________________
विषयानुक्रमणिका
XXXV
क्रीत्वानुशयः
| शिस्यरक्षणं, तदर्थ पशुदण्डविधिः), पालस्य स्वामिनश्च [पृ. ८९०-९०१]
विवादः. विष्णुः-(९०४-५) शस्यरक्षणं तदर्थं पशु.
दण्डविधिः, शङ्कः शङ्कलिखितौ च-(९०५-६) विष्णुः-(८९०-९१) क्रीते केतुरनुशये क्रेतुर्हानिः
[शस्यरक्षणम् , तदर्थ पशुदण्डविधिः].कौटिलीयमर्थशाविनिमयपरिवृत्तिनिरुक्तिः, तयोः स्वत्वकारणत्वं च;
स्त्रम्-(९०६-७) पशुकृतक्षेत्रपथहिंसा. मनुः-(९०७क्रेयस्वरूपम् ;क्रीते उपधिनाऽनुशये दण्डविधिः; वस्त्राणा
११) स्वामिपालवादप्रतिज्ञा; पालभृतिः; शस्यरक्षणम् , मुपभोगेऽनुशये कालः कर्तव्यता च; पशुशकटानाम
तदर्थ पशुदण्डविधिः. याज्ञवल्क्यः -(९१२-५) पालनुशयेऽवधिः द्रव्यविशेषे मूल्यनियमः परिवृत्तिहीन
स्य स्वामिनश्च विवादः, पालभृतिश्च; गोप्रचारकरणम् ; क्रयप्रतिबन्धक्रयोक्तलाभादिषु व्यवस्था; कचित् परिवृत्तेः
द्विजस्य तृणैधःपुष्पेष्वधिकारः; शस्यरक्षणम्, तदर्थ पशुपरावर्तनम् . मनुः-(८९१.२) अविक्रेयपण्यम् ,
दण्डविधिः, नारदः-(९१५.९) पालभृतिः; पालस्य याज्ञवल्क्यः -(८९२-३) क्रीते द्रव्यभेदेन परीक्षा
स्वामिनश्च विवादः; शस्यरक्षणम्, तदर्थ पशुदण्डविधिः. कालः अनुशयावधिरूपः, अनुशयकारणाभावेऽनुशये |
बृहस्पतिः-(९१९) पालस्य भृतिः पालस्य स्वामिदण्डविधिः. नारदः-(८९३-५)क्रीतानुशयनिरुक्तिः;
| नश्च विवादः; सस्यरक्षणम्, तदर्थ पशुदण्डविधिः. क्रीते प्रतिदानावधिः, परीक्ष्य क्रीतेऽनुशयो न कार्यः;
कात्यायनः-(९१९-२०)[पालस्य स्वामिनश्च विवादः; ऋये परीक्षाकालो द्रव्यभेदेन; समयमङ्गीकृत्य क्रीते वस्त्रे
सस्यरक्षणम्, तदर्थे पशुदण्डविधिः]. व्यासः-- नानुशयः कार्यः; क्षेत्रे विक्रीते विक्रेत्रनुशयावधिः; अनु
(९२०) पालस्य स्वामिनश्च विवादः. उशना-- शयकारणाभावेऽनुशयो व्यर्थः. ब्रहस्पतिः-(८९५.
(९२०)सस्यरक्षणम् , तदर्थ पशुदण्डविधिः, स्मृत्यन्त६) परीक्ष्य केयम् । परीक्षाकाल पूर्वमेवानुशयः कार्यः; क्रये मूल्यनिश्चयः; स्थावरक्रयविधिः. कात्यायन:
रम्-(९२१) [सस्यरक्षणम्, तदर्थं पशुदण्डविधिः]. (८९६.८) भूक्रये परीक्षाकाल:; योग्यकाले क्रीतं सदोषं
ब्रह्मपुराणम्-(९२१) पालस्य स्वामिनश्च विवादः.
भाष्यकार:-(९२१) सस्यरक्षणम् , तदर्थ पशुदण्डदृष्टं प्रतिदेयम् ; निर्दोषक्रयेऽनुशये दण्डः; साधारणक्रये
विधिः एकस्याधिकारमर्यादा; मूल्यनिश्चयः; मूल्यनियामकः; क्रयपरिवर्तनयोः स्वरूपम् ; स्थावरक्रयोक्तलाभरुचि
सीमाविवादः क्रयविधिः, मूल्यव्यवस्था अनुशयव्यवस्था च. व्यास:
[पृ. ९२२-९६२] (८९९) द्रब्यविशेषेषु परीक्षाकालाः अनुशयावधिश्च.
वेदाः--(९२२-५) क्षेत्रमितिः; अप्नस्वती प्रजापतिः--(८९९) स्थावरक्रयविधिः, मूल्यव्यवस्था
आर्तना चेति द्विविधा उर्वरा; क्षेत्र हिरण्यं पशवश्च पकविचारश्च. सुमन्तुः-(८९९.९००) क्रये तत्तुल्य
धनम् ; क्षेत्रे स्वाम्यम् ; कृषिकर्म, वापीकुल्यादिकृत्रिमाक्रियासु चानुशयावधिः; क्रयसिद्धिः; भूक्रयविधिः. भार
कृत्रिमजलस्थानानि च क्षेत्रवादलिङ्गम् ; सेतुलिङ्गम् ; द्वाजः-(९००) प्रतिबन्धक्रयभूक्रयाज्ञाक्रयोक्तलाभा
कर्षकसीरपत्योर्मेदः; कुलपा वाजपतिं प्रति धनमर्पयन्ति; दिविधिः. जातूकर्णिः -(९०१) भूक्रये सामन्तादि
पृथी वैन्यः कृषिकर्मप्रवयिता, सेतुः क्षेत्रस्वाभ्यं च.वसिविधिः पश्चाध्यायी-(९०१)क्रये सामन्तादिविधिः].
ष्ठः--(९२५) पथि गृहादिकृते च अनुकूलदेशव्यवस्था; वृद्धकात्यायन:--(९०१) परिवर्तनक्रयोक्तलाभादि
सीमावादे क्रियाविधिः, विष्णुः--(९२५)मार्गादिदूषणे विचारः क्रयसिद्धिश्च. स्मृत्यन्तरम्-(९०१) क्रय- दण्डविधिः; सीमाभेदे दण्डविधिः शङ्खः शङ्खलिखितौ सिद्धिः.
च-(९२५-६) सीमाविवादे क्रियाविधिः पथि स्वामिपालविवादः
गृहादिकृते च अनुकूलदेशव्यवस्था; सीमाभेदादौ दण्ड
विधिः. कौटिलीयमर्थशास्त्रम्-(९२६-३३) गृह[पृ. ९०२--९२१]
वास्तुकम्; वास्तुविक्रयः; सीमाविवादः; क्षेत्रविवादः; . वेदाः-(९०२-३) स्वामिपशुपालतत्कर्तव्यता- मर्यादास्थापनम् ; बाधाबाधिकम् ; उदकमार्गनिरोधे लिङ्गानिः पशुपालप्रकाराः.गौतमः-(९०३-४)शस्य- सस्यादिहिंसने च दण्डः. मनुः- (९३३-४०) स्क्षणम्, तदर्थ पशुदण्डविधिः, आपस्तम्बः--(९.४) सीमानिश्चयकालः;प्रकाशाप्रकाशसीमाचिह्नविधिः; सीमा