________________
XXX
विधिः. मत्स्यपुराणम्-(८५५) [विद्याशिल्पवेतन- । श्लोकत्रयम् ); ग्रामश्रेणिगणाध्यक्षाणां समुदायिनां राज्ञश्च विधिः; पण्यस्त्रीविधिः]. शुक्रनीतिः-(८५६) भृति- अधिकारमर्यादा ('तैः कृतं' इत्यादिश्लोकत्रयम्); प्रकारा:.
ग्रामश्रेणिगणद्रव्यस्य राजभागस्य च विचारः ('संभूयैकसंविध्यतिक्रमः
मति' इत्यादिश्लोकचतुष्टयम्)]. कात्यायन:--
(८७५-७) [समूहसंविद्धर्मः राजशासनं च, तयोर्भने [पृ. ८५७-८७७]
दण्डः; गणैः गणिन अपराधिनो दण्ड्या राजानुमत्या; वेदाः-(८५७-९) मुख्यस्य सहकारिणां च संवित् गणिनां गणार्थकृतर्णादिभाक्त्वविचारः; समूही समूहेंइष्टा; दम्पत्योः संवित् इष्टा; समानानां संवित् इष्टा; शभागी]. स्मृत्यन्तरम्--(८७७)[समयभङ्गिब्राह्मणयुद्धे सहकारिणां संवित् इष्टा; दाने सहकारिणां संवित् दण्डः]. इष्टा; सर्वकार्येषु समानानां गणानां संवित् इष्टा; संविदः साधारणलिङ्गानि; ग्रामेषु स्वकीयपरकीयाणां संवित् इष्टा;
क्रयविक्रयानुशयः संविदा श्रेष्ठः स्वेषु कार्यः; संविदः साधारणलिङ्गानि;
[पृ. ८७८-९०१] कुलसंवित् इष्टा; ग्रामेषु स्वकीयपरकीयाणां संवित् इष्टा; ब्राह्मणेषु संवित् इष्टा, संविदानम् . विष्णुः--(८५९)
विक्रीयासंप्रदानम् समयानपाकर्मलक्षणम्। संविल्लङ्घनगणद्रव्यहरणदण्डः,
[पृ. ८७८-८९०] शङ्खलिखितौ--(८५९-६०)[समयानपाकर्मलक्षणम् ]. महाभारतम्--(८६०-६१) विनापि राज्ञा वेदाः-(८७८) अल्पमूल्येन विक्रयोत्तरं समयाभावेलोकसमयः प्रजारक्षकः; राजा प्रजया निर्मितः; संघः ऽनुशयो न कार्यः. विष्णु:-(८७८) गृहीतमूल्येऽनुशये ऐकमत्येनैवावतिष्ठते; गणरक्षणरीतिः. कौटिलीयमर्थ- दण्डः. कौटिलीयमर्थशास्त्रम्-(८७८-९) विक्रीयाशास्त्रम्--(८६१-३) समुदायकर्मसमयः; समुदायार्थ- संप्रदानम् ; क्रीत्वानुशयः; विवाहेऽनुशयः; द्विपदचतुनाट्यादिकर्मणि अनंशदोऽनधिकारी; सर्वहितादेशपाल- ष्पदेषु अनुशयः; कन्योपधिः विवाहे. मनुः--(८७९नम् ; श्रेष्ठयनियमः संघे ; उक्तसमयस्यातिदेशः देश- ८३) क्रयविक्रयानुशये परीक्षाकाल:; परीक्षाकालोत्तरमनुजातिसंघेषु; संघवृत्तम् . मनुः--(८६४-५) ग्रामदेश- शये दण्डः; पण्यानुशयधर्मस्यान्यत्र वेतनादिष्वतिदेशः संघविलवाने दण्डविधिः. याज्ञवल्क्यः --(८६५-९)| विवाहे कन्योपधिविषयेऽनुशयः; कन्याविषयानुशयमर्यादा विद्यविधौ वर्णाश्रमधर्मसंविधर्मराजकृतधर्मरक्षणाधि- सप्तपदी. याज्ञवल्क्यः --(८८३-५) गृहीतमूल्यकृतब्राह्मणनियुक्तिः; संविल्लङ्घनगणद्रव्यहरणदण्डः; पण्यविक्रेत्रनुशयः; अप्रदत्ते पण्ये दुष्टे विक्रेतुर्हानिः; क्रेतसमूहहितवादिवचनाकरणे दण्डः; समूहाधिकृता राज्ञा स- र्यगृह्णति अन्यत्र विक्रेयम् ; सत्यकारव्यवस्थातिक्रमे दण्डः. कार्याः; समूहाधिकृतेन लब्धं समूहायैव देयं, अन्यथा नारदः-(८८६-९) विक्रीयासंप्रदाननिरुक्तिः; पण्यदण्डः; कीदृशाः समूहकार्यचिन्तका भवेयुः; उक्तत्रैविद्य- निरुक्तिः; पण्यस्य षड्विधदानादानविधिः; विक्रेतुरनुशये संविद्विधेः श्रेण्यादावतिदेशः. नारदः--(८६९-७२) स्थावरजङ्गमभेदेन दापनभेदः, अर्घहानौ दापनप्रकारः समयानपाकर्मलक्षणम् ; पाषण्डनैगमश्रेण्यादीनां समयः । स्थायिचरकेतृभेदे; अप्रदत्ते पण्ये दुष्टे विक्रेतुहानिः; राज्ञा रक्षणीयः; राज्ञा पाषण्डादीनां कीदृशः समयः । विक्रयोपधौ दण्डः; केतुः क्रीत्वाऽग्रहणे विक्रेतृसमदोषः, निराकरणीयः, ते च गणाः कथं नियम्याः. बृह- अदत्तमूल्ये समयाधीना व्यवस्था; वाणिज्यं लाभमूलकस्पतिः--(८७२-५) [संविद्विधानप्रतिज्ञा ('एषा हि' मथापि ऋजुमार्गेण कर्तव्यम् . ब्रहस्पतिः-(८८९) इत्यादिरेक श्लोकः); त्रैविद्यसंविद्विधिः ('वेदविद्याविदो' | पण्यनिरुक्तिः; सदोषपण्यविक्रये दण्डः; विक्रेतुल्य्योऽइत्यादिश्लोकत्रयम् ); ग्रामश्रेणिगणानां संविल्लक्षणं, | नुशयः, कात्यायनः-(८८९) क्रये विक्रये वाऽनुशये तत्संविद्विषयाः, तत्संवित्पालनं, तत्संविद्भङ्गे दण्डः, - दण्डः परीक्षाकालश्च. व्यासः-(८८९-९०) अनु. तत्सवित्करणम्, ग्रामश्रेणिगणादीनां कार्याध्यक्षविधिः शयव्यावृत्यर्थं मध्यस्थव्यवस्था, सत्यङ्कारेऽनुशयो न ('ग्रामश्रेणिगणानां' इत्यादयो दश श्लोकाः); ग्रामणि- | कार्यः. स्मृत्यन्तरम्-(८९०) दशाहात्परतोऽनुशयो गणानां अपराधकर्तुर्दण्डः ('यस्तु साधारणं' इत्यादि- न कार्यः. .