________________
XL
ब्यवहारकाण्डम्
समविषमविभागविधिः, याज्ञवल्क्यः --(११६८-७०) | मिः-(११९४) पुत्राणां समो विभागः. अनिर्दिष्टपितृकृतसमविषमविभागविधिः. नारदः-(११७०- कर्तृकवचने-(११९४) ज्येष्ठादितारतम्येन विभागता७२) पितृकृतसमविषमविभागविधिः, बृहस्पतिः- रतम्यम् . संयहकारः (स्मतिसंग्रहः)-(११९४) (११७२-३) पितृकृतसमविषमविभागविधिः. कात्या- | उद्धारनिषेधः, यनः- (११७३-४) मातृपितृपुत्राणां समविभाग
भ्रातॄणां सहवासविधिः विधिः; स्वार्जिते पितुरधिकांशहरत्वम्.
[पृ.११९५-११९९] द्रव्यस्वाम्यविचारः
वेदाः-(११९५) ज्येष्ठ एव पुत्रो दायादः, गौतमः ... [पृ. ११७५-११८०]. --(११९५) विकल्पेन ज्येष्ठ एव दायादः, इतरेषां विष्णु:-(११७५), याज्ञवल्क्यः -(११७५ भरणमात्रम्. हारीतः-(११९५) सर्वेषामध्ययनसमाप्ति-९), बृहस्पतिः- (११७९-८०), व्यास:---- पूर्व सहवासविधिः. शखः शङ्खलिखितौ च(११८०) पैतामहे द्रव्ये पितापुत्रयोः स्वाम्यं (११९५) जीवति पितरि सहवासविधिः,वृद्धयर्थ सहवास. तद्विभागश्च.
विधिः. कौटिलीयमर्थशास्त्रम्-(११९५) सहवासपुत्राणां सोद्धारसमविषमविभागाः
विधिः. मनुः-(११९६-८) विकल्पेन ज्येष्ठ एव
दायादः, इतरेषां भरणमात्रम् ; ज्येष्ठप्रशंसा; ज्येष्ठे इत[पृ. ११८०-११९४]
रेषां वृत्तिः. नारदः-(११९८) सर्वानुमत्या सहवासवेदाः- (१९८०-८१) ज्येष्ठो भ्राता द्विभाग- विधिः. व्यासः-(११९९) जीवति पितरि सहवासहारी; गुणवान् भ्राता उद्धारभाक् पितुरिष्टो भ्राता उद्धार- विधिरितरथा विभागः. संग्रहकारः (स्मृतिसंग्रहः)--- भाक; पुत्राणां ज्येष्ठादितारतम्यानुसारेण विषमविभागः; (११९९) इतरेषामनधिकारनिमित्तं अन्यतरस्यैव दाय. विभागो जीवति पितरि पित्रधीनः. गौतमः- हरत्वम्. (११८१-३) पुत्राणामुद्धारविचारः; उध्दृतावशिष्टस्य
पुरुषपरम्परायां विभागविधिः समविभाग इति प्रथमः कल्पः, ज्येष्ठस्य यंशित्वं इतरेषां समांश इति द्वितीयः कल्पः; ज्येष्ठादितारतम्येन
[पृ. ११९९-१२०३] विभागतारतम्यं इति तृतीयः कल्पः. हारीतः- __ कौटिलीयमर्थशास्त्रम्-(११९९-१२०.) आ (११८३) पुत्राणामुद्धारविचारः, बौधायन:- | चतुर्थात् पितृतो भागकल्पना अग्रे समभागः; प्राप्तव्यवहा(११८३) ज्येष्ठोद्धारः. वसिष्ठः-(१९८४) ज्येष्ठस्य
| राप्राप्तव्यवहारादिविभागविचारः. याज्ञवल्क्यः -- यंशित्वम् ; पुत्राणामुद्धारविचारः, विष्णुः-(११८४) (१२००) पितृतो भागकल्पना. बृहस्पतिःपुत्राणां समविभागः ज्येष्ठोद्धारश्व. महाभारतम् -
(१२००-१२०१) स्वार्जिते समभागः, रिक्थे तु पितृतो (११८४)पुत्राणां समविभागः; ज्येष्ठस्याधिकभाक्त्वम् ।
भागकल्पना. कात्यायनः-(१२०१-३) प्राप्तव्यवसवर्णानेकभार्या पुत्राणां विषमविभागः. कौटिलीयमर्थ- हाराप्राप्तव्यवहारादिविभागविचार: वास्तुक्षेत्रादिविभाग:3B शास्त्रम्-(११८४.६) पुत्राणामुद्धारविचारः; अन्तराल- पितृतो भागकल्पना आ चतुर्थात्. देवलः-(१२०३) वर्णानां समो विभागः. मनु:-(११८६-९१) पुत्राणा- अविभक्तानां पितृतो भागकल्पना आ चतुर्थात्, अग्रे मुद्धारविचारः; समगुणपुत्राणां उद्धारनिषेधः; उद्धारव्य- समभागः; सवर्णापुत्राणां समो विभागः, तिरेकेण समांशाः; ज्येष्ठादितारतम्येन विभागतारतम्यम्.
विभाज्याविभाज्यविवेकः याज्ञवल्क्य:-(११९२) संभूयार्जितस्य समो विभागः, नारदः-(११९२-३) ज्येष्ठादितारतम्येन विभागतारत
[पृ. १२०४--१२३३] म्यम्.बृहस्पतिः-(११९३) ज्येष्ठस्य चंशित्वम्; पुत्राणां गौतमः- (१२०४.५) विद्याधनविभागविचारः; समांशित्वम् ; गुणिने उद्धारः; संभूयार्जितस्य समो अविद्यार्जितधनविभागविचारः; अविभाज्यद्रव्यविशेषाः; विभागः. देवल:--(११९३-४)पुत्राणामुद्धारविचारः; स्त्रियोऽविभाज्याः. वसिष्ठः- (१२०५) स्वार्जिते ज्येष्ठलक्षणम्. उशना-(१९९४)ज्येष्ठोद्धारः. पैठीन- । यशित्वम् . विष्णुः- (१२०५-६) पितृदत्तमविभा