________________
विषयानुक्रमणिका
irl
नीतिः-(१११९) पतिव्रतावृत्तम् ; विधवावृत्तम् | पित्रोरापदि ज्येष्ठः प्रभवति. बौधायनः-(११४६प्रोषितभर्तृकावृत्तम्.
७) जीवति पितरि रिक्थविभागकालः, पितृषु मृतेषु
विभागकाल:. शङ्खः शङ्खलिखितौ च---(११४७ दायभागः
-९) अनापदि जीवति पितरि जीवन्त्यां मातरि वा [पृ.११२०-१५८९]
अर्थास्वातन्त्र्यं पुत्राणाम् ; पित्रोरापदि ज्येष्ठः प्रभवति।
जीवति पितरि तदनुमत्या रिक्थविभागकाल:; पितु. दायभागपदार्थः
रूर्व रिक्थविभागकाल:. कौटिलीयमर्थशास्त्रम्[पृ.११२०-११४३] .
(११४९) जीवतोः पित्रोरननुमतौ न रिक्थविभागः; वेदाः-(११२०-२२) रिक्थम् ; क्रयः; संवि- पित्रोरूज़ रिक्थविभागकालः. मनुः-(११४९-५१) भागः; कर्मयोगः; प्रतिग्रहः, परिग्रहः; विजितम् . [जीवतोः पित्रोरननुमतौ न रिक्थविभागः; पित्रोरूर्व गौतमः-(११२२-५) अर्थागमः सर्ववर्णसाधारणः:रिक्थविभागकाल:]. याज्ञवल्क्यः -(११५१.२) स्वत्वोत्पत्तिनिमित्तम् ; वर्णविशेषेणार्थागमविशेषः; स्वत्वो- पित्रोरूर्व ऋणरिक्थविभागकालः पुत्राणाम् . नारदःत्पत्तिनिमित्तम् ; पैतृके स्वत्वोत्पत्तिः, विभागप्राशस्त्यम्. (११५२-५५) पित्रोरूर्व पैतृकरिक्थविभागः; जीवति विष्णुः-(११२५-६) पैतृके स्वत्वोत्पत्तिः पैतृकधन- पितरि रिक्थविभागः; व्याख्यासु विभागकालाः; विभास्वरूपं तद्विभागस्वरूपं च. वसिष्ठः-(११२६) सर्व- गानधिकारी पिता. बृहस्पतिः-(११५५) पित्रोवर्णसाधारणोऽसाधारणश्चार्थागमः. मनु:-(११२६-८) रूज़ रिक्थविभागकाल:; जीवति पितरि रिक्थविभागसर्ववर्णसाधारणोऽसाधारणश्चार्थागमः, दायभागप्रतिज्ञा; काल:. देवलः-(११५६)पितुरूज़ रिक्थविभागकाल: व्याख्यासु दायभागपदार्थः; विभागप्राशस्त्यम् . नारदः- जीवति पितरि सदोषे विभागकालः, जीवति पितरि (११२९-४१) षड्विधोऽर्थागमः; अर्थार्जनविधिः; | स्वाम्यविचारश्च. संग्रहकारः (स्मृतिसंग्रहः)त्रिविधं धनं शुक्लशबलकृष्णरूपम् ; धनसाध्यानि; सर्ववर्ण- (११५७) पितृद्रव्यमातृद्रव्यविभागकालः; पितुरूर्व साधारणो वर्णविशेषनियतश्चार्थागमः; दायभागप्रतिज्ञा, विभागकाल:. व्याख्यासु दायभागपदार्थः, स्वत्वोत्पत्तिनिरूपणं, विभाग
पितृकर्तृको विभागः स्वत्वयोः संबन्धः, स्वत्वकालविभागकालविचारश्च. बृहस्पतिः-(११४१) स्थावररूपार्थागमः; दायपदार्थः;
[पृ.११५८-११७४] विभागप्राशस्त्यम् . व्यासः- (११४२) विभागप्राश- वेदाः-(११५८-६३) पिता प्रजाभ्यो धनं विस्त्यम् . देवल:-(११४२) विभागप्राशस्त्यम् . निघ- भजति वृद्धपितुः सकाशात् पुत्रा धनं हरन्ति; पितृधने ण्टुकारः--(११४२) दायपदार्थ:. स्मृत्यन्तरम् - पुत्रस्वाम्यम् ; पुत्राः पित्रे धनं ददति; पितृधने पुत्र(११४२) भूमिरूपार्थागमः. संग्रहकारः (स्मृति- स्वाम्यम्; माता पुत्रं प्रति भागदायिनी; पिता संग्रहः-(११४२) दायपदार्थः; वर्णविशेषानुसारेण प्राप्तव्यवहाराय पुत्राय भागं ददाति; ज्यायान् अर्थागमः; स्वाम्यस्वत्वनिरूपणम् ; विभागस्वत्वयोः कनीयसे भागं ददाति; पिता पुत्रेभ्यो धनं संबन्धः, विभागप्राशस्त्यम्.
ददाति; पुत्रः पितृभ्यां धनं ददाति; पितरः पुत्रेभ्यो भागं पैतृकद्रव्यविभागस्तत्कालश्च
ददति; सर्वेषां भ्रातूणां भागाईत्वम् ; पित्रर्जितं धनं
पितापुत्रसाधारणम्; पितृधनं पुत्रधनं च उभयसाधारणम् । [पृ.११४३-११५७]
पिता पुत्रेभ्यो दायं विभजति; ज्येष्ठपुत्रः द्विभागधनभागी वेदाः-(११४३-४) भ्रातरो भागहराः; दायादा पिता वा; जीवति पितरि पुत्रकृतपैतृकधनविभागः; पिता अनेके भवन्ति; भ्रातृणां भूमिविभागः; भ्रातृणां पैतृक- | धनं पुत्रेभ्यो विभजति; पितापुत्रयोर्द्रव्यं साधारणम्. दायहरत्वम् ; जीवति पितरि पुत्राणां रिक्थविभागकालः. हारीतः- (११६३.४) पितृकृतविभागविधिः. आपगौतमः-(११४४-५) पितुरूर्व रिक्थविभागकाल:; स्तम्बः-(११६४-६) पितृकृतविभागविधिः; ज्येष्ठस्य जीवति पितरि रिक्थविभागकालः. हारीत:-(११४६) दायहरत्वं ज्येष्ठपुत्रपितृभार्याणामुद्धारश्च साध्यते बाध्यते च. अनापदि जीवति पितरि अर्थास्वातन्यं पुत्राणाम् । शङ्खः शङ्खलिखितौ च-(११६६-७) पितृकृत