अकामाया इति लिङ्ग- चण्डालः वधताडन नियुक्तः पुरुषः, पक्षान्तरे एकैकविपरिणामेनात्र संबन्धः ।
पार्थावकाशे, पञ्चशिफाः पञ्च शिफाप्रहारान् , दद्यात् । स्त्रीविप्रकाराद्वेति । स्त्रिया अपराधात् , पुरुषश्चेद् , पणिकं वा पणोऽस्य शुल्को दीयते पणिकः तथाभूतं वा मोश्चमिच्छेद् , यथागृहीतं अस्यै दद्यात् स्त्रीसकाशाद प्रहारं मोक्षयेत् एकैकस्य प्रहारस्यैकैकं पणं निष्क्रयं दत्त्वा गृहीतं सर्वविधं द्रव्यं स्त्रियै दत्त्वा मुच्येत । पुरुषविप्रकारा- प्रहारदण्डं मोचयेदित्यर्थः । इत्यतिचारः, व्याख्यातः । द्वेति । पुरुषापराधात् , स्त्री चेन्मोक्षमिच्छेत् , नास्यै यथा- अथ प्रतिषेधमाह-प्रतिषिद्धयोरिति । वारितगृहीतं दद्यात् अदत्त्वैव स्त्रियै स्त्रीधनं तत्सकाशात् : परस्परव्यवहारयोः, स्त्रीपुंसयोः, अन्योन्योपकारे क्षुद्रकमुच्येत । स एष स्त्रीपुंसान्योन्यमोक्षविधिरधर्म्यविवाहा- द्रव्याणां स्रक्चन्दनाद्यल्पद्रव्याणां परस्परदानेनोपकारे, नामासुरादीनाम् । ब्राह्मादीनां तु मोक्षणं नास्तीत्याह- द्वादशपणो दण्डः, स्त्रियाः । स्थूलकद्रव्याणां वस्त्राअमोक्षो धर्मविवाहानामिति । इति द्वेषो व्याख्यातः । भरणादीनाम्, अन्योन्योपकारे चतुर्विंशतिपणः । ". अतिचारविधिमाह-प्रतिषिद्धेत्यादि । प्रतिषिद्धा हिरण्यसुवर्णयोः, अन्योन्योपकारे चतुष्पश्चाशत्पणः । 'भा वारिता, स्त्री; दर्पमद्यक्रीडायां दर्पक्रीडायां मद्यकी- पुंसो विशेषमाह-दण्ड इति । उक्तो द्वादशपणादिः डायां च प्रवर्तमानेति शेषः,त्रिपणं दण्डं दद्यात् । दिवेति।। सर्वो दण्डः, पुंसो द्विगणः । त एवेति । उक्ता एव अह्नि, स्त्रीप्रेक्षाविहारगमने स्त्रीप्रयुज्यमाननाट्यदर्शनार्थ | दण्डाः, अगम्ययोः अर्धदण्डाः भ्रातृभगिन्यादिरूपयोः