________________
IXXviii
ब्यवहारकाण्डम्
पुनर्विवाहनियोगनिषेधः; बहूनामेकपत्निता; पत्नीधर्माः । स्त्रीरक्षा; स्त्रीत्यागविचारः; प्रोषितमर्तृकावृत्तम् , तदऋतुमत्या विवाहे दानम् ; पत्नीधर्माः; पत्युरनुगमनम् ; | ङ्गोऽन्यपतिविधिश्च; स्त्रीपुनर्विवाहः; नियोगविधिः; दम्पविधवाधर्माः; स्त्रीरक्षा; स्त्रीणां समानवणे व्यभिचारोऽ- त्योर्वादस्याविषयः; बीजिक्षेत्रिणोरपत्यस्वाम्यविचारः; पुनदोषोऽल्पदोषो वा; बहुभार्यस्य संभोगविधिः; पत्नीपरि-भूस्वैरिणीप्रकाराः; वर्णसंकरासंकरौ; संकरजातिविचारः. त्यागः; स्त्रीरक्षा; स्त्रीदोषः, नियोगः पुनर्विवाहश्च. बृहस्पतिः-(११०६-९) स्त्रीपुंधर्मप्रतिज्ञा; स्त्रीरक्षा; कौटिलीयमर्थशास्त्रम्-(१०३४-४१) विवाहधर्मः; स्त्रीरक्षणोपायाः; स्त्रीधर्माः; स्त्रीदोषाः; पतिव्रतावृत्तम् । आधिवेदनिकम् ; शुश्रूषाभर्मपारुष्यद्वेषातिचारोपकारव्यव. प्रोषितभर्तृकावृत्तं, तदङ्गोऽन्यपतिविधिश्च; विधवाधर्माः, हारप्रतिषेधाश्च; निष्पतनम् , पथ्यनुसरणम् , ह्रस्वप्रवासः | अन्वारोहणविचारश्च; नियोगविधिनिषेधः. कात्यायन:दीर्घप्रवासश्च. मनुः-(१०४१-७५) कन्यायाः पुन- (११०९-११) कन्यायाः पुनर्दानादानपुनर्विवाहर्दाननिषेधः; प्रतिगृहीतकन्यात्यागः; कन्यादानकालः | विचारः; अनेकभार्यस्य कर्तव्यं, स्त्रीधर्माश्च; विधवाकन्यास्वयंवरः; ऋतुमत्याः शुल्कं न देयम् ; वधूवरयो- धर्माः; नियोगविधिः, परपूर्वा विचारश्च; बीजिक्षेत्रिणोरविवाहकालः; कन्याया वैवाहिक शुल्कसंबन्धी विधिः । पत्यस्वाम्यविचारः. व्यासः- (११११) पतिव्रतास्त्रीपुंधर्मप्रतिज्ञा; स्त्रीणामस्वातन्त्र्यविधिः; रक्षणविधिः; वृत्तम् ; स्त्रीदोषाः; त्याज्यस्त्रीविचारः; अन्वारोहिणीरक्षणप्रयोजनम् ; जायापदनिरुक्तिः; जायारक्षणोपायाः; प्रशंसा; विधवाधर्माः. देवलः-(११११-३) स्त्रीत्यागस्त्रीणां स्वभावदोषाः दूषणानि च; उत्कृष्टभर्ता स्त्रीरक्षण- विचारः; स्त्रीधर्माः; अधिवेदनविचारः; स्त्रीपुनर्विवाहः, योग्यः; स्त्रीरक्षणविध्युपसंहारः; दारमाहात्म्यम् ; स्त्रीला- पतित्यागविचारश्च; प्रोषितभर्तृकाधर्मः, [तदङ्गोऽन्यपतिलनम् ; पतिव्रतास्तुतिः; व्यभिचारनिन्दा; अनेकभार्या विधिश्च]: उशना-(१११३) ब्राह्मण्या अन्वारोहणभिर्वर्तनप्रकारः; दम्पत्योः परस्पराव्यभिचारविधिः; भार्या-. निषेधः, नियोगविधिः. यमः-(१११३--४) पतित्वं भरणं नित्यधर्मः; सहधर्मचरणविधिः; स्त्रीत्यागविचारः सप्तमे पदे; ब्राह्मण्याः सुरापाननिषेधः; स्त्रीत्यागविचारः; अधिवेदनविचारश्च; दुष्टस्त्रीणां दण्डः प्रायश्चित्तं च विधवाधर्माः; नियोगविधिः. दक्षः--(१११४-५) स्त्रीधर्माः पतिव्रतावृत्तं च प्रोषितभर्तृकाविचारः विधवा- स्त्रीरक्षा; अधिवेदनविचारः; दम्पत्योर्धर्माः द्विदारदोषश्च. धर्माः नियोगनिषेधश्च; नियोगविधिः; नियोगनिषेध- पैठीनसिः- (१११५) विवाहे सापिण्ड्यविचारः; स्त्रीविचार:+(प्रतिप्रसवश्च वाग्दत्तायाम् ); बीजिक्षेत्रिणोरपत्य- रक्षा; स्त्रीधर्माः; ब्राह्मण्या अन्वारोहणनिषेधः, अङ्गिररा:स्वाम्यविचारः; पुनर्तरक्रिया. वाल्मीकिरामायणम्- (१११५-६) अन्वारोहणविचारः, शातातप:(१०७५-७) पतिव्रतावृत्तम् ; पतिव्रतावृत्तम्-स्त्रीदोषाः (२११६) स्त्रीपुनर्विवाहविचारः, वृद्धमनु:-(१११६) पतिनिष्ठा च. याज्ञवल्क्यः -(१०७७-९२)कन्यादातृ नियोगविचारः. ऋष्यशृङ्गः-(१११७) स्त्रीधर्माः, क्रमः कन्यास्वयंवरविधिः; दत्तकन्याहरणविचारः; सदोष- सुमन्तुः-(१११७) स्त्रीत्यागविचारः. प्रचेताःकन्यादाननिर्दोषकन्यात्यागदूषणविचारः; दारसंग्रह- (१११७) विधवाधर्माः. पराशरः-(१११७) स्त्रीफलम् ; स्त्रीरक्षणविधिः; रक्षणविधौ स्त्रीगमनविधिः; रक्ष- त्यागपतित्यागस्त्रीपुनर्विवाहविचार:; विधवाधर्माः; अन्धाणविधौ स्त्रीलालनविधिः; रक्षणविधौ स्त्रीणां गुर्वधीनत्व- रोहणविचारः; बीजिक्षेत्रिणोरपत्यस्वाम्यविचारः.विरादविधिः; स्त्रीधर्मः; पतिव्रतावृत्तम् । प्रोषितभर्तृकावृत्तम् । (१११७)अन्वारोहणविचार:.व्याघ्रपात्-(१११७) स्त्रीत्यागविचारः, अधिवेदनविचारश्च; स्त्रीणामनन्यपरत्व- अन्वारोहणविचारः. गार्ग्यः-(१११७) स्त्रीत्यागविधिः; अधिवेदनकारणाभावे अधिवेदने विधिः; पुनर्भू विचारः, स्मृत्यन्तरम्-(१११८) विवाहे गोत्रस्वैरिणीस्वरूपम् , नियोगविधिश्च; अनेकभार्यकर्तव्यम् ;/ सापिण्ड्यविचारः; स्त्रीरक्षा; पत्नी न केतव्या; स्त्रीप्रशंसा पुनारक्रिया. नारदः- (१०९२-११०६) स्त्री- अधिवेदनविचारः; प्रोषितभर्तृकाविधिः; विधवाधर्माः. पुंधर्मविवादपदनिरुक्तिः, वरणपाणिग्रहणस्वरूपम् ; वि- | अनिर्दिष्टकर्तृकवचनानि-(१११८) स्त्रीणां एकावायजातिः; विवाहे सापिण्डयगोत्रादिविचारः; विवाह्य- नेकपतिवरणविचारः; नियोगविधिः, मत्स्यपुराणम्पुरुषलक्षणविचारः; चतुर्दशनपुंसकादिविचारः; कन्या- (१११८) स्त्रीरक्षा. ब्रह्मपुराणम्-(१११८-९) दातृक्रमः; कन्यास्वयंवरविधिः, दत्तकन्यापुनर्हरणसदोष- विधवाधर्माः; स्त्रीपुनर्विवाहनियोगान्वारोहणविचारः. कन्यादानसदोषप्रतिग्रहीत्रादिविचारः; अष्टौ विवाहाः । विष्णुधर्मे-(१११९) प्रोषितभर्तृकावृत्तम्. शुक्र