________________
xlii
व्यवहारकाण्डम्
पिण्डोदकक्रियाधिकारक्रमः, देवलः- (१२५२) भ्रातृपुत्रेण पुत्रवत्वम् ; औरसादिद्वादशपुत्राणां विधिः, असवर्णैकपुत्र: सर्वांशहरः, एकः शूद्रापुत्रस्तृतीयांशहरः | तलक्षणानि च; औरसः; क्षेत्रजः; पुत्रिकापुत्रः; पौनर्भवः; इतरेषामभावे; शूद्रापुत्रस्य भूमिनिषेधः. बृहन्मनुः- कानीनः; गूढजः; सहोढः; दत्तकः; क्रीतः; स्वयमुपागतः; (१२५२) प्रतिग्रहभूबाह्मणीसुतानामेव; स्थावरं त्रैव- अपविद्धः; कृत्रिमः; द्वादशपुत्राणां क्रमेण दायहरत्वम् ; र्णिकासुतानाम् .
दायहरणपिण्डदानसंबन्धः. शङ्खः शङ्खलिखितौ
च-(१२८१-८३) औरसः; पुत्रमहिमा; क्षेत्रजः; पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च ।।
पुत्रिका,पुत्रिकापुत्रश्च; औरसादयः षड् दायादाः पुत्रास्तेषां पृ. १२५३-१३८५]
दायहरत्वतारतम्यम् ; पूर्वेषामभावे अदायादषण्णां दायावेदाः-(१२५३-६२) पुत्रमहिमा; औरस एव दत्वक्रमः. महाभारतम्--(१२८३.८) पुत्रमहिमा; पुत्रो युक्तः; जनकस्यैव प्रजा; औरसपुत्र एव दायहरः पुत्रमहिमा, पुत्रप्रकारः, क्षेत्रजपुत्रविधिर्विशेषतश्च; श्वेतके. न दुहिता; दुहिता संस्कारार्हा; दुहिता पुत्रिका संतान- तुपूर्वः श्वेतकेतूत्तरश्च क्षेत्रजविधिः; दुहिता दौहित्रश्च पिण्डदानार्था; दुहितुर्दायाद्यत्वविचारः; द्यामुष्यायणपुत्र- | दायहरः; पुत्रदौहित्रसाम्यम् ; विक्रीतकन्यापुत्रः कन्यापिलिङ्गानि; क्षेत्रजपुत्रलिङ्गं नियोगविधिलिङ्गं च; दत्तपुत्र- तुरेव; कन्यापुत्रविक्रयनिषेधः; आर्षविवाहनिषेधः; और. लिङ्गम् ; गूढजपुत्रलिङ्गम् ; पुत्रप्रयोजनम् ; पुत्रमहिमा; सानन्तरजनिरुक्तजपतितजदत्तकृताध्यूढापध्वंसजकानीनादुहितुर्देयता; पुत्रदानम् ; दत्तकलिङ्गम् ; पुत्रमहिमा | पसदाख्याः पुत्राः; रेतजः क्षेत्रजः कृतकश्च कृत्रिमकानीनापुत्रिकालिङ्गम् ; पुनर्विवाहलिङ्गम् ; पुत्रमहिमा; औरस- ध्यूढक्षेत्रजापसदानां संस्काराः; अपविद्धा दुहिता;जनयितुः स्वयंदत्तद्यामुष्यायणक्रीतपुत्रलिङ्गानि; ज्येष्ठत्वं पुत्रत्वं च पुत्रः. कौटिलीयमर्थशास्त्रम्-(१२८८-९) औरसादिपितुरिच्छाधीनम्; पुत्राणां विक्रेयता पितुरधीनं दायादत्वम् ; मुख्यगौणपुत्राणां विधिः तल्लक्षणानि च, तेषां सवर्णापुत्रमहिमा. गौतमः- (१२६२-४) पुत्रिका, प्रसङ्गाद- नामनुलोमानामनेकपितृकाणां च दायहरत्वम् . मन:भ्रातृकोपयमनिषेधः; क्षेत्रजः; रिक्थभाजः षड्विधपुत्राः; (१२८९-१३२८) पुत्रमहिमा; बहुभ्रातणां तत्पत्नीनां गोत्रमात्रभाजः षड्विधपुत्राः; पुत्राणां गोत्रभाजां रिक्थ- च एकेन भ्रातृपुत्रेण पुत्रवत्त्वम् ;पुत्रिका,पुत्रिकापुत्रः,दौहिभाक्त्वं कदाचित् . हारीतः--(१२६४-६) पुत्रम- त्रश्च; तेषां श्राद्धकर्तृत्वदायहरत्वविचारः; औरसादिद्वादशहिमा, बहुभ्रातृणां तत्पत्नीनां च भ्रातृपुत्रेण चरितार्थ- गौणमुख्यपुत्रविधिः, तल्लक्षणानि च; औरसः; क्षेत्रजः; ता; क्षेत्रजः; बन्धुदायादाः षद, अबन्धुदायादाश्च षट् दत्तकः; कृत्रिमः; गूढजः; अप्रविद्धः; कानीनः; सहोढः; पुत्राः; षड्विधपुत्राणां दायपरिमाणम् ; काण्ड पृष्ठसंज्ञकाः क्रीतकः; पौनर्भवः; प्रसङ्गात् पुनर्भूसंस्कारः; स्वयंदत्तः; पुत्राः.आपस्तम्ब:--(१२६६-८) औरसपुत्रः; अनौ- पारशवः यः शूद्रस्य दासीसुतः तस्यांशः; पुत्रप्रतिनिधिरसपुत्रोत्पादनदोषः, क्षेत्रजः, तत्करणनिषेधश्च; अपत्य- | विधिः; पुत्रप्रतिनिधिनिषेधः; सर्वेषां पुत्रप्रतिनिधीनां दानक्रयनिषेधः. बौधायनः-(१२६८-७१) औरसादि- दायहरत्वम् ; उदकपिण्डदानसंबन्धः; आपदि पुत्रकरणत्रयोदशपुत्रविधिः तल्लक्षणानि च तत्र औरस:; दौहित्रः; विधिः; कुपुत्राणां निन्दा; क्षेत्रजस्य दायहरत्वविचारः क्षेत्रजः; दत्तः; कृत्रिमः; गूढज:; अपविद्धः; कानीन:3; | बन्धुदायादा अबन्धुदायादाश्च; मुख्यगौणपुत्राणां दायहरसहोढः; क्रीतः; पौनर्भवः; स्वयंदत्तः; निषादपारशवौ; सप्त । त्वक्रमः; अनेकविधपुत्राणां औरसक्षेत्रजादीनां समवाये रिक्थभाजः षड् गोत्रमात्रभाजश्च पुत्राः; औपजवनिमते दायहरत्वविचारः; दत्तकस्य न जनकगोत्ररिक्थभाक्त्वम्.
औरसेतरपुत्रनिषेधः. वसिष्ठः-(१२७१-९) पुत्र- वाल्मीकिरामायणम्-(१३२८-९) पुत्रमहिमा; माहमा; बहुभ्रातृणां तत्पत्नीनां च भ्रातृपुत्रेण चरितार्थता; औरसपुत्रप्रतिनिधितारतम्यम् ; ज्येष्ठविचारः; औरसऔरसादिमुख्यगौणपुत्राणां विधिः, तल्लक्षणानि च; क्षेत्रजक्रीतदत्तपुत्रविचारः; दत्तकसुता. याज्ञवल्क्यःऔरसादिषड्दायादपुत्रविचारः; औरसः; क्षेत्रजः; पुत्रिका, (१३३०-४६) औरस्पुत्रिकासुतक्षेत्रजगूढजकानीनपौनर्भवः; कानीनः; गूढजः; सहोढादयः षडदायादाः; पौनर्भवदत्तकक्रीतकृत्रिमस्वयंदत्तसहोढजापविद्धाः, तेषां सहोढः; दत्तकः; क्रीतः; स्वयमुपागतः; अपविद्धः; शूद्रा- | विधिर्लक्षणानि च; औरसादीनां द्वादशविधपुत्राणां पुत्रः; एतेषामदायादानां कदाचिद्दायादत्वम्. विष्णुः- पिण्डदत्वदायादत्वविचारः; अत्र द्वादशविधपुत्राः सजा(१२७९.८१) पुत्रमहिमा; सर्वभ्रातूणां तत्पत्नीनां च । तीया एव ग्राह्याः; शूद्रदासीपुत्रस्यांशहरत्वविचारः