________________
विषयानुक्रमणिका
Ixxvii
हीनवयस्या विधाहः स्त्रियाः प्रियः; पत्नी पुरुषार्धम् | स्त्रीणां भोजनम् ; दम्पतीसंबन्धः; यशे पल्या जारी अनेकजायापतिरेक, कन्यादानम्; स्त्रीपुरुषसंयोगः, निर्देष्टव्यः, विवाहानन्तरं पतिगृहानिवृत्तिः काम्यते; (कासं. ९९४-५) सुपत्नी; स्त्रीणां सुरापानम् ; यावज्जीवं पितृदत्तपतेरत्यागो धर्मः; आत्मनोऽध जाया; स्त्रीदोषाः; अग्रेदीधिषुपरिविविदानदोषः; अनेकजाया- सुपत्नी; प्रजायै जाया; अनेकजायापतिरेकः; स्त्रीपुरुषाणां पतिरेकः +[व्यभिचारदोषत्वनिमित्तम् ].(मैसं. शुमा. विविधधर्माः; अनेकजायापतिरेकः; स्त्रीपुरुषाणां संभोग९९५-६) अनेकजायापतिरेकः; स्त्रीभोगनिषेधः; स्त्री संवादः; आत्मनोऽध भार्या; अनेकजायापतिरेकः, स्वभावतो दुष्टा; दुहितृगमनम् ; स्त्र्यसमर्था; स्त्री (ताब्रा., जैउबा., छाउ., गोब्रा., ऐआ. १०१०. देया; अनेकजायापतिरेकः; स्त्रीपुरुषसंयोगः: अग्रे- ११) भ्रातृभगिन्योर्विवाहः; अनेकजायापतिरेकः; सदृशादोधिषुपरिविविदानदोषः, (असं. ९९६-१००४) सदृशी प्रजा; सपिण्डविवाहः; बालभार्याः अनेकजायादुर्भगा स्त्री विवाहेच्छोः कन्यामनोग्रहणम् ; कामिन्याः | पतिरेकः; पतिव्रता; यज्ञे वामदेव्यव्रतम्, गौतमःपुरुषस्य च संभोगकामना परस्परवशीकरणं च; पति- (१०११-४) विवाहे कन्यायाः जातिप्रवरादिसापिण्ड्यापत्नीpमन्युनाशयत्नः; नवपल्याः सुभगत्वं पत्यनुकूलत्वं दिविचारः; कन्याविवाहकालः; स्त्रीधर्माः मृते भर्तरि च प्रार्थ्यते; पत्युः पत्न्यनुकूलत्वं प्रार्थ्यते; जायानां पति- नियोगविधिः; नष्टे प्रवजिते प्रोषिते वा भर्तरि कालनिष्ठा; स्त्रीवशीकरणम् : कुटुम्बसांमनस्यम् : संभोगकाले प्रतीक्षावधिः; अकृतविवाहे ज्येष्ठभ्रातरि कनीयसः कर्तसर्वस्वापनम् ; एकस्या अनेकपतयः; ब्रह्मपत्न्या एक एव व्यम् . हारीतः-(१०१४-७) स्त्रीरक्षा; भार्यापरिपतिः; पतिपत्नीसांमनस्यम् ; पतिव्रता; पतिपत्नीशुभका- त्यागः; पत्नीधर्माः; भार्यायाः सुरापाननिषेधः; भार्यामना; जायाकामस्य जायाप्रार्थना; परिवित्तिदोषः; कुटुम्ब- परित्यागः; पत्यौ प्रोषिते पत्नीधर्मः; विधवाधर्मः; स्वैसौमनस्यम् । देवविवाहः, स्नुषाश्वशुरसंबन्धः; स्त्रीपुन- रिणीपुनर्वादयः; साध्वी. आपस्तम्बः-(१०१७-९) विवाहलिङ्गम् ; पत्युः पत्न्याश्च वयनरूपं एकं कर्मः | पतिकर्तव्यम् ; द्वितीयदारकर्तव्यता; विवाहे गोत्रसाब्रह्मचारिण्या विवाहः; वराः ज्येष्ठवरश्चेति वरप्रकारौ; पिण्ड्यविचारः; दम्पत्योः शुद्धिविचारः; नियोगविधिवर्णभरणं वधूकर्म; कन्यादानम् ; वध्वः पतिगृहगमनम् ।
निषेधौ, विधवाधर्मः, बौधायन:-(१०१९-२०) एकस्याः पतिद्वयम् ; वध्वः वैवाहिकालङ्कारादीनि: कन्याविवाहकालः; स्वयंवरः; बलाद्धृतकन्यापुनर्दानम् । पल्याः पतिनिष्ठा, गृहे अन्यजनसंबन्धश्च; पल्यै वस्त्र- कन्यापुनर्विवाहः; भार्यागमनविधिः; स्त्रीरक्षा; भर्तृसेवा: दानम् ; दीर्घायुष्यं वश्वः प्रार्थ्यते; पाणिग्रहणम् : धर्म- धर्मः; भार्यापरित्यागः; नियोगः; अनियोज्या अगम्याश्च पत्नीत्वम् ; प्रजाथै विवाहः; वध्वः वस्त्रधारणम् : पति- | स्त्रियः. वसिष्ठः-(१०२०-२२) विवाहे गोत्रप्रवरपत्नीसंबन्धः; गृहजनाविरोधित्वं पल्या आशास्यते | सापिण्ड्यादिविचारः; कन्याविवाहकाल:; स्वयंवरः; वाग्ददम्पत्यो ग्यसंपत् ; इष्टा देवरे प्रीतिः पत्न्याः ; प्रजार्थ | त्तायाः पुनरन्यत्र दानम् ; अक्षतयोनिपुनर्विवाहः; भार्याविवाहः, आशिषः; अनिष्टनिवारणम् ; सापिण्ड्यविवाह- परित्यागः; पत्यो प्रोषिते पत्नीधर्मः; नियोगः, प्रोषित. दोषः; कन्यादानम् ; सवर्णाविवाहः; अनुगमनम् ; अनु. ज्येष्ठभ्रातृप्रतीक्षा.विष्णुः-(१०२२-४) विवाहे गोत्र. -गमननिषेधः, (ऐवा.१००४-५) भार्याया वस्त्रसंपत : प्रवरसापिण्ड्यादिविचारः; स्वयंवरः; धर्मार्थ भार्या द्विजराज्ञः वावाता जाया; रात्रौ जायाः पत्युराकूतं जानन्ति | जातिजा; पूर्वदत्ता न पुनर्देया; भार्या न त्याज्या; स्त्रीरक्षा; स्नुषाश्वशुरसंबन्धः; अप्रतिवादिनी पत्नी; पत्न्याः खस्रये- पत्नीधर्माः; पत्यौ प्रोषिते पत्नीधर्माः; प्रतीक्षाकालः; क्षयाश्रेष्ठयम् ; अनेकजायापतिरेकः; जायानिरुक्तिः .(शा- | नियोगः; विधवाधर्माः. शङ्खः शङ्खलिखितौ चब्रा.१००५)सुपनी पत्नीभोजनकाल:; यशानौंः पान्यः; । (१०२४-६) स्वयंवर, कन्यापुनर्दानम्, सवर्णासवर्णअनेकजायापतिरेकः. (तैबा.१००५-७) सुभगा: स्त्रियः | भार्याः स्त्रीरक्षा;भार्यापरित्यागः; अधिवेदनम् ; पत्नीधर्माः; पतिप्रीतिकामना; यज्ञे पत्न्या जारो निर्देष्टव्यः; अप- पत्यौ प्रोषिते पत्नीधर्माः; स्वैरिणीपुनदियः. महानीको यज्ञानहः, पतिवशीकरणम् ; दैवविवाहः; स्त्री- | भारतम्-(१०२६-३४) प्रजाथै विवाहः; स्त्रीरत्नं संभोगः अन्ये गुणाश्च काम्यन्ते; सुपत्नी. (शबा.१००७- शुद्धम् ; भर्तृपतिपदनिरूक्तिः; स्त्रीणां पुनर्विवाहध्यभिचार१०) जायाया यज्ञाङ्गत्वम् । स्त्रीणामबलत्वम् ; मनोः धनस्त्राम्यनिषेधः; पत्नीधर्माः; जायामहिमा; पतिधर्मः; स्वदुहित्रा विवाहः; सापिण्डये विवाहः, पुरुषसंनिधौ न । स्त्रीणां स्वैरसंभोगः धर्म आसीत् ; स्त्रीणां श्वेतकेतुकृतः