________________
liv
व्यवहारकाण्डम्
हारा:. अन्धादयः. अकर्मिणश्च दायानहीं भर्तव्याः:। (१४०२-३) सवर्णाजा अपि सदोषा अधार्मिकाः पुत्रा मातृभिन्नाः पतिता न भर्तव्याः; स्त्री स्वातन्त्र्यं दायं च दायानहीं; आर्याणां शूद्रापुत्रो भर्तव्यः न दायाः; नार्हति. वसिष्ठः-(१३८९) मुन्याश्रमगताः क्लीबो- अनन्वयिनो धनं राजगामि. कात्यायनः-(१४०३.४) न्मत्तपतितादयश्च दायानर्हाः, पतितमुन्याश्रमातिरिक्ता अक्रमोढजसगोत्रजप्रव्रज्यावसितप्रतिलोमजा दायानीं: भर्तव्याः. विष्णुः-(१३८९-९०) पतिततदुत्पन्नाः पितृद्रव्यात् भर्तव्याः; अबन्धुद्रव्यं राजगामि. देवलःक्लीबादयः प्रतिलोमस्त्रीजाताश्च भागानहींः; ते सर्वे (१४०४) अधर्म्यपुत्राः, क्लीबकुष्ठयादयः, पतिततज्जाः, दायादैः भर्तव्याः; पतितप्रतिलोमातिरिक्तानामौरसा मुन्याश्रमिणश्च दायानर्हाः, पतितातिरिक्ता भर्तव्याः, दायाहीः; कानीनादयश्चत्वारः पुत्रा दायानर्हाः, शङ्खः तत्पुत्रा दायिनः. वृद्धहारीतः-(१४०४) साध्व्यो शवलिखितौ च- (१३९०) पतितो दायानहः; भर्तव्याः नासाध्व्यः; मुन्याश्रमिणः पाषण्डादयश्च भागाशूद्रापुत्रो दायानोऽपि प्रजीवनं लभते; अपुत्रस्त्रीणां नर्हाः, लघुहारीतः-(१४०४) नवयुवती विधवा प्रजीवनमात्रम् ; यज्ञानर्हा दायानहर्हाः, व्यभिचारिणी | भर्तव्या. भर्तव्या. महाभारतम्-(१३९०-९१) शापास्त्रीणां
__ पैतृकद्रव्ये पत्नीनां मातृणां च भागः अदाबादत्वम् ; अन्धो राज्यानधिकारी; पितुरनिष्टो ज्येष्ठोऽपि दायानधिकारी राज्यानधिकारी च; जीवति पितरि
[पृ. १४०५-१४१४] पत्यो स्वामिनि च, सुतः भार्या दासश्च धनानधिकारी; वेदाः-(१४०५) पत्नी गृहभाण्डस्वामिनीः; पत्नी पतितौ पितरौ भर्तव्यो. कौटिलीयमर्थशास्त्रम्-(१३. दायार्हा; पत्युरिच्छया विभागार्हा. आपस्तम्बः९१-२) पतिततज्जाताः जडोन्मत्तान्धादयश्च दाया- (१४०५-७) पत्नी कौटुम्बिकधनस्वामिनी; दम्पत्योर्न नर्हाः, पतितातिरिक्ता भर्तव्याः; जडोन्मत्तादीनामपत्यानि विभागः. वसिष्ठः-(१४०७)भ्रातृस्त्रीणां दायार्हत्वम्. निर्दोषाणि दायारेणि; दायानीं भगिन्यः, ता भर्तव्याः; विष्णुः-(१४०७-८) मातूणां पुत्रसमदायाहत्वम् ; सदोषो ज्येष्ठोऽपि दायानहः; स्त्रीणां धनस्वाम्यनिमि- अनूढदुहितरोंऽशहारिण्यः. मनुः-(१४०८) मातृणां त्तानि. मनुः-(१३९२-८) पतितक्लीबजात्यन्धादयो दायाहत्वम् . याज्ञवल्क्यः -(१४०८-१३) जीवति दायानाः पतिता दायानर्हाः; पतितस्त्रियो भर्तव्याः; पितरि पत्नीनां पुत्रसमधनाईत्वम् ; अजीवपितृकविभागे स्त्रीणां साध्वीनां दायाहत्वं नासाध्वीनाम् ; जीवति पितरि माता पुत्रसमदायाा. नारदः-(१४१३) मजीवत्पिपत्यौ स्वामिनि च, सुतः भार्या दासश्च धनानधिकारी; तृकविभागे माता पुत्रसमदायारे. बृहस्पतिःसर्वे दायानहीं भर्तव्याः; दायानर्हाणां निर्दोषाण्यपत्यानि (१४१३) अजीवपितृकविभागे माता पुत्रसमदायार्हा; दायााणि; अनियोगजोऽधिकोऽविधिजः कामजो वा कन्या चतुर्थभागहरा. कात्यायनः--(१४१३) जीवक्षेत्रजो दायानहः; आर्याणां शूद्रापुत्रो दायानहः; त्यजीवति वा पितरि माता समांशहारिणी. व्यासःज्येष्ठोऽपि भ्राता भ्रातृवञ्चको दायानों दण्डा- (१४१४) मातरः पुत्रसमदायाहीः. देवलःईश्व; विकर्मस्था भ्रातरो दायानौंः; कनिष्ठेभ्यो- (१४१४) माता पुत्रसमदायार्हा. ऽदत्ते यौतकनिषेधः. याज्ञवल्क्यः - (१३.
पैतृकद्रव्ये भगिनीनां भागः ९८-१४००) पतितक्लीबजात्यन्धादयो दायानहीं मर्तव्याः; दायानहर्हाणामपत्यानि निर्दोषाणि दायारेणि,
- [पृ. १४१५-१४२२] तेषां दुहितरी भर्तव्याः; दायानहर्हाणां साध्यो भार्या वेदाः-(१४१५) अनूढदुहिता पैन्यभागहारिणी%3B भर्तव्या नेतराः, व्यभिचारिणी भतैव्या; साध्व्यास्त्यागे भगिन्या अंशो भ्रातृभागे (१); उभयोर्धातृभगिन्योर्दायातस्यास्तृतीयभागहरत्वम्. नारदः-(१४०१-२) ईत्वविचारः. आपस्तम्बः-(१४१५-६) पैतृकधनपितृद्विट्पतितषण्ढादयो दायानहींः; महारोगिजडोन्मत्ता- विभागे भार्याया भागः. वसिष्ठः-(१४१६) भगिनीनां दयो दायानीं भर्तव्याः; दायानर्हाणामपत्यानि निर्दो- पैतृकद्रव्यभागः प्रसवोत्तरम् . विष्णुः-(१४१६) विशेपाणि दायारेणि; अनियोगजः क्षेत्रजो दायानह; षणविशिष्टभगिनीनामेवांशभाक्त्वम् ; भगिनीसंस्कारकर्तव्यभिचारिणी भर्तव्या; जीवति पितरि, पत्यौ, स्वामिनि व्यता. शङ्खः शङ्खलिखितौ च-(१४१६) पैतृकच, सुतः भार्या दासश्च धनानधिकारी. बृहस्पतिः- द्रव्ये कन्याभागः; भ्रातृद्रव्यं भगिनी हरति. कौटिलीय