________________
विषयानुक्रमणिका
xlv
मर्थशास्त्रम्-(१४१६-७) भगिन्यो भागहारिण्यः; क. | धनविभागः; धर्मविवाहोढाऽप्रजस्त्रीधनविभागः; आसुन्यासंस्कारकर्तव्यता. मनुः-(१४१७-९) भगिन्यश्चतुर्थ- रादिविवाहोढाऽप्रजस्त्रीधनविभागः; अप्रजसापत्नमातृधनभागहारिण्यः. याज्ञवल्क्यः -(१४१९-२१) भगिन्यः विभागः. याज्ञवल्क्यः - (१४४१-८) मातृधनविचतुर्थभागहारिण्यः; असंस्कृतसंस्कारकर्तव्यता. नारद:- भागः; स्त्रीणां आधिवेदनिकं धनम् ; विविधं स्त्रीधनम्। (१४२१) विशेषणविशिष्टा भगिनी समभागहारिणी. अप्रजस्त्रीधनविभागः; स्त्रीधनविभागः; धर्मविवाहोढाsकात्यायनः-(१४२१-२)विशेषणविशिष्टाः कन्याश्चतु- न्यविवाहोढाऽप्रजस्त्रीधनविभागः; शुल्कपूर्वकवाग्दत्ताविर्थभागहारिण्यः. व्यासः-(१४२२) असंस्कृतकन्या- षये धनवादः; आपदि गृहीतं स्त्रीधनं भर्ता न प्रतिदद्यात्. दिसंस्कारकर्तव्यता. देवलः- (१४२२) कन्याः नारदः-(१४४८-५०)भर्तृदत्तस्थावरातिरिक्ते धने स्त्रीसंस्कारार्थद्रव्यहारिण्यः. पैठीनसिः - (१४२२) णां सर्वदा स्वातन्त्र्यम्; स्त्रीणां धनविनियोगेऽस्वातन्त्र्यम् पैत्र्यधनविभागे कन्याभागः. स्मृत्यन्तरम्-(१४२२) षड्विधं स्त्रीधनम् ; मातृधनविभागः; स्त्रीधनविभागः; भगिनी चतुर्थभागहारिणी.
धर्मविवाहोढाऽन्यविवाहोढाऽप्रजस्त्रीधनविभागः; शुल्कस्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
पूर्वकवाग्दत्ताविषये धनवादः. बृहस्पतिः-(१४५०.
५२) मातृधनविभागः; मातृतुल्यानां मातृष्वस्रादीनां [पृ. १४२३-१४६३]
धनस्य विभागक्रमः, कात्यायन:- (१४५२-६०) वेदाः-(१४२३-४) वैवाहिक स्त्रीधनं भर्तुरपि षड्विधं स्त्रीधनम् ; अध्यग्न्यध्यावाहनिकप्रीतिदत्तसौदाभोग्यम्; विवाहे कम्यायै पित्रा देयं धनम् ; कन्या यिकान्वाधेयशुल्कानां निरुक्तिः; स्त्रीणां वृत्तिरूपो दायः तभोग्यधनेन सह देया; विवाहे पिता कन्यायै धनं स्त्रीधनत्वापवादः; स्त्रीणां सौदायिके स्थावरादावपि ददाति; विधवा धनस्वामिनी; पत्नी पतिधनदायभागार्हा; स्वातन्त्र्यम् ; भर्तृदाये स्त्रीणां स्वातन्त्र्यादिविचारः स्त्रीधनं पुरुषो गृह्णाति प्रतिदत्ते च. जैमिनीयसूत्रम्- स्त्रीमिर्हार्य धनम् ; स्त्रीधने पत्युरधिकारमर्यादा; स्त्रीणां (१४२४-५) स्त्रीणां धनस्वाम्यविचारः. गौतमः- स्वधने स्वातन्त्र्यम् ; धनानधिकारिणी; स्त्रीधनविभागः; (१४२५७) मातृधनविभागः; भगिनीशुल्कविभागः. शुल्कपूर्वकवाग्दत्ताविषये धनवादः. व्यासःबौधायनः-(१४२७) मातृधनविभागः; कन्याधन- (१४६०-६१) सौदायिकं शुल्कं च; स्त्रीणां वृत्तिरूपो विभागक्रमः. वसिष्ठः--(१४२७-८) पैतृकद्रव्यभागः दायः. देवलः - (१४६१-२) स्त्रीधनम् , तत्र भगिनीनां प्रसवोत्तरम् ; मातृधनविभागः, विष्णुः- स्त्रीणां स्वातन्त्र्यम् ; पत्युः स्त्रीधनेऽधिकारमर्यादा; मातृ(१४२८) स्त्रीणां वृत्तिरूपो दायः; षड्विधं स्त्रीधनम्: धनविभागः; अप्रजस्त्रीधनविभागः; मृतकन्याधनविभागस्त्रीणां सौदायिकधने स्वातन्त्र्यम्; धर्मविवाहोढाऽन्य. क्रमः. उशना-(१४६२) मातृधनविभागः. यमःविवाहोढाऽप्रजस्त्रीधनविभागः; भगिनीशुल्कविभागः: (१४६२) आसुरादिषु अप्रजस्त्रीधनविभागः, वृद्धमातृधनविभागः, शंखः शंखलिखितौ च -(१४२८- हारीतः- (१४६२) भागनी चतुर्थभागहारिणी%B ९) पैतृकद्रव्ये कन्याभागः; मातृधनविभागः; भ्रातृद्रव्यं स्त्रीधनमविभाज्यम् ; विविधं स्त्रीधनम्. बृहद्यमःभगिनी हरति; मातृधनविभागः; स्त्रीशुल्कं पत्युः; | (१४६२) पुत्रवती पत्नी भागहारिणी. कण्वःपुत्रिकाधनं न भर्तुः. महाभारतम्--(१४२९) (१४६२) स्त्रीधने स्त्रीणां स्वातन्त्र्यम् ; भर्तुरधिकारस्त्रीधने कुटुम्बधने च स्वातन्त्र्यविचारः; स्त्रीणां मर्यादा. पारस्करः - (१४६२-३) मातृधनविभागः. वृत्तिरूपो दायः; मातृधनविभागः; सापत्नासवर्ण- पैठीनसिः-(१४६३) पैन्यधनविभागे कन्याभागः; मातृधनविभागः. कौटिलीयमर्थशास्त्रम्--(१४३०- | स्त्रीशुल्क पत्युः; मृतपुत्रिकाधनं न पत्युः; मृतकन्याधन३१) स्त्रीणां धनागमाः; स्त्रीणां वृत्तिरूपो दायः; विभागः. लौगाक्षिः- (१४६३) पतिधने स्त्रीणां स्त्रीधने भर्तुरधिकारमर्यादा; मृते भतीर पुनर्विवाहे स्वाम्यं न स्वातन्त्र्यम्, वृद्धकात्यायन:-(१४६३) नियोगे वा कृतेऽकृते वा स्त्रीधनकृत्यम् । अप्रजस्त्रीधनविभागः. सूतः-(१४६३) जामात्रे दत्तं स्त्रीधनविभागः; आधिवेदनिकं धनम् ; स्त्रीणां धनस्वाम्य- दुहितुः दौहित्रीणां वा भवति. स्मृत्यन्तरम्-(१४६३) हानिनिमित्तानि. मनुः-(१४३१.४१) षड्विधं अप्रजदुहितृधनविभागः, अनिर्दिष्टकर्तृकवचनानि• स्त्रीधनम्: कुटुम्बधने स्त्रीधने च स्वातन्त्र्यविचारः; मातृ- (१४६३) अध्यग्निकाध्यावाहनिकप्रीतिदत्तपादवन्दनि