________________
विषयानुक्रमणिका ज्यम् ; पैतामहे नष्टमृध्दृते स्वार्जितं च पिता न विभजेत्, गौतमः-(१२३३-४) ज्येष्ठस्योद्धारः ज्यैष्ठिनेय. अविभाज्यद्रध्यविशेषाः; स्यलङ्कारोऽविभाज्य:, शङ्खः स्य च; जन्मज्येष्ठमातृज्येष्ठानां समो विभागः; शवलिखितौ च-(१२०७) अविभाज्यद्रव्यविशे- पुत्राणां दौहित्रीणां वा मातृतो भागकल्पना. षाः; पूर्वनष्टभूम्युद्धारकर्तुश्चतुर्थभागोऽधिकः. कौटिलीय- | महाभारतम्-(१२३४) मातृतो ज्येष्ठत्वादितारतम्येन मर्थशास्त्रम्-(१२०७-८)साधारणद्रव्यानधीनस्वार्जि- विभागः. कौटिलीयमर्थशास्त्रम्-(१२३४-५) नानातमविभाज्यम्; अविभाज्यद्रव्यविशेषाः ऋणरिक्थ- | स्त्रीपुत्राणां ज्येष्ठत्वनिमित्तानि, ज्येष्ठत्वाधीनो विभागः3 विभागः समः. मनुः-(१२०८-१५) अविभाज्य- सूतमागधादीनां विशेषः, मनुः- (१२३५-७) द्रव्यविशेषाः; स्यलङ्कारश्चाविभाज्यः, विद्याधनविभाग- मातृज्येष्ठजन्मज्येष्ठादीनां विभागध्यवस्था; जन्मत एव विचारः; अविद्यार्जितधनविभागविचारः, विद्याधनमैत्रो- ज्यैष्ठयमिति सिद्धान्तः. बृहस्पतिः-(१२३७-८) सापद्वाहिकमाधुपर्किकान्यविभाज्यानि; अनीहमानस्य न लभ्रातृविभागः समः, ज्येष्ठस्योद्धारश्च; सापत्नभ्रातूणां विभागः; स्वार्जितमविभाज्यम् ; पैतामहं नष्टमुद्धृतं मातृतो विभागः. व्यासः-(१२३८) सापत्नभ्रातणां स्वार्जितं च पिताऽकामो न विभजेत्; संभूया- मातृतो विभागः. उशना-(१२३८) सोदरसापत्नर्जितं पिना समं विभाज्यम्. याज्ञवल्क्यः- | भ्रातूणां समो विभागः. (१२१५-९) अविभाज्यविचारः; पितृप्रसाद
असवर्णभ्रातृविभागः लब्धमविभाज्यम्. नारदः- (१२१९-२१) मणिमुक्तादयोऽविभाज्याः, स्थावरं विभाज्यम् ; शौर्यभार्या
[पृ. १२३८-१२५२] विद्याधनपैतृकप्रसादानां विभाज्याविभाज्यविचारः गौतमः-(१२३८-९) जातिज्येष्ठगुणवयोज्येष्ठयोः ऋणापाकरणावशिष्टमेव रिक्थं विभाज्यम्. बृहस्पतिः- समभागविधिः, उद्धारव्यतिरिक्तविभागविधिश्च, बौधा(१२२१-४) पैतामहं नष्टमुद्धृतं स्वार्जितं च नाकामः | यनः-(१२३९) जातिज्येष्ठगुणवयोज्येष्ठयोः समभागपिता दद्यात् ; पितुरूवं समो विभागः; संभूयार्जितं | विधिः; नानावर्णस्त्रीपुत्राणां विभागविधिः. वसिष्ठःसमं विभाज्यम्; विभाज्यद्रव्यविशेषाः; मनुकृतावि- (१२३९-४०) ब्राह्मणस्य त्रैवर्णिक पुत्रविभागविधिः. भाज्यविचारपरीक्षा; पितृदत्तविद्याशौर्यभार्याधनान्यवि- विष्णुः-(१२४०-४३) नानावर्णस्त्रीपुत्राणां विभागभाज्यानि; समविषमविभागविकल्प:. कात्यायनः- विधिः, असवर्णैकपुत्रानेकपुत्रविभागविधिः, शूद्रापुत्रस्यै(१२२४-३०) पैतामहं नष्टमद्धतं स्वार्जितं च पिता कस्यैवार्धाशः इतरेषामभावे शेषांशविनियोगश्च. शङ्कः नाकामो विभजेत् ; विद्याशौर्यादिधनानां विभाज्यावि- शङ्कलिखितौ च-(१२४३) नानावर्णस्त्रीपुत्राणां भाज्यत्वविचारः, तल्लक्षणानि च; मनुकृतविभाज्यविचार- विभागविधिः.महाभारतम्-(१२४३-५)नानावर्णस्त्रीपरीक्षा; देशजातिसंघग्रामाणां भिन्नो दायभागधर्मों | पुत्राणां विभागविधिः, शूद्रापुत्रविभागविचारः, असवर्णभवति; पैतृकधनेन ऋणशुद्धयुत्तरं दायविभागः, वि. पुत्रविभागे वैषम्यनिमित्तविचारश्च. कौटिलीयमर्थभाज्यो दायः. व्यासः- (१२३०-३२) स्वार्जित- शास्त्रम्-(१२४५) नानावर्णस्त्रीपुत्राणां विभागविधिः, विद्याशौर्यसमुदायपितृप्रसादलब्धवैवाहिकादिधनमविभा- सवर्णासवर्णकपुत्रविभागविधिः, शुद्रापुत्रस्यैकस्यैव सत्त्वे ज्यम् ; अविभाज्यद्रव्यविशेषाः. उशना- (१२३२) तृतीयांशः शेषांशविनियोगश्च, मनुः-(१२४५-९) अविभाज्यद्रव्यविशेषाः. प्रजापतिः- (१२३२-३) | नानावर्णस्त्रीपुत्राणां विभागविधिः; शूद्रापुत्रस्य दशमांशः विद्याशौर्यादिधनान्यविभाज्यानि; स्थावरविभागविचार:. असवर्णसमानां शुद्रेतराणां समसर्वांशहरत्वम् ; शूद्रपुत्राणां लौगाक्षिः- (१२३३) योगक्षेमावविमाज्यौ. वृद्ध- समांशहरत्वम्. याज्ञवल्क्यः - (१२४९-५०) याज्ञवल्क्यः -(१२३३) स्थावरातिरिक्तं पितृप्रसाद- नानावर्णस्त्रीपुत्राणां विभागविधि:. नारदः- (१२. लब्धमविभाज्यम्. स्मृत्यन्तरम्-(१२३३) गृह- ५०-५१) नानावर्णस्त्रीपुत्राणां विभागविधिः, ब्रहविभागः.
स्पतिः-(१२५१-२)नानावर्णस्त्रीपुत्राणां विभागविधिः
जातिज्येष्ठगुणवयोज्येष्ठयोः समांशविधिः, क्षत्रियापुत्रस्य सवर्णसापत्नभ्रातृविभागः
प्रतिग्रहभूनिषेधः, शूद्रापुत्रस्य भूनिषेधश्च; शूद्रापुत्रस्य [पृ. १२३३-१२३८]
चैकस्य तृतीयांशहरत्वम् , शेषविनियोगश्च; पितुः