________________
विषयानुक्रमणिका
क्षेत्रजो द्वयामुष्यायणः, तस्य पिण्डदत्वदायहरत्वविशेषश्च. पुत्रौ. वृद्धगौतमः-(१३७१-३) संस्काररूपः परिग्रहनारदः-(१३४६-७) औरसक्षेत्रजादयो द्वादशपुत्राः, | विधिः पुत्रत्वोत्पादकः; औरसादिपुत्रान्तरसद्भावे दत्तस्य तेषां दायपिण्डदातृत्वविचारः; द्वयामुष्यायणशुल्कदत्ता- दायहरत्वविचारः; संस्काराकरणे दत्तस्यादायाईत्वम् । पुत्र-अनियुक्तापुत्रधर्मपुत्राणां दायपिण्डदत्वविचारश्च, | संस्काररूपः प्रतिग्रहविधिः. स्मृत्यन्तरम्-(१३७३.४) बृहस्पतिः-(१३४८-९) पुत्रमहिमा; भ्रातृणां एक- औरसादीनां पञ्चदशपुत्राणां दायहरत्वपिण्डदत्वविचारः; पत्नीनां वा एकस्य एकस्या वा पुत्रेण पुत्रवत्त्वम् ; औरस- कलौ क्षेत्रजोत्पादननिषेधः; पुत्रग्रहणे अवस्थानियमः पुत्रिकयोस्त्रयोदशेषु सुतेषु वरिष्ठत्वं, सर्वेषां दायहरत्व- दत्तकः कदा, कः, कीदृशः, कथं च ग्राह्यः, अनिर्दिष्टपिण्डदत्वादिविचारश्च; पुत्रकरणविधिः तत्प्रयोजनं च; कतंकवचनानि-(१३७४) कलौ क्षेत्रजवर्जनम्। इदानीमकर्तव्यपुत्रप्रकाराः. कात्यायनः-(१३४९-५०) पुत्रपरिग्रहः; दुहितृमहिमा. ब्रह्मपुराणम्-(१३७४
औरसक्षेत्रजादीनां सवर्णासवर्णानां दायहरत्वपिण्डदत्वादि- ५) औरसादयो द्वादश पुत्राः, तेषां गोत्रपिण्डदत्वविचारः. प्रजापतिः-(१३५०) विधवायाः पुत्रदान-दायहरत्वाशौचादिविचारः; वर्णभेदेन पुत्रीकरणविचार, प्रतिग्रहाधिकारः. देवलः-(१३५०-५१) पुत्रमहिमा; औरसे सति इतरेषां पुत्राणां अंशभाक्त्वविचार, औरसक्षेत्रजादयो द्वादश पुत्राः, तेषां सवर्णासवर्णानां स्कन्दपुराणम्- (१३७५) क्रीतदुहिता. पद्मपुरादायहरत्वपिण्डदत्वविचारश्च. यमः-(१३५१-२) णम्-(१३७६) कृत्रिमदुहिता. लिङ्गपुराणम्-- पुत्रमहिमा; औरसादिद्वादशपुत्राणां द्वयामुष्यायणत्वदाय- (१३७६) क्रीतदुहिता. हरिवंशः--(१३७६) हरत्वपिण्डदत्वविचारः; पुत्रीकरणविधिः; काण्डपृष्ठसंज्ञाः दत्तकपुन: दत्तकदुहिता च; कृत्रिमदुहिता. गरुडपुत्राः. मरीचिः-(१३५२) गोत्रान्तरगतानां दाया- पुराणम्-(१३७६) पुत्रप्रतिनिधिविधिः. कालिकाशौचज्ञातिविचारः. दक्षः--(१३५२) अग्रजदान- पुराणम्- (१३७६-८३) औरसादयो द्वादश पुत्राः, निषेधः. शातातपः-(१३५२) दत्तपुत्रस्यौदेहि. तेषां राज्याभिषेकदायहरत्वादिविचार: दत्तादीनां संस्कारकाधिकारः. पराशरः-(१३५२) कलौ चत्वारः पुत्राः, पुत्रीकरणश्राद्धकृत्त्वादिविवेकः, यामुष्यायणः. मत्स्यअत्रिः--(१३५२-५) पुत्रमाहमा पुत्रीकरणावधिश्च. पुराणम्--(१३८३) सापिण्ड्यम् . आदिपुराणमवृद्धयाज्ञवल्क्यः -(१३५५) सजातीयविजातीयदत्तक- (१३८३-४) कलौ दत्तौरसेतरपुत्रनिषेधः, प्रक्रारिक्थहरत्वापण्डदत्वविचार:. बृहद्यमः-(१३५५) ध्यायः- (१३८४) यामुष्यायणः, संग्रहकारः पुत्रीकरणविधिः; नव पुत्रत्वार्ताः; तेषां दायहरत्वविचारः, (स्मृतिसंग्रहः)-(१३८४) सोदरभ्रातणां सपत्नीनां च वृद्धहारीतः-(१३५५) सप्त पुत्राः; पिण्डदाः. लघु- एकस्य एकस्या वा पुत्रेण पुत्रवत्त्वम् ; दत्तकः; काण्डपृष्ठः हारीतः-(१३५५) पुत्रिका. सुमन्तुः-(१३५५) दत्तकसापिण्डयविचारः. बौधायनगृह्यशेषसूत्रम्पुत्रमहिमा. शाकल:-(१३५५) दत्तकपुत्रः कीदृशो | (१३-८४-५) पुत्रप्रतिग्रहकल्पः. ग्राह्यः. जाबालिः-(१३५६) पुत्रिका दत्तकश्च,
दायानः पारस्करः-(१३५६) दत्तस्य यामुष्यायणत्वम्. पैठीनसिः-(१३५६) पुत्रमहिमा; द्यामुष्यायणाः.
[पृ. १३८५-१४०४] कातीयलौगाक्षिसूत्रम्-(१३५६) द्यामुष्यायणानां __ वेदाः- (१३८५) स्त्रियो दायानहर्हाः; शूद्री आर्यदायहरत्वपिण्डदत्वविचारः, काष्र्णाजिनिः-(१३५६. दासी धनान); प्रजायां अंशाहोंनभेदः, पत्नी दायानहीं ८) द्यामुष्यायणानां दत्तकादीनां पैतृककर्मस्वरूपम् . दुहितणां स्त्रीणां च दायानईत्वम्, गौतमः-(१३८५-७) बृहन्मनुः-(१३५८-६२) दत्तक्रीतादीनां सपिण्डत्व- शूद्रापुत्रः प्रतिलोमश्च जीवनमात्रं लभते न पूर्णदायम् । गोत्रवत्त्वादिविचारः; परिग्रहविधिरहितस्यानधिकारः. अन्यायवृत्तः सवर्णापुत्रोऽपि दायानहः; जडक्लीबादयो बृहत्पराशरः- (१३६२) भ्रातृणां एकपत्नीनां एकस्य दायानीं भर्तव्याः; जडादीनामपत्यानि दायाहा॑णि देवा एकस्या वा पुत्रेण पुत्रवत्त्वम्. शौनकः-(१३६३-७१) रातिरिक्तजोऽनियोगजो दायानहः. हारीत:-(१३ पुत्रसंग्रहप्रयोगविधिः, तत्प्रसङ्गात् टीकायां पुत्रग्रहणे सा- | ८७) व्याभिचारिणी भर्तव्या. आपस्तम्बः-(१३८७) पिण्ड्यदौहित्रभागिनेयत्वादेर्विचारः; पुत्रग्रहणे सापिण्ड्य- क्लीबोन्मत्तपतिताः दायानौंः, अधर्मविनियोगिनः पुत्रा गोत्रजातिदौहित्रभागिनेयत्वादेर्विचारः; कलौ दत्तौरसावेव । दायानहींः. बौधायन:-(१३८७-९) अप्राप्तव्यव