________________
XXXVI
व्यवहारकाण्डम्
विवादे क्रियाविधिः; चिह्नसाक्षिसामन्तमौलवनचारिणां पूर्वपूर्वाभावे उत्तरोत्तरं प्रामाण्यम् ; साक्षिणां सीमानिर्णये धर्मविशेषः; साक्षिणां मृषाकरणे दण्डः; प्रमाणान्तरेणानिश्चये राजा निर्णेता; गृहाद्याहरणे दण्डः; मार्गादिदूषणे दण्डविधिः. याज्ञवल्क्यः -- ( ९४०-४३) क्षेत्रसीमा विवादे सामन्त गोपकर्षकवनचारिणः चिह्न प्रदर्शनद्वारा प्रत्यायकाः; सामन्तसाक्षिसंख्या, सीमाविवादे धर्मविशेषश्च; साक्षिणां मृषाकरणे दण्डः; प्रमाणान्तरेणानिश्चये राजा निर्णेता; क्षेत्रमा वादविधेरन्यत्र आरामादिष्वति देशः; सीमाभेदादौ दण्डविधिः; परक्षेत्रानपहरणापवादः; उक्तापहारः स्वामिनिवेदनपूर्वक एव युक्तः; कर्षकेणाङ्गी कृतक्षेत्रकरणत्यागे विधिः. नारदः - ( ९४४ - ९ ) क्षेत्रजवि वादनिरुक्तिः; पञ्चविधा सीमा; प्रकाशाप्रकाशलिङ्गसाक्षिसामन्तकर्षकगोपादिभिः सीमानिर्णयः; मृषोक्तौ दण्डविधिः; इतर प्रमाणाभावे राजा निर्णेता; क्षेत्रसीमावादस्य गृहोद्यानादावतिदेशः; सीमावृक्षजे स्वामित्वविधिः; मार्गसेघनिषेधः; सेतुतडागादिविधिः; कृष्टाकृष्टविधिः बृह स्पतिः – (९४९-५४) सीमावादप्रतिज्ञा; राज्ञा ससा - क्षिकं सपत्रं वा क्षेत्रं देयम्; ग्रामगृहक्षेत्रादिप्रवेशकाले प्रकाशाप्रकाशचिह्नानि ससाक्षिकाणि कार्याणि सीमानिर्णये साक्षिणः के कीदृशाश्व; सीमाज्ञापनविधिः; क्षेत्रगृहग्रामादौ राजकृतः नदीकृतश्च स्वाभिसंबन्धः; परगृहपीडापरिहारः; लोकमार्गपीडापरिहारः; कृष्टाकृष्टविधिः कात्यायनः– (९५४-६० ) षड्भूवादनिमित्तानिः; षड्विधभूवादेषु भोगसाक्षिलेख्य प्रामाण्यम्; क्षेत्रविवादे सामन्त तत्सक्ततत्संसक्तमौलादिप्रामाण्यम्; सामन्तमौलवृद्धोद्धृतनिरुक्तिः; सीमावादे एकसाक्षिणः उक्तिविधिः; सामन्तादीनां पूर्वदोषे संख्यागुणातिरेकेण साक्षित्वम् ; साक्षिसामन्तादीनामनृतोक्तौ दण्डविधिः; दशग्रामादिसीमा करणम् ; प्रमाणान्तराभावे राजा निर्णेता; राजदैविकाभावे साक्ष्यप्रामाण्यम्; क्षेत्रसीमावादस्यातिदेशः गृहादौ परस्परगृहादीनां संबाधपरिहारादि; मार्गतीर्थादिषु पीडापरिहारः; सीमावृक्ष फलस्वाम्यविधिः; स्वाम्यनुमतिमन्तरेण कृतिफलालाभः; कृष्टाकृष्ट विधिः व्यासः - (९६१) सीमाप्रकाराः; कृष्टाकृष्टविधिः प्रजापतिः -- ( ९६१२) सीमाक्षेत्र वृक्षफलस्वाम्यविधिः. वृद्धमनुः - (९६२) ग्रामसीमापालनम् वृद्धहारीतः - ( ९६२) सीमाकरणम् . अनिर्दिष्टकर्तृवचनम् - - (९६२) कूपवापिपुष्करिणीतडागसरःसीमा: मार्कण्डेयपुराणम्(९६२) ग्रामपुर खेटकर्व टलक्षणानि
स्त्रीपुंधर्माः [पृ. ९६३ - १११९]
वेदाः - ( ९६३ - १०११) (ऋसं. ९६३-९१) गृहनेत्री स्त्री; पतिपत्नीसंबन्धः ; भातृभगिन्यौ; गृहनेत्री स्त्री; कन्याजारः ; अनेकजायापतिरेकः; शुद्धा नारी पतिप्रिया; अनेकजायापतिरेकः; पतिपत्नीसंबन्धः; कन्यालाभार्थं धनदानम्; राक्षसविवाहः; वृद्धाविवाहः; स्त्रीपुरुषप्रेम; मातृभगिन्यादिसंबन्धः स्त्रीपुरुषभोगसंबन्धः; जारसंबन्धः; स्त्रीपुरुष भोगसंबन्धः; गृहस्थिता पत्नी पतिपत्नीसंभोगः ब्रह्मचर्ये च; गुरुसंभोगसंलापश्रवणदोषः; गृहस्थधर्मः ; व्यङ्गः कन्याद्वेष्यः साङ्गः कन्याप्रियः; पतिपत्नीसंभोगः; व्यभिचारिणी पापं निगूहति; युवतीनां युवप्रेम; पतिपत्नीसंभोगः; प्रजाकामना; गृहनेत्री पत्नी पतिपत्नीप्रेम; दुराचाराः स्त्रियः; पतिपत्नीप्रेम; विवाहकामाः कन्याः प्रजाकामना; प्रेमविवाह - बद्धदम्पती; अर्धे भार्या शरीरस्य सुपत्नी; सुपत्नी; स्वसुर्जारः पति: अन्यं भार्यौ गमयति; सूर्यायै पूष्णो दानम् ; पतिपत्नीप्रेम; अनेक जायापतिरेकः; गृहे वर्तमानाः स्त्रियः; जारसंबन्धः; अधनो जामाता; पतिपत्नी कर्तव्यं सौभाग्यं च; स्वाभाविकः स्त्रीदोषः; स्त्रीधर्मः; स्त्रीपुरुषप्रेम; जारसंबन्धः; अनेकजायापतिरेकः; भ्रातृभगिन्योविवाहः सुपत्न्यः; अनुगमननिषेधः भ्रातृभगिन्यौ; स्वयंवरः गान्धर्वविवाहः; स्त्रीपुरुषसंबन्धः; गृहस्थधर्मः; वृद्धाविवाहः; राक्षसविवाहः; नियोगः; पतिपत्नीप्रेम; अनेकजायापतिरेकः; पितृदुहित्रोर्विवाहः; राक्षस विवाहः; अष्टपुत्रा सुभगा; कन्या याचनीया; पतिपत्नीसंबन्धः; गृहनेत्री स्त्री; वधूवस्त्रदोषः; पाणिग्रहणम्; पतिपत्नीसंबन्धः; सक्रमबहुपतिकत्वलिङ्गम् पूर्व देवः अनन्तरं मनुष्यः पतिः; पतिपत्नीसंबन्धः; धनप्रजायूंषि गार्हस्थ्येष्टम् ; पल्याः गृहे आधिपत्यम्; पतिपत्नीसंबन्धः; दम्पत्योः संभोगः; बहुप्रजा एव भद्रम् ; पतिपत्नी संबन्धः; गार्हस्थ्यम्; संभोगः; अनेक जायापतिरेकः; पत्नी युद्धे सारथिः पतित्यक्ता स्त्री; सपत्नीद्वेषः भ्रातुः पतित्वं जारत्वं वा; एकया द्वयोविवाह:. (तैसं. ९९१-४) सुपत्नी पतिपत्नीसंबन्धः; भ्रातृभगिनीविवाहलिङ्गम्; राज्ञो भार्याद्वयम्; बहुस्त्रीकामना; स्त्रीणां यथाकामसंभोगाभ्यनुज्ञा; रजस्वलाधर्माः; अमावास्या पौर्णमास्योर्भोगनिषेधः ; सुपत्नी; अनेकजायापतिरेकः; जाया गृहपत्नी; स्त्रीसङ्गनिषेधः;